समाचारं

जूलियस एर्विंग् - अहं जॉर्डन् इत्यस्मात् पूर्वं मुक्तक्षेपरेखातः डुङ्क् कृतवान्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के बीजिंगसमये लीग-किंवदन्तिः "डॉ. जे" - जूलियस् एर्विंग् इत्यनेन मीडिया-सहितस्य साक्षात्कारः स्वीकृतः, यस्मिन् काले सः स्वस्य मुक्त-प्रक्षेप-रेखा-डङ्क्-इत्यस्य तुलना माइकल-जोर्डन्-इत्यस्य च सह अकरोत्

"यतो हि मया मुक्तक्षेपरेखा डङ्क् तुल्यकालिकरूपेण पूर्वमेव सम्पन्नः, एकस्मिन् विषये एकः एव व्यक्तिः प्रथमः भवितुम् अर्हति, अतः अहं प्रथमः व्यक्तिः अस्मि यः डङ्क् स्पर्धायां मुक्तप्रक्षेपरेखा डङ्क् सम्पन्नवान् - ओवेन् अवदत्।

"डॉ. जे" इत्यनेन जॉर्डनस्य मुक्तक्षेपरेखा-डङ्क्-इत्यस्य स्वीकारः, प्रशंसा च कृता, यतः सः जानाति स्म यत् एतत् उन्नतं संस्करणम् अस्ति तथा च १९७० तमे दशके सः यत् साधितवान् तस्मात् अधिकं कठिनम् अस्ति परन्तु एकं वस्तु जॉर्डन् "डॉ. जे" इत्यस्मात् हर्तुं न शक्तवान् यत् जूलियस एर्विंग् प्रथमः मुक्तक्षेपरेखातः डुङ्क् कृतवान् ।

जूलियस एर्विंग् १९७६ तमे वर्षे स्लैम डङ्क् प्रतियोगितायां प्रथमं मुक्तक्षेपरेखा डङ्क् सम्पन्नवान्, १९८८ तमे वर्षे स्लैम डङ्क् प्रतियोगितायां जॉर्डनस्य प्रतिष्ठितः मुक्तक्षेपरेखा डङ्क् तस्य करियरस्य क्लासिकदृश्येषु अन्यतमः अभवत्

(एनबीए आधिकारिकजालस्थलम्)

प्रतिवेदन/प्रतिक्रिया