समाचारं

चीनदेशात् आयातितानां विद्युत्वाहनानां प्रस्तावितानां शुल्कानां न्यूनीकरणं यूरोपीयसङ्घं करिष्यति इति कथ्यते

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[चीनदेशात् आयातितानां विद्युत्वाहनानां प्रस्तावितानि अतिरिक्तशुल्कानि यूरोपीयसङ्घः न्यूनीकरिष्यति इति सूचना अस्ति] वित्तीयसमाचारसंस्था, सितम्बर् १० दिनाङ्के बहुमाध्यमेन ज्ञातं यत् सूचितस्रोतानां अनुसारं यूरोपीयसङ्घः प्रस्तावितान् अतिरिक्तशुल्कान् किञ्चित् न्यूनीकर्तुं सज्जः अस्ति चीनदेशात् आयातानि विद्युत्वाहनानि शुल्कम्। तेषु चीनदेशात् आयातानां टेस्ला-विद्युत्वाहनानां कर-दरः प्रस्तावितात् ९% तः ८% तः किञ्चित् न्यूनं यावत् समायोजितः भविष्यति । प्रत्येकं कम्पनीद्वारा प्रदत्तानां नूतनानां सूचनानां आधारेण यूरोपीयसङ्घः उपर्युक्तं समायोजनं कृतवान् इति कथ्यते । नवम्बरमासे प्रभावी भवितुं पूर्वं प्रस्तावितानां अन्तिमशुल्कानां विषये यूरोपीयसङ्घस्य सदस्यराज्यानि मतदानं करिष्यन्ति। पूर्वं यूरोपीय-आयोगेन चीनस्य विद्युत्-वाहनानां विरुद्धं अनुदान-विरोधी-अनुसन्धानस्य अन्तिम-निर्णयस्य प्रकाशनानन्तरं २० अगस्त-दिनाङ्के चीन-वाणिज्य-मन्त्रालयस्य प्रवक्ता तस्मिन् एव दिने प्रतिक्रियाम् अददात् यत् यूरोपीय-पक्षस्य अन्तिम-निर्णय-प्रकाशने चीनस्य मतं पूर्णतया न समाविष्टम् इति and still insisted on गलतः उपायः अस्ति यत् उच्चकरदराणि कटयित्वा नमूनानां उपयोगः भिन्नप्रकारस्य चीनीय उद्यमानाम् भिन्नरूपेण व्यवहारं कर्तुं शक्यते, अतः सर्वेक्षणस्य परिणामाः विकृताः भवन्ति। अन्तिमप्रकाशनं यूरोपीयपक्षेण एकपक्षीयरूपेण निर्धारितानां "तथ्यानां" आधारेण भवति, न तु उभयपक्षैः परस्परं स्वीकृतानां तथ्यानां आधारेण चीनदेशः अस्य दृढविरोधं करोति, तस्य विषये च अत्यन्तं चिन्तितः अस्ति जूनमासस्य अन्ते चीनदेशः यूरोपीयसङ्घः च तथ्यानां नियमानाञ्च आधारेण अस्मिन् प्रकरणे दशाधिकपरिक्रमाः तान्त्रिकपरामर्शान् कृतवन्तः । चीनदेशः सदैव निश्छलः अस्ति तथा च यूरोपीयसङ्घेन सह व्यापारविवादानाम् सम्यक् निवारणार्थं संवादस्य परामर्शस्य च माध्यमेन प्रतिबद्धः अस्ति वयम् आशास्महे यत् यूरोपीयसङ्घः वास्तवतः चीनदेशं आर्धमार्गे मिलति, तर्कसंगतं व्यावहारिकं च मनोवृत्तिं स्वीकुर्यात्, समुचितसमाधानविषये चर्चां त्वरयिष्यति, व्यावहारिककार्याणि च उपयुज्यते व्यापारिकघर्षणं परिहरन्तु। चीनदेशः चीनीय-उद्यमानां वैध-अधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति |
प्रतिवेदन/प्रतिक्रिया