समाचारं

अद्यतनम् ! चीनस्य शीर्ष ५०० कम्पनीनां सूची प्रकाशिता अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के २०२४ तमे वर्षे चीनस्य शीर्ष ५०० उद्यमानाम् शिखरसम्मेलने चीन उद्यमसङ्घः चीन उद्यमिनः संघः च "शीर्ष ५०० चीनी उद्यमाः" इति सूचीं क्रमशः २३ तमे वारं जनसामान्यं प्रति प्रकाशितवन्तः

·

01

राजस्वपरिमाणं नूतनस्तरं प्राप्नोति

चीनस्य शीर्ष ५०० कम्पनीनां परिचालन-आयः २०२४ तमे वर्षे नूतनस्तरं प्राप्तवान्, ११० खरब-युआन्-चिह्नं भङ्ग्य ११०.०७ खरब-युआन्-पर्यन्तं प्राप्तवान्, यत् पूर्ववर्षस्य तुलने १.५८% वृद्धिः अभवत्

02

प्रवेशस्य सीमा २२ वर्षाणि यावत् क्रमशः वर्धिता अस्ति

२०२४ तमे वर्षे चीनदेशस्य शीर्ष ५०० उद्यमानाम् प्रवेशस्य सीमा ४७.३८१ अरब युआन् यावत् अभवत्, यत् ३८३ मिलियन युआन् इत्यस्य वृद्धिः अभवत्, येन क्रमशः २२ वृद्धिः प्राप्ता

03

१६ कम्पनीनां परिचालन-आयः एक-खरब-युआन्-अधिकः अस्ति

२०२४ तमे वर्षे शीर्ष ५०० चीनीयकम्पनीनां मध्ये १०० अरब युआन् अधिकं परिचालन आयः २५३ अस्ति, यस्याः भागः ५०% अधिकः अस्ति;

04

केषु उद्योगेषु सर्वाधिकं शॉर्टलिस्ट् कृताः कम्पनयः सन्ति ?

चीनस्य शीर्ष ५०० उद्यमानाम् औद्योगिकसंरचनासमायोजनं निरन्तरं अनुकूलितं भवति, उन्नतविनिर्माण-आधुनिकसेवा-उद्योगेषु च शॉर्टलिस्ट्-कृतानां कम्पनीनां संख्या निरन्तरं वर्धते २०२४ तमे वर्षे चीनदेशस्य शीर्ष ५०० कम्पनीषु ३१ कम्पनयः शॉर्टलिस्ट् कृताः, येषु नूतन ऊर्जासाधननिर्माणं, विद्युत् ऊर्जाभण्डारणबैटरी, संचारसाधनं सङ्गणकनिर्माणं च, अर्धचालकपैनलनिर्माणं च सन्ति विगतपञ्चवर्षेषु १८ वर्षाणि योजिताः ।

05

केषु प्रान्तेषु सर्वाधिकं शॉर्टलिस्ट् कृताः कम्पनीः सन्ति ?

२०२४ तमे वर्षे चीनदेशस्य शीर्ष ५०० उद्यमानाम् बृहत्तमं वितरणं कृतवन्तः पञ्च प्रान्ताः सन्ति बीजिंग, शाण्डोङ्ग, गुआङ्गडोङ्ग, झेजियांग्, जियाङ्गसु च ।

स्रोतः आर्थिक दैनिक आधिकारिकलेखः

प्रतिवेदन/प्रतिक्रिया