समाचारं

पान झान्ले, सुसमाचारस्य घोषणां कुर्वन्तु!

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर

ओलम्पिकविजेता पान झान्ले सामाजिकमञ्चेषु एकं भिडियो स्थापितवान्

सुसमाचारस्य घोषणां कुर्वन् : १.

तैरणस्य विश्वविक्रमप्रमाणपत्रं प्राप्तवान्!

pan zhanle विश्वविक्रमप्रमाणपत्रं दर्शयति (pan zhanle इत्यस्य व्यक्तिगतखातेः विडियोस्य स्क्रीनशॉट्)

तस्मिन् भिडियायां पान झान्ले इत्यनेन एक्स्प्रेस्-पैकेजं उद्घाट्य विश्व-अभिलेख-प्रमाणपत्रं बहिः कृतम् अस्ति यत् पेरिस्-ओलम्पिक-क्रीडायां पुरुषाणां १०० मीटर्-फ्रीस्टाइल्-क्रीडायां ४६.४० सेकेण्ड्-समयेन पान-झान्ले-इत्यनेन विश्व-अभिलेखः कृतःयदा पान झान्ले प्रमाणपत्रं प्रदर्शयति स्म तदा सः "वर्सेल्" तरङ्गं अपि न विस्मरति स्म, यत् "इदं दुर्लभं नास्ति, उपरिष्टाद् सङ्ख्या दुर्लभा" इति

@world swimming federation इत्यनेन pan zhanle इत्यस्य weibo इत्यपि अभिनन्दनार्थं अग्रे प्रेषितम्।

नेटिजनानां टिप्पण्यानि

"versailles" इत्यस्य अनुसरणं अपि कुर्वन्तु:

नेटिजन टिप्पणीनां स्क्रीनशॉट

परन्तु अस्य वर्षस्य आरम्भे दोहानगरे आयोजिते विश्वतैरणप्रतियोगितायां पान झान्लेः पुरुषाणां ४×१०० मीटर् फ्रीस्टाइल् रिले-क्रीडायां आरम्भं कृत्वा ४६.८० सेकेण्ड् यावत् तरणं कृत्वा रोमानिया-देशस्य बोबो-इत्येतत् भङ्गं कृतवान् .विक्की सार्धवर्षपूर्वं ४६.८६ सेकेण्ड् इति विश्वविक्रमं तरितवान् ।नूतनः विश्वविक्रमधारकः अभवत् ।

पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां १०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां पान झान्ले ४६.४० सेकेण्ड् समयेन चॅम्पियनशिपं जित्वा स्वयमेव धारितं विश्वविक्रमं भङ्गं कृतवान् केचन पाश्चात्त्यजनाः उद्घोषयन्ति स्म यत्, "एषः वेगः मनुष्याणां कृते असम्भवः" इति .". तदनन्तरं पुरुषाणां ४x१०० मीटर् मेडली-रिले-दौडस्य मध्ये पान झान्ले ४६ सेकेण्ड्-अन्तर्गतं तरितवान्, यत् एकदा मनुष्याणां कृते भेदनस्य असम्भवसीमा इति मन्यते स्मपरन्तु पान झान्ले इत्यस्य उत्तरं "एषः मम सामान्यस्तरः" इति ।

आगच्छस्रोतः: गुआंगझौ दैनिक, सिन्हुआ न्यूज एजेन्सी, सीसीटीवी स्पोर्ट्स्, पान झान्ले इत्यस्य व्यक्तिगतं खाता, चीनयुवा दैनिकं, झेजियांग दैनिक

प्रतिवेदन/प्रतिक्रिया