समाचारं

न्यूयॉर्क-फैशन-सप्ताहः·तेजस्वी-चीन-नवीन-आविष्कारः: वैश्विक-फैशन-प्रदर्शनानां भव्य-उत्सवे चीनीय-फैशन-अद्भुतं दृश्यते

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ सितम्बर् २०२४ - वैश्विकफैशन-अभिजातवर्गः "ब्रिलियन्ट् चाइना" तथा "न्यू डिस्कवरी" इत्येतयोः जीवन्तैः कलात्मकैः च सृष्टिभिः आकृष्टः भविष्यति, वैश्विकफैशनशो तथा चीनीयफैशनस्य भव्यः उत्सवः यः अस्मिन् वर्षे "न्यूयॉर्कफैशनसप्ताहः" भविष्यति (nyfw)” इति प्रकाशयति । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ८ दिनाङ्के भवितुं शक्नुवन्तः "ब्रिलियन्ट् चाइना" तथा "नव-आविष्कारः" चीन-देशस्य अन्येषां च अनेकेषां देशानाम् अभिनव-उदयमानप्रतिभानां प्रदर्शनं करिष्यति, यत्र यूनाइटेड् किङ्ग्डम्, दुबई, चिली, भारतं च सन्ति, ये तेषां समृद्धं सांस्कृतिकविरासतां प्रतिबिम्बयन्ति, तेषां प्रभावं च प्रतिबिम्बयन्ति the world वैश्विकफैशनस्य उपरि आधुनिकप्रभावाः।
"ब्रिलियन्ट् चाइना" इत्यनेन चीनस्य प्रथमा डिजाइनरप्रतिनिधिना ग्रेस् चेन् इत्यनेन प्रसिद्धे सोनी हॉल इत्यत्र एकः अनन्यः फैशन शो आरब्धः । पूर्वीयपाश्चात्यसंस्कृतीनां संलयनार्थं प्रसिद्धा ग्रेस् चेन् स्वस्य नवीनतमं संग्रहं प्रदर्शयिष्यति, यत्र स्वस्य प्रसिद्धं परिष्कारं कलात्मकतां च प्रदर्शयिष्यति। ग्रेस चेन् इत्यस्याः डिजाइनाः विश्वे रेड कार्पेट् इत्यस्य शोभां कृतवन्तः, सुरुचिपूर्णस्य समकालीनस्य च चीनीयफैशनस्य मानकानि पुनः परिभाषयन्ति च ।
अन्तर्राष्ट्रीयमञ्चरूपेण न्यूयॉर्क-फैशन-सप्ताहः नव-आविष्कृतस्य चकाचौंध-प्रधानस्य च चीन-देशस्य वैश्विक-निर्मातृणां कृते सम्यक् मञ्चं प्रदाति, यत् विश्वस्य एकस्मिन् प्रभावशालिषु फैशन-राजधानीषु विलासितायाः, सृजनशीलतायाः, शिल्पस्य च नूतनं दृष्टिकोणं आनयति |. न्यू डिस्कवरी तथा शाइनिंग् चाइना च डिजाइनरस्य विविधसमूहं प्रस्तुतुं प्रतिज्ञायते ये चीनीयस्य अन्तर्राष्ट्रीयस्य च फैशनस्य दूरदर्शिनः अग्रिमपीढीं मूर्तरूपं ददति, परम्परां अत्याधुनिकडिजाइनेन सह मिश्रयति।
न्यू डिस्कवरी युवानां डिजाइनर-जनानाम् उपरि ध्यानं दास्यति, वैश्विक-स्तरस्य च तेषां कार्याणि प्रदर्शयिष्यति, अस्मिन् वर्षे चीनस्य न्यू-डिस्कवरी-संस्थायाः उत्कृष्ट-डिजाइनर-जनानाम् गुआन् पेङ्ग्-यु-जिन्-योङ्ग्क्सुआन्-योः कार्याणि शो-तलस्य उपरि उज्ज्वलतया प्रकाशन्ते |. ग्रेस चेन् इत्यस्य ब्राइट् चाइना इत्यस्य प्रीमियर् फैशनसङ्ग्रहः चीनीयस्य हाउट् कूटर् इत्यस्य विकासस्य गहनं दृष्टिकोणं प्रदास्यति यतः ते चीनदेशे अन्येषु च अनेकेषु देशेषु विश्वमञ्चे फैशनस्य स्थानं पुनः परिभाषयन्ति, न्यूयॉर्कस्य इतिहासे अविस्मरणीयं क्षणं निर्मान्ति फैशन सप्ताह।
नवीन आविष्कारस्य गौरवपूर्णस्य चीनस्य च विषये
शाइनिंग् चाइना तथा न्यू डिस्कवरीज इति अन्तर्राष्ट्रीयफैशनडिजाइनरप्रदर्शनानि सन्ति ये उदयमानस्य चीनीयस्य अन्तर्राष्ट्रीयस्य च डिजाइनरस्य नवीनतां सृजनशीलतां च प्रकाशयन्ति, यस्य लक्ष्यं वैश्विकफैशन-उद्योगे नवीनप्रतिभां आनयितुं तथा च डिजाइनर-जनाः अन्तर्राष्ट्रीयरूपेण स्वप्रतिभां प्रदर्शयितुं एकं अद्वितीयं मञ्चं प्रदातुं शक्नुवन्ति तेषां कार्यम्।
ग्रेस चेन् इत्यस्य विषये
ग्रेस् चेन् चीनस्य प्रभावशालिनः फैशन-निर्मातृषु अन्यतमः अस्ति, सा स्वस्य हाउट्-क्यूटर्-निर्माणानां कृते प्रसिद्धा अस्ति, येषु पारम्परिक-चीनी-सौन्दर्यस्य आधुनिक-अन्तर्राष्ट्रीय-प्रवृत्तिभिः सह संयोजनं भवति तस्याः सृष्टयः केषुचित् प्रतिष्ठितेषु रेड कार्पेट्-मध्ये दृश्यन्ते, येन चीनीय-फैशन-डिजाइनस्य वैश्विक-आकर्षणं सिद्धम् अभवत् ।
पुयुआन् फैशन प्राचीन नगरस्य विषये
२०२४ तमस्य वर्षस्य न्यूयॉर्क-फैशन-सप्ताहस्य·न्यू-डिस्कवरी (चीन)-सामान्य-प्रदर्शनस्य स्थलरूपेण पुयुआन्-फैशन-प्राचीन-नगरं अपि अस्य आयोजनस्य पूर्ण-सफलतायाः कारणात् अन्तर्राष्ट्रीय-फैशन-वृत्तस्य दृष्टौ प्रविष्टम् अस्ति पुयुआन् फैशनप्राचीननगरस्य इतिहासः सहस्रवर्षेभ्यः अस्ति । अधुना शतरंजफलकमार्गेषु गलीषु च एकः फैशनयुक्तः टी-मञ्चप्रदर्शनः स्थापितः अस्ति, यत् दृश्यानि जीवनेन सह मिश्रयति , उद्योगं कालेन सह संयोजयति, संस्कृतिं च विश्वेन सह सम्बध्दयति, एतेन "सांस्कृतिकपर्यटनस्य" अद्वितीयः एकीकरणमार्गः सफलतया विकसितः अस्ति + industry + fashion" इति चीनदेशस्य सांस्कृतिकपर्यटनस्य नूतनं स्थलचिह्नं जातम् अस्ति ।
प्रतिवेदन/प्रतिक्रिया