समाचारं

टेलर स्विफ्ट् अधिकाराणां कारणानां च कृते युद्धं कुर्वती राष्ट्रपतिपदार्थं हैरिस् इत्यस्य समर्थनं करोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमानां समाचारानुसारं ११ सितम्बर् दिनाङ्के ट्रम्प-हैरिस्-योः मध्ये प्रथमविमर्शस्य अनन्तरं टेलर-स्विफ्ट्-महोदयेन सामाजिक-मञ्चेषु हैरिस्-महोदयस्य अमेरिका-राष्ट्रपतिपदस्य उम्मीदवारीयाः समर्थनं प्रकटयितुं पोस्ट् कृतम्

भवद्भिः बहवः इव अहम् अपि अद्य रात्रौ वादविवादं पश्यन् आसम्। यदि भवान् अद्यापि न दृष्टवान् तर्हि अधुना वर्तमानविषयेषु शोधं कर्तुं महान् समयः अस्ति तथा च एते अभ्यर्थिनः कुत्र तिष्ठन्ति येषु विषयेषु भवन्तः अधिकतया चिन्तयन्ति। एकः मतदाता इति नाम्ना अहं तेषां प्रस्तावितं योजनां च सर्वं अवश्यं पश्यामि पठिष्यामि च।

अधुना एव अहं ज्ञातवान् यत् 'मम' कृत्रिमबुद्धिः ट्रम्पस्य राष्ट्रपतिपदस्य उम्मीदवारीं मिथ्यारूपेण समर्थयति, तस्य जालपुटे च स्थापिता। एतेन वास्तवमेव एआइ-इत्यस्य भयं जातम्, मिथ्यासूचनाप्रसारणस्य च खतराणां विषये । एतेन अहं निष्कर्षं प्राप्नोमि यत् एकः मतदाता इति नाम्ना मया अस्य निर्वाचनस्य वास्तविकयोजनानां विषये अतीव पारदर्शी भवितुम् आवश्यकम्। मिथ्यासूचनायाः निवारणस्य सुलभतमः उपायः सत्यं वक्तुं एव । अहं २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचने हैरिस्-वाल्ज्-योः कृते मतदानं करिष्यामि ।

अहं हैरिस् इत्यस्मै मतदानं कृतवान् यतः सा अधिकाराणां कारणानां च कृते युद्धं कृतवती, तेषां रक्षणार्थं योद्धा आवश्यकी इति मन्ये। अहं मन्ये सा स्थिरः, प्रतिभाशाली नेता अस्ति, अहं मन्ये यदि वयं अराजकतायाः अपेक्षया शान्ततया नेतृत्वं कुर्मः तर्हि अस्मिन् देशे अधिकं साधयितुं शक्नुमः | अहं तस्याः वाल्ट्ज् इत्यनेन सह धावनस्य चयनेन अतीव हृदयस्पर्शी प्रभावितः च अस्मि, यः दशकैः lgbtq+ अधिकारस्य, ivf, महिलानां स्वशरीरस्य अधिकारस्य च समर्थनं कुर्वती अस्ति।

अहं मम शोधं कृत्वा मम विकल्पं कृतवान्। भवतः संशोधनं सम्पूर्णतया भवतः एव, विकल्पः भवतः एव। अहम् अपि वक्तुम् इच्छामि, विशेषतः प्रथमवारं मतदातानां कृते: स्मर्यतां, मतदानार्थं भवतः पञ्जीकरणं भवितुमर्हति! मया अपि पूर्वं मतदानं बहु सुकरं दृश्यते। अहं कुत्र पञ्जीकरणं कर्तव्यं तथा च शीघ्रमतदानस्य तिथयः सूचना च मम पोस्ट् मध्ये लिङ्क् करिष्यामि।