समाचारं

लाभं कृतवान् जितुः पुनः वित्तपोषणं प्राप्तवान् अस्ति ८.९ अरब युआन् किं कृते उपयुज्यते?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | बाई फन्

९ सितम्बर् दिनाङ्के सायं जितु एक्स्प्रेस् (१५१९.एच्के) इत्यनेन घोषितं यत् तस्य कृते प्रायः ९ अरब युआन् इत्येव अवधिऋणवित्तपोषणं प्राप्तम्, "वित्तदातारः" च बहुदेशेषु बैंकसंस्थाभ्यः आगताः

जितु एक्स्प्रेस् इत्यनेन जारीतया घोषणया ज्ञायते यत् जितु एक्स्प्रेस्, जितु एक्स्प्रेस् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी चाइना स्टार ग्रुप् तथा च जितु एक्स्प्रेस् इत्यस्य कतिपयानां सदस्यकम्पनीनां मूलऋणदातृभिः सह वित्तपोषणसमझौताः कृताः सन्ति। तेषु हुएक्सिङ्ग् ग्रुप् ऋणग्राहकः अस्ति, जितु एक्स्प्रेस् तथा जितु एक्स्प्रेस् इत्यस्य कतिपयानि सदस्यकम्पनयः गारण्टकाः सन्ति ।

वित्तपोषणसम्झौतेः अन्तर्गतं मूलऋणदातारः, अनेकाः बङ्काः, वित्तीयसंस्थाः च ऋणग्राहकाय अवधिऋणवित्तपोषणं दातुं सहमताः सन्ति । वित्तपोषणस्य अस्मिन् दौरे त्रयः भागाः सन्ति, यथा ६७४ मिलियन अमेरिकी डॉलरपर्यन्तं वित्तपोषणं (लगभग ४.८०४ अरब आरएमबी), १.३६२ अरब हॉगकॉग डॉलरपर्यन्तं वित्तपोषणं (लगभग १.२४५ अरब आरएमबी), अपतटीय आरएमबी तथा घरेलु आरएमबी वित्तपोषणं २.८७१३५ अरब आरएमबी यावत् ., प्रथमऋणस्य निर्गमनदिनात् ३६ मासाः यावत् अवधिः भवति । नवीनतमविनिमयदरस्य आधारेण गणना कृता, त्रयः वित्तपोषणाः कुलम् ८.९ अरब युआन् अधिकं कृतवन्तः ।

जितु एक्स्प्रेस्’ वित्तपोषणघोषणा।

मूलऋणदात्रे २० बङ्काः सम्मिलिताः भवितुम् अर्हन्ति । दक्षिणमहानगरदैनिकेन उद्धृतानां उद्योगवार्तानुसारं वित्तपोषणे २० बङ्काः भागं गृहीतवन्तः ।चीनदेशस्य, हाङ्गकाङ्ग-अमेरिकन-निवेशकानां अतिरिक्तं यूरोप-दक्षिणपूर्व-एशिया-देशयोः विविधाः बैंकसंस्थाः अपि सन्ति । परन्तु एतस्याः सूचनायाः विषये जितु एक्स्प्रेस् जिमियन न्यूज इत्यस्मै अवदत् यत्, "घोषणायाः अधीनम्" इति ।

अस्मिन् वित्तपोषणे जितु एक्स्प्रेस् इत्यस्य नियन्त्रणभागधारकः ली जी इत्यस्य भूमिका अतीव महत्त्वपूर्णा अस्ति । उपर्युक्तवित्तपोषणसमझौते निर्धारितं यत् यदि जितु एक्स्प्रेस् ली जी इदानीं प्रत्यक्षतया वा परोक्षतया वा मतदानअधिकारस्य एकस्य बृहत्तमस्य अनुपातस्य प्रयोगं न करोति वा नियन्त्रयति वा, अथवा कम्पनीयाः परिचालनस्य, प्रबन्धनस्य, वित्तीयनीतीनां च निर्देशान् निर्गन्तुं अधिकारः नास्ति, तथा च the absolute rights under the financing agreement अधिकांशः ऋणदाता 10 व्यावसायिकदिनानां सूचनायाः आवश्यकतां जनयति तथा च निर्गच्छति, ततः वित्तपोषणसमझौतेः अन्तर्गतं उपलब्धा ऋणसीमा तत्क्षणमेव रद्दं भविष्यति, अग्रे उपयोगाय उपलब्धं प्रत्येकं वित्तपोषणं तत्क्षणमेव समाप्तं भविष्यति, तथा च सर्वाणि ऋणानि, accruals व्याजादिराशिः तत्क्षणमेव देयत्वं च भविष्यति।

ली जी न केवलं जितु एक्स्प्रेस् इत्यस्य नियन्त्रणभागधारकः अस्ति, अपितु कम्पनीयाः संस्थापकः अपि अस्ति सः कम्पनीयाः अध्यक्षः मुख्यकार्यकारी च अस्ति, यस्य भागाः ५५.२९% भागाः सन्ति ।

जितु एक्स्प्रेस् इत्यनेन विमोचिते २०२४ तमे वर्षे अन्तरिमप्रदर्शनप्रतिवेदने जितु एक्स्प्रेस् इत्यनेन ली जी इत्यस्य स्थितिव्यवस्थायाः, वक्तुं अधिकारस्य च विस्तृतं व्याख्यानं दत्तं यत्, निगमशासनपुस्तिकायाः ​​द्वितीयभागस्य संहिताप्रावधानानाम् अनुसारम्अनुच्छेदः ग.२.१, अध्यक्षस्य मुख्यकार्यकारीणां च भूमिका एकेन व्यक्तिना एकस्मिन् समये न कर्तव्या। संचालकमण्डलस्य अध्यक्षत्वेन मुख्यकार्यकारीरूपेण च ली जी इत्यस्य भूमिका अस्मात् प्रावधानात् विचलति ।

उपर्युक्तसामग्रीषु अपि उक्तं यत् ली जी इत्यस्य समूहस्य व्यापारसञ्चालने प्रबन्धने च विस्तृतः अनुभवः अस्ति ।"संचालकमण्डलस्य मतं यत् ली जी इत्यस्य संचालकमण्डलस्य अध्यक्षस्य मुख्यकार्यकारीणां च रूपेण कार्यं कृत्वा समूहस्य नेतृत्वस्य स्थिरतां सुनिश्चित्य समग्रं रणनीतिकनियोजनं अधिकप्रभावितेण कुशलतया च निर्मातुं सहायकं भविष्यति वित्तीय प्रतिवेदन।

यदा ली जी इत्यनेन जितुः वैश्विकविपण्ये स्प्रिन्ट् कर्तुं नेतृत्वं कृतम् तदा जितुः वित्तपोषणस्य अनेकाः दौराः प्राप्ताः, ततः पूर्वं वित्तपोषणस्य त्रयः दौराः आसन्, ये सर्वे एकबिलियन अमेरिकीडॉलर् अतिक्रान्ताः आसन् एतेषां निधयः पूर्वं जितु इत्यस्य भयंकरप्रतिस्पर्धात्मके विपण्यवातावरणे शीघ्रमेव स्थानं ग्रहीतुं साहाय्यं कृतवन्तः, अपि च २०२३ तमस्य वर्षस्य अक्टोबर्-मासे हाङ्गकाङ्ग-नगरे जितु-संस्थायाः सफलसूचीकरणस्य प्रचारं कृतवन्तः

ततः परं मूलतः विपण्यविस्तारार्थं उत्सुकः जितुः लाभस्य गुणवत्तायाः विषये अधिकं ध्यानं दातुं आरब्धवान्, अस्य वर्षस्य प्रथमार्धे चपरिचालनलाभः हानितः लाभे परिणतः, शुद्धलाभः गतवर्षस्य समानकालस्य ६६७ मिलियन अमेरिकीडॉलर् हानितः ३१ मिलियन अमेरिकीडॉलर् लाभं प्राप्तवान्।

यद्यपि सफलतया सार्वजनिकरूपेण गत्वा लाभप्रदतां प्राप्तवान् तथापि विश्वस्य प्रमुखत्रयेषु विपण्येषु जितुः व्यापारविस्तारस्य कृते अद्यापि महतीं पूंजीसमर्थनस्य आवश्यकता वर्तते जितु एक्स्प्रेस् इत्यनेन अस्मिन् वित्तपोषणघोषणायां उक्तं यत् उपर्युक्तानां ऋणानां उपयोगः मुख्यतया huaxing group इत्यस्य विद्यमानस्य ऋणस्य पुनर्वित्तपोषणार्थं भवति तथा च...सामान्यनिगमकार्यपुञ्जप्रयोजनानि।

गतवर्षस्य अक्टोबर्मासे यदा सार्वजनिकं जातम् तदा जितुः मुख्यतया तस्य कृते प्रायः ३.५ अब्ज हाङ्गकाङ्ग डॉलरं संग्रहितवान् आसीत्रसदजालस्य विस्तारं, आधारभूतसंरचनानां उन्नयनं, क्रमण-गोदाम-क्षमतां क्षमतां च सुदृढं कर्तुं, नवीन-बाजाराणां विकासं कर्तुं तथा च सेवा-व्याप्ति-विस्तारं, अनुसन्धानं विकासं च प्रौद्योगिकी-नवीनीकरणं च इत्यादीनि।

अस्मिन् वर्षे मे मासे .यिदा कैपिटलः मध्यपूर्वसङ्घः च जितुमध्यपूर्वे दशकोटिरूप्यकाणां निवेशं कृतवन्तौ अस्य धनस्य उपयोगः सऊदी अरबदेशे जालस्य अनुकूलनार्थं वर्धनार्थं च, तस्य अन्तर्राष्ट्रीयपदचिह्नस्य सुदृढीकरणाय, मध्यपूर्वे स्थानीयकरणरणनीत्याः उन्नयनार्थं च भविष्यति।

तदतिरिक्तं जितु इत्यस्य अन्तरिमप्रतिवेदनानुसारं वर्षस्य प्रथमार्धे तस्य पूंजीव्ययस्य उपयोगः मुख्यतया सम्पत्तिषु, संयंत्रेषु, उपकरणेषु, अमूर्तसम्पत्तौ च निवेशार्थं कृतः २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य षड्मासानां कृते जितु-संस्थायाः पूंजीव्ययः कुलम् १६५ मिलियन अमेरिकी-डॉलर् आसीत् ।

जितु इत्यस्य स्थापना २०१५ तमे वर्षे अभवत्, २०२१ तमे वर्षे आधिकारिकतया चीनीयविपण्ये प्रवेशः अभवत्, येन एक्स्प्रेस्-वितरण-उद्योगे "रक्त-तूफानः" अभवत् । २०१४ तमस्य वर्षस्य प्रथमार्धे २.जितु इत्यस्य कुलराजस्वं ४.८६२ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे २०.६% वृद्धिः अभवत् ।अस्मिन् काले जितुः कुलम् ११.०१ अरब एक्स्प्रेस् संकुलं संसाधितवान्, यत् वर्षे वर्षे ३८.३% वृद्धिः अभवत् ।

सम्प्रति वैश्विक ई-वाणिज्य-विकासस्य अवसरानां लाभं गृहीत्वा जितु-संस्थायाः व्यावसायिकक्षेत्रं १३ देशेषु विस्तारितम् अस्ति यत्र इन्डोनेशिया, वियतनाम, मलेशिया, फिलिपिन्स, थाईलैण्ड्, कम्बोडिया, सिङ्गापुर, चीन, सऊदी अरब, संयुक्त अरब अमीरात, मेक्सिको, ब्राजील्, मिस्रदेशः च ।

तेषु दक्षिणपूर्व एशियायाः विपण्यं जितुः "मेरुदण्डः" अस्ति, अस्मिन् वर्षे प्रथमार्धे जितु-सङ्घस्य राजस्वस्य १.५२ अरब-डॉलर्-रूप्यकाणां योगदानं करोति, सकललाभस्य च २८७ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां योगदानं ददाति 8.836 billion express packages in the first half of the year , राजस्वं us$2.998 अरबं आसीत्, जितुः नूतनबाजारेषु 136 मिलियनं संकुलं सम्पादितवान्, तथा च तस्य सकललाभमार्जिनं 17.7% तः 17.7% यावत् वर्धितम् वर्ष।

प्रतिवेदन/प्रतिक्रिया