समाचारं

सहसा उपरि आकृष्य अयं क्षेत्रः विस्फोटितवान्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वेभ्यः नमस्कारः ! आगच्छन्तु प्रातःकाले मार्केट्-स्थितेः नवीनतम-वार्तानां च विषये ध्यानं ददातु~

११ सितम्बर् दिनाङ्कस्य प्रातःकाले प्रमुखाः ए-शेयरसूचकाङ्काः महत्त्वपूर्णतया विचलिताः, यत्र चिनेक्स्ट् सूचकाङ्कः रक्तवर्णं भवितुं अग्रतां प्राप्तवान्, प्रेससमये १% अधिकं वर्धितः

विपण्यां लाभांशसम्पत्तयः प्रातःकाले सुस्ताः आसन्, तेलं, गैसं, इलेक्ट्रॉनिक्सं, बैंकिंग् इत्यादीनि क्षेत्राणि समग्रतया सक्रियताम् अवाप्तवन्तः, लिथियमखानानि, ठोस अवस्थायाः बैटरीः, प्रकाशविद्युत् इत्यादयः तीव्ररूपेण वर्धन्ते स्म

तदतिरिक्तं प्रातःकाले उच्चमूल्यानां स्टॉक्स् अद्यापि "निरंतरं पतति स्म", यत्र फोक्सवैगन परिवहनं, रिफा प्रिसिजन मशीनरी, कोर्सोन् टेक्नोलॉजी इत्यादीनां बहवः स्टॉक्स् सीमां यावत् पतन्ति स्म

हाङ्गकाङ्ग-नगरस्य शेयर्स् प्रातःकाले न्यूनतया उद्घाटिताः आसन्, प्रेस-समयपर्यन्तं हैङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कस्य क्षयः संकुचितः आसीत् । "तैलस्य त्रयः पिपासाः" इति कारणेन अवनतिः अभवत् ।

लिथियमखननक्षेत्रं सामूहिकरूपेण वर्धितम्

११ सेप्टेम्बर्-मासस्य प्रातःकाले लिथियमखननक्षेत्रे तीव्ररूपेण उछालः अभवत्, यत्र ठोस-अवस्थायाः बैटरी, लिथियम-लोह-कार्बोनेट्-बैटरी, शक्ति-बैटरी इत्यादीनां अवधारणानां लाभः अग्रणी अभवत्

व्यक्तिगत-स्टॉकस्य दृष्ट्या तियानकी-लिथियम-उद्योगः दैनिक-सीमाम् अतिक्रान्तवान्, यत्र कुल-बाजार-मूल्यं ४५ अरब-युआन्-पर्यन्तं वर्धितम्; धारणादि उत्थितम् अग्रभागे।

हाङ्गकाङ्ग-स्टॉक्स् इत्यस्मिन् लिथियम-बैटरी-क्षेत्रे एकत्रैव वृद्धिः अभवत् ।

ज्ञातं यत् तियानकी लिथियम इत्यनेन अद्यैव एकस्मिन् अन्तरक्रियाशीलमञ्चे उक्तं यत् कम्पनी अग्रिम-पीढीयाः ठोस-अवस्था-बैटरी-इत्यस्य प्रमुख-कच्चा-मालस्य लिथियम-सल्फाइड्-इत्यस्य औद्योगीकरणेन सह सम्बद्धं समर्थनकार्यं सम्पन्नवती अस्ति, तथा च दशाधिकैः अधःप्रवाहग्राहकैः सह आद्यरूपं कृतवती अस्ति , तथा उत्पादस्य गुणवत्तासुधारं व्ययनिवृत्तिं च प्रौद्योगिकी अनुकूलनं निरन्तरं करोति .

तदतिरिक्तं गुआङ्गझौ फ्यूचर्स एक्सचेंजस्य मुख्यलिथियमकार्बोनेट् अनुबन्धे अद्यतनवृद्धिः निरन्तरं विस्तारं प्राप्नोति । गुओताई जुनान् इत्यस्य शोधप्रतिवेदने उक्तं यत् नूतनपरियोजनाक्षमतायाः विमोचनं अस्थायीरूपेण स्थगितम् अस्ति, तथा च लिथियमक्षेत्रं २०२६ तमे वर्षे एव ऊर्ध्वगामिचक्रं प्रविशति इति अपेक्षा अस्ति समग्रतया आपूर्तिपक्षे पूर्वमेव संकुचनस्य लक्षणं दृश्यते यत् लिथियमखनन-उद्योगे पूंजीव्ययस्य महती न्यूनता अभवत्, आगामिषु २-३ वर्षेषु नूतना आपूर्तिः अपि दमिताः सन्ति

राज्यस्वामित्वयुक्तोद्यमसुधारस्य अवधारणात्मकभेदः

हैनन समुद्र औषध चतुरखण्ड थाली

११ सितम्बर् दिनाङ्के ए-शेयर-राज्यस्वामित्वस्य उद्यमसुधारस्य अवधारणा सत्रस्य आरम्भे एव पतिता । प्रारम्भिकपदे त्रिगुणफलकात् निर्गताः शङ्घाई जिउबाई, चाङ्गचुन् यिडोङ्ग च द्वौ अपि सीमां यावत् पतितवन्तौ, प्रेससमयपर्यन्तं तौ द्वौ अपि एकशब्दस्य सीमां निर्वाहितवन्तौ

तदतिरिक्तं सत्रस्य कालखण्डे कुइवेई-शेयर्स्, शेन्झेन्-एसईजी-इत्येतयोः मध्ये बहुवारं निम्नसीमायां प्रहारः अभवत्, तथा च बाओबियन-इलेक्ट्रिक्, हुआशेङ्ग्-शेयर्स्, शङ्घाई-मटीरियल्स्-ट्रेडिंग् इत्यादीनां स्टॉक्स्-मध्ये महती न्यूनता अभवत्

प्रातःकाले राज्यस्वामित्वस्य उद्यमसुधारस्य अवधारणा विचलितं भवति जिङ्गुआन-शेयराः 20cm-इत्यस्य दैनिकसीमायाः, हैनन् हैयाओ-इत्यनेन चतुर्-सीमा-बाजारात् बहिः गतः, तथा च होङ्गये-फ्यूचर्-, हुयाङ्ग-न्यू-मटेरियल्स्-इत्येतयोः दैनिक-सीमा-प्रहारः अभवत्

१० सितम्बर् दिनाङ्के शङ्घाई-राज्यस्वामित्वस्य सम्पत्तिनिरीक्षण-प्रशासन-आयोगस्य दलसचिवः निदेशकश्च हे किङ्ग् इत्यनेन जीफाङ्ग-दैनिकपत्रे "कोर-प्रतिस्पर्धात्मकतायां ध्यानं दत्त्वा राज्यस्वामित्वयुक्तानां सम्पत्तिनां राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारं गभीरं कुर्वन्तु" इति शीर्षकेण लेखः प्रकाशितः . तत्र उक्तं यत् "त्रयः उपायाः" सुदृढाः भवेयुः, यथा सामरिकपुनर्गठनं, व्यावसायिकं एकीकरणं, समन्वितः विकासः च । बृहत्तरेण, गहनस्तरेन, व्यापकक्षेत्रेषु च राज्यस्वामित्वयुक्तानां पूंजीविनियोगस्य समन्वयः, पार-समूह-पार-स्तरीय-रणनीतिक-पुनर्गठनस्य प्रवर्धनं, केषाञ्चन उद्यमानाम् कृते "स्लिमिंग् तथा फिटनेस" इत्यस्य कार्यान्वयनम्, प्रमुख-उद्यमानां समूहस्य निर्माणं, श्रृङ्खला-मास्टर-उद्यमानां च निर्माणं करणीयम् , प्रतिस्पर्धात्मकलाभान् च वर्धयन्ति।

सीमापार-अधिग्रहण-योजनायाः घोषणा

शुआङ्गचेङ्ग औषधालयः दैनिकसीमाम् अङ्कयति

११ सितम्बर् दिनाङ्कस्य प्रातःकाले शुआङ्गचेङ्ग् औषधं पुनः व्यापारस्य आरम्भानन्तरं दैनिकसीमाम् अवाप्तवान्, यत्र प्रतिशेयरं ५.७४ युआन् इति शेयरमूल्यं ९.९६% वृद्धिः अभवत् प्रेससमयपर्यन्तं शुआङ्गचेङ्ग् फार्मास्युटिकल् इत्यनेन १२.९ लक्षाधिकाः आदेशाः क्रीताः सन्ति ।

१० सितम्बर् दिनाङ्के सायं शुआङ्गचेङ्ग फार्मास्युटिकल् इत्यनेन स्वस्य पुनर्गठनयोजनायाः खुलासाः कृतः तथा च उक्तं यत् आओला इन्वेस्टमेण्ट् तथा विनएइमिंग् इत्यादिभिः २५ प्रतिपक्षैः धारितानां आओला-शेयरस्य कुल-शेयरस्य १००% भागं शेयर-निर्गमनस्य माध्यमेन नगद-भुगतानस्य, तथा च रेज्-इत्यस्य च क्रयणस्य योजना अस्ति ३५ विशिष्टनिवेशकानां न अधिकानां निधिनां मेलनं करणीयम्।

आओला टेक्नोलॉजी मुख्यतया एनालॉग् चिप्स् तथा डिजिटल-एनालॉग् हाइब्रिड् चिप्स् इत्येतयोः अनुसंधानविकासयोः, डिजाइनस्य, विक्रयणस्य च कार्येषु संलग्नः अस्ति । शुआङ्गचेङ्ग फार्मास्युटिकल् इत्यनेन उक्तं यत् लेनदेनस्य समाप्तेः अनन्तरं कम्पनी अर्धचालक-उद्योगे एनालॉग् चिप्स् तथा डिजिटल-एनालॉग् हाइब्रिड् चिप्स् इत्येतयोः अनुसन्धानं विकासं च, डिजाइनं विक्रयं च प्रति स्वस्य विकासस्य ध्यानं स्थानान्तरयिष्यति, औषधसम्बद्धानां विनिवेशस्य अवसरान् च चयनं करिष्यति भविष्ये सम्पत्तिः।