समाचारं

अस्मिन् वर्षे स्नातकपदवीयुक्तेषु महाविद्यालयेषु विश्वविद्यालयेषु च प्रायः ४०,००० नूतनाः छात्राः प्रवेशं प्राप्नुयुः शेन्झेन् महाविद्यालयाः विश्वविद्यालयाः च अधिकाधिकं लोकप्रियाः भवन्ति।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन समाचार संजाल 10 सितम्बर, 2024(वू जी, शेन्झेन् बिजनेस डेली इत्यस्य मुख्यसम्वादकः) "भविष्यत्काले अहं विविधप्रतियोगितासु वैज्ञानिकसंशोधनपरियोजनासु च भागं ग्रहीतुं इच्छामि, तथा च शेन्झेन्नगरे नूतनं विश्वविद्यालयजीवनं आरभतुम् इच्छामि, यत् मुक्तं, नवीनं, समावेशी च अस्ति on the day of registration for freshmen, li xinxuan, a student from jiangsu, is about to start विश्वविद्यालययात्रा अपेक्षाभिः परिपूर्णा अस्ति। अस्मिन् वर्षे सः शेन्झेन् प्रौद्योगिकीविश्वविद्यालयस्य चीन-जर्मन-बुद्धिमान् विनिर्माणसंस्थायां ५९८ अंकं प्राप्य प्रवेशं प्राप्तवान् ।

शेन्झेन्-नगरे विश्वविद्यालयान् चयनं कुर्वन्तः ली सिन्क्सुआन् इत्यादयः बहवः छात्राः सन्ति । २०२४ तमे वर्षे शेन्झेन्-नगरस्य स्नातक-स्तरस्य उपरितन-विश्वविद्यालयेषु कुलम् ३८,३०० नवीनशिक्षकाणां प्रवेशः भविष्यति, तेषु वर्षे वर्षे ११.१% वृद्धिः अभवत् । अपि च, शेन्झेन् विश्वविद्यालयानाम् नामाङ्कनस्य व्याप्तिः निरन्तरं विस्तारं प्राप्नोति तथा च शिक्षायाः स्तरः निरन्तरं वर्धमानः अस्ति यत् एतत् न केवलं देशस्य सर्वेभ्यः उत्कृष्टान् छात्रान् आकर्षयति, अपितु अधिकाधिकान् अन्तर्राष्ट्रीयछात्रान् अपि आकर्षयति। अन्तर्राष्ट्रीय उच्चस्तरीय उच्चशिक्षाकेन्द्राणि वर्धमानाः सन्ति ।

शेन्झेन् प्रौद्योगिकीविश्वविद्यालयः प्रथमवर्षे विदेशीयपूर्णकालिकस्नातकछात्राणां नामाङ्कनं करोति । (चित्रं शेन्झेन् प्रौद्योगिकी विश्वविद्यालयस्य सौजन्येन)

जनानां संख्या महती अस्ति, नामाङ्कनस्य व्याप्तिः च निरन्तरं विस्तारं प्राप्नोति ।

अस्मिन् वर्षे शेन्झेन् विश्वविद्यालयानाम् क्षेत्रस्य विस्तारः निरन्तरं भवति । अस्मिन् वर्षे एव स्थापितं सार्वजनिकविश्वविद्यालयं इति नाम्ना शेन्झेन् प्रौद्योगिकीविश्वविद्यालयेन २०२४ तमे वर्षे गुआङ्गडोङ्गप्रान्ते कुलम् १२० भौतिकशास्त्रस्य अभ्यर्थिनः प्रवेशं कृतवन्तः तेषु सर्वोच्चाङ्कः ६६४ अंकाः, न्यूनतमाङ्कः ६२४ अंकाः, न्यूनतमाङ्कः च आसीत् स्नातकस्तरात् १८२ अंकाः उपरि सन्ति । एते नवीनाः छात्राः गुआङ्गझौ, शेन्झेन्, झोङ्गशान्, फोशान्, डोङ्गगुआन् इत्यादिभ्यः प्रान्तेभ्यः आगच्छन्ति । नामाङ्कनस्य प्रथमवर्षे बहवः उत्कृष्टाः छात्राः आकर्षिताः, शेन्झेन्-पॉलिटेक्निकस्य विकासः च रोमाञ्चकारी अस्ति ।

नामाङ्कनव्याप्तेः दृष्ट्या शेन्झेन् महाविद्यालयाः विश्वविद्यालयाः च अधिकाधिकं लोकप्रियाः भवन्ति । शेन्झेन् व्यावसायिक-तकनीकी-विश्वविद्यालये स्नातक-नामाङ्कनस्य द्वितीयवर्षे नामाङ्कनक्षेत्रं ग्वाङ्गडोङ्ग-प्रान्तात् ७ प्रान्तेषु (स्वायत्तक्षेत्रेषु) वर्धितः यत्र जियाङ्गक्सी, शाडोङ्ग्, हेनान्, हुनान्, हुबेई, गुआङ्गक्सी च सन्ति, नामाङ्कनानां छात्राणां संख्या अपि वर्धिता २०० तः ५६० पर्यन्तम् । शेन्झेन् बीआईटी मास्को राज्यविश्वविद्यालयेन स्वस्य नामाङ्कनप्रान्तानां क्षेत्राणां च विस्तारः कृतः, गुइझोउ प्रान्तः, हाङ्गकाङ्ग, मकाऊ, ताइवान च योजिताः, तस्य नामाङ्कनस्य व्याप्तिः २६ प्रान्तेषु क्षेत्रेषु च वर्धिता अस्ति, दक्षिणविज्ञानप्रौद्योगिकीविश्वविद्यालयेन २४ नामाङ्कनेषु छात्राणां नामाङ्कनं कृतम् प्रान्तेषु, यत्र गुआंगडोङ्ग, शाण्डोङ्ग, बीजिंग च सन्ति प्रथमवारं चीन-विदेशीयसहकारीशिक्षाप्रमुखेषु (जैवचिकित्साविज्ञानं, जैवचिकित्सा-इञ्जिनीयरिङ्गं च) ६० नवीनछात्राः प्रवेशं प्राप्तवन्तः हाङ्गकाङ्ग-मकाओ-देशयोः विश्वविद्यालयानाम् राष्ट्रिय-सह-प्रवेश-माध्यमेन प्रवेशः प्राप्तः अस्ति ।

ज्ञातव्यं यत् अस्मिन् वर्षे शेन्झेन् विश्वविद्यालयैः नियुक्तानां नूतनानां छात्राणां मध्ये स्नातकोत्तरपदवीधारिणां ततः उपरि स्नातकछात्राणां अनुपातः वर्धितः अस्ति। दक्षिणी विज्ञानप्रौद्योगिकीविश्वविद्यालये कुलम् २,३४७ स्नातकछात्राणां नामाङ्कनं कृतम्, यत् नूतनं अभिलेखं ५,८५२ स्नातकछात्राणां प्रवेशं कृतवान्, यत् अपि अभिलेखात्मकं उच्चतमम्, येषु प्रथमवारं अनुशंसितछात्राणां संख्या १,००० अतिक्रान्तवती छात्राणां वृद्धिः वर्षे वर्षे ५.७% अभवत्, तथा च नूतनानां डॉक्टरेट्-छात्राणां संख्यायां वर्षे वर्षे ४१.७% वृद्धिः अभवत् वर्षे वर्षे ३३.३% वर्धितम्, ३४.५% च "द्विगुणप्रथमश्रेणी" विश्वविद्यालयेभ्यः आसीत् । शेन्झेन् स्वस्य अभिनवनगरीयविशेषताभिः, समृद्धैः औद्योगिकदृश्यैः, वर्धमानैः विद्यालयमानकैः च उच्चस्तरीयप्रतिभाः आकर्षयति ।

उच्चाङ्कैः उत्कृष्टाः छात्राः अत्र अध्ययनार्थं उत्सुकाः सन्ति ।

शेन्झेन् व्यावसायिक-तकनीकी-विश्वविद्यालयेन गतवर्षे प्रथमवारं स्नातक-प्रमुखं स्थापितं, भौतिकशास्त्रे ५९५ अंकस्य सर्वोच्च-प्रवेश-अङ्कस्य आश्चर्यजनकाः आँकडा: प्रभावशालिन: सन्ति अस्मिन् वर्षे ग्वाङ्गझौ क्रमाङ्कस्य ६ मध्यविद्यालयस्य ली युहानः शेन्झेन् व्यावसायिकविश्वविद्यालयस्य इलेक्ट्रॉनिकसूचनाइञ्जिनीयरिङ्गप्रौद्योगिकीयां (प्रयोगात्मकवर्गे) ६०० अंकं प्राप्य प्रवेशं प्राप्तवान् ।शेन्झेन्व्यावसायिकविश्वविद्यालयः महाविद्यालयप्रवेशपरीक्षायाः प्रथमपरिचयः आसीत् सः अवदत् यत् सः महाविद्यालयस्य प्रवेशपरीक्षायाः अनन्तरं शेन्झेन् व्यावसायिकविश्वविद्यालयस्य भविष्यप्रौद्योगिकीमहाविद्यालयस्य भ्रमणं कृतवान् सः महाविद्यालयस्य अत्याधुनिकशिक्षणपाठ्यक्रमैः, उत्कृष्टशिक्षकदलेन, उन्नतसुविधाभिः, उपकरणैः च अतीव प्रभावितः अभवत्।

प्रवेशाङ्कः नूतनानां उच्चतमस्तरानाम् उपरि निरन्तरं भवति शेन्झेन् विश्वविद्यालयं उदाहरणरूपेण गृहीत्वा, विद्यालयः २०२४ तमे वर्षे शिक्षाविदानां नेतृत्वे ४ नवीनविशेषवर्गान् योजयिष्यति, यथा कम्प्यूटरविज्ञानं प्रौद्योगिकी च (ieee honors class), इलेक्ट्रॉनिकसूचना-इञ्जिनीयरिङ्गं (wenhua class), तथा च सिविल-इञ्जिनीयरिङ्गं (international engineering innovation class) तथा च सिविल इन्जिनियरिंग (गणितस्य यान्त्रिकस्य च अभिनववर्गाः)। तेषु गुआङ्गडोङ्गप्रान्ते ieee honors class इत्यस्य न्यूनतमं प्रवेशाङ्कः ६२८ (८२३७ क्रमाङ्कः) अस्ति, तथा च विद्यालयस्य भौतिकशास्त्रस्य प्रमुखविषयेषु प्रवेशाङ्कः प्रथमस्थाने अस्ति admission score शेन्झेन् विश्वविद्यालयः प्रान्ते विषयेषु प्रथमस्थानं प्राप्नोति ।

अस्मिन् वर्षे शेन्झेन् प्रौद्योगिकीविश्वविद्यालयेन नवीनतया योजितस्य मानवरहितविमानप्रणालीइञ्जिनीयरिङ्गस्य प्रमुखस्य छात्रैः अपि स्वागतं कृतम् अस्ति। अस्मिन् प्रमुखे नामाङ्कितानां प्रथमेषु छात्रसमूहेषु अन्यतमः इति नाम्ना २०२४ तमे वर्षे नगरीयपरिवहन-रसद-विद्यालये नवीनः छात्रः ली शुओ इत्यनेन उक्तं यत् विश्वविद्यालयस्य “नवीनीकरणजीनः” तं गभीरं आकर्षितवान् इति विद्यालयस्य शैक्षणिककार्याणां विभागस्य प्रवेशकार्यालयस्य च निदेशकः लियू होङ्ग्वेइ इत्ययं कथयति यत् "देशस्य नगरस्य च विकासाय यस्मिन् दिशि आवश्यकं तत्र प्रतिभानां संवर्धनं कर्तुं वयं ध्यानं दास्यामः। अस्मिन् वर्षे नव उद्घाटितानां प्रमुखानां विषये एतत् एवम् अस्ति। वयं निकटतया ध्यानं दद्मः on shenzhen's artificial intelligence and न्यून-उच्चतायाः आर्थिकक्षेत्रे वयं अवसरं गृहीत्वा औद्योगिकविकासाय प्रतिभां संचयिष्यामः "उद्योगस्य सामना करणं सीमायाः च तालमेलं स्थापयितुं शेन्झेन् विश्वविद्यालयानाम् आकर्षणं वर्धयितुं अपि "भाराः" सन्ति।

विविधता, अन्तर्राष्ट्रीयछात्राः निरन्तरं वर्धन्ते

२०२४ तमे वर्षे यथा यथा नूतनाः छात्राः क्रमेण आगच्छन्ति तथा तथा शेन्झेन् उच्चशिक्षा एकां नूतनां प्रवृत्तिं दर्शयति यत् उद्योगे जनान् आश्चर्यचकितं कृतवान् अर्थात् अन्तर्राष्ट्रीयछात्राणां संख्या महतीं वृद्धिं प्राप्नोति। अस्मिन् वर्षे शेन्झेन् विश्वविद्यालयेषु नामाङ्कितानां अन्तर्राष्ट्रीयछात्राणां संख्यायां महती वृद्धिः अभवत् नगरस्य विश्वविद्यालयेषु छात्राः। शेन्झेन् विश्वस्य सर्वेभ्यः उत्कृष्टछात्राणां स्वागतं मुक्तवृत्त्या करोति, शेन्झेन् विश्वविद्यालयानाम् अन्तर्राष्ट्रीयलक्षणं च अधिकाधिकं स्पष्टं भवति।

शेन्झेन् प्रौद्योगिकीविश्वविद्यालयः अस्मिन् वर्षे जर्मनी, रूस, सिङ्गापुर इत्यादिदेशेभ्यः अन्तर्राष्ट्रीयछात्रसमूहस्य स्वागतं करोति एतत् प्रथमं वर्षम् अपि अस्ति यदा शेन्झेन् प्रौद्योगिकीविश्वविद्यालयः विदेशीयानां पूर्णकालिकस्नातकछात्राणां नियुक्तिं करोति। रूसस्य क्रास्नोडार्-नगरस्य मेलिक्यान् मिलेना १७ वर्षीयः अस्ति, सा विपणनविषये मुख्यशिक्षणेन व्यापारविद्यालये नामाङ्कनं कृतवती अस्ति । सा अवदत्- "मया द्वयोः विश्वविद्यालययोः आवेदनं कृत्वा अन्ततः शेन्झेन् प्रौद्योगिकीविश्वविद्यालयः चितः यतः एतत् विश्वविद्यालयं उदयमानं विश्वविद्यालयं वर्तते, तीव्रगत्या विकासं च कुर्वन् अस्ति... प्रतिदिनं अहं विद्यालयम् आगत्य अहं अधिकं कृतज्ञतां अनुभवामि यत् अहं शेन्झेन् प्रौद्योगिकीविश्वविद्यालयं चिनोमि। आशासे स्नातकः भविष्ये अहं नूतनकौशलयुक्तः भिन्नः व्यक्तिः भविष्यामि।” , मुक्तं समावेशी च “विश्वविद्यालयम्”।

२०२४ तमे वर्षे चीनीयविश्वविद्यालयः हाङ्गकाङ्ग-विश्वविद्यालयः (शेन्झेन्) कुलम् २४० अन्तर्राष्ट्रीयस्नातक-नवशिक्षकाणां नियुक्तिं करिष्यति, यत् अभिलेख-उच्चम् अस्ति, यत् कुल-नवशिक्षकाणां संख्यायाः प्रायः १०% भागं भवति, ये अमेरिका-सहिताः १६ देशेभ्यः आगच्छन्ति, यूनाइटेड् किङ्ग्डम्, कनाडा, रूस, जापान च । तदतिरिक्तं विश्वविद्यालयेन चीनदेशे प्रवेशितानां विनिमयछात्राणां संख्या १०० अतिक्रान्तवती, यत्र यूनाइटेड् किङ्ग्डम्, जर्मनी, फ्रान्स्, स्विट्ज़र्ल्याण्ड्, स्पेन्, इटली इत्यादीनां ४४ भागीदारविश्वविद्यालयानाम् कुलम् १३३ आदानप्रदानछात्राः अभवन् . ब्राजीलदेशस्य फ्रांसिस्को मन्ना मेलो मार्टिनेज् अर्थशास्त्रस्य प्रबन्धनस्य च विद्यालये अध्ययनं करिष्यति सः अवदत् यत् - "मया मूलतः स्पेनदेशे अध्ययनस्य योजना आसीत्, परन्तु मम पितुः मित्रं पञ्चवर्षपर्यन्तं चीनदेशे निवसन् शेन्झेन्-नगरे स्वस्य अनुभवानां विषये अवदत् तथा च शङ्घाई, अहं च चीनदेशम् आगमनस्य विचारं कृतवान् एतयोः नगरयोः विश्वविद्यालयेषु शोधं कृत्वा चीनीयविश्वविद्यालयः हाङ्गकाङ्गः (शेन्झेन्) मम कृते सर्वाधिकं आकर्षकः इति ज्ञातवान् यतः तस्य मिश्रणम् अस्ति पाश्चात्यशिक्षापद्धतयः चीनीयसंस्कृतिः च शेन्झेन्नगरे अध्ययनेन मम अधिकाः अवसराः प्राप्यन्ते इति मम विश्वासः अस्ति।

(स्रोतः : शेन्झेन् व्यापारिक दैनिक)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया