समाचारं

एकः १४ वर्षीयः बालकः स्वकौशलं दर्शयितुं सहपाठिनां सवारीं कृत्वा ४ काराः दुर्घटनाम् अकरोत्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [shenzhen evening news] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अद्यैव याङ्गजियाङ्ग-नगरस्य याङ्गचुन्-नगरस्य एकस्मिन् मार्गे एकः लघुकारः कम्पमानः आसीत् ततः नियन्त्रणात् बहिः इव अग्रे द्रुतं गतः, ततः मार्गस्य पार्श्वे निरुद्धानां वाहनानां मध्ये व्याप्तः अभवत् कारं श्वेतधूमं च उत्सर्जयति स्म। याङ्गजियाङ्ग-यातायात-पुलिसः तत् प्रतिवेदनं प्राप्य शीघ्रमेव घटनास्थलं गत्वा चालकः "दुष्टः बालकः" इति ज्ञातवान् ।
अधुना एव १४ वर्षीयः युआन् प्रातः द्वौ वादने स्वपरिवारस्य सुप्तस्य समये शान्ततया उत्थाय स्वपरिवारस्य कारस्य कुञ्जीः अपहृत्य चतुर्णां सहपाठिनां कृते विलम्बितरात्रौ "रोमाञ्चकारीयात्रायां" नीतवान्
मित्राणां पुरतः स्वस्य वाहनचालनकौशलं प्रदर्शयितुं युआन् स्वगृहात् अन्येषां चतुर्णां सहपाठिनां गृहं प्रति कारं चालयित्वा मोटरवाहनचालनस्य अनुज्ञापत्रं न प्राप्य तान् सवारीं कर्तुं गतः
सहपाठिनः गृहं प्रति गच्छन् मार्गे संकीर्णमार्गस्य कारणात् युआन् अपि कारमध्ये स्थितानां मित्राणां निर्देशं दत्तवान् यत् ते कारात् अवतीर्य "हस्तमार्गेण" कार्यं कर्तुं साहाय्यं कुर्वन्तु कारस्य उच्चैः स्पीकरैः उत्तेजितः युआन् मार्गे कम्पयन्, भ्रमन्, वृत्तरूपेण च चालितवान् अन्ते अनुचितसञ्चालनस्य कारणात् वाहनस्य नियन्त्रणं त्यक्त्वा मार्गे निरुद्धानां बहूनां कारानाम् उपरि दुर्घटना अभवत् a series of collisions and bursts of panic calls तदा एव एषा रोमाञ्चकारी "यात्रा" समाप्तवती ।
अस्मिन् दुर्घटने कुलम् ४ कारानाम् विभिन्नप्रमाणेन क्षतिः अभवत् सौभाग्येन कारानाम् उपरि स्थिताः जनाः सीटबेल्ट् धारयन्ति स्म, अतः कोऽपि क्षतिः न अभवत् । अस्य दुर्घटनायाः कारणात् आर्थिकहानिः युआन् इत्यस्य वहनस्य आवश्यकता वर्तते ।
जनसुरक्षायातायातनियन्त्रणविभागेन युआन् इत्यस्य दण्डः दत्तः यत् सः अनुज्ञापत्रं विना वाहनचालनं कृतवान् तथा च वाहनचालनकाले सुरक्षितवाहनचालनस्य बाधां कृतवान् । तस्मिन् एव काले कार्यरताः पुलिसाः तस्य परिवारस्य च भृशं आलोचनां कृत्वा शिक्षितवन्तः ।
"चीनगणराज्यस्य मार्गयातायातसुरक्षाकानूनस्य" अनुच्छेदस्य १९ अनुसारं : १.
मोटरवाहनस्य चालनार्थं विधिनानुसारं मोटरवाहनचालनस्य अनुज्ञापत्रं प्राप्तव्यम् ।
"मोटरवाहनचालनअनुज्ञापत्रस्य अनुप्रयोगस्य उपयोगस्य च नियमानाम्" अनुच्छेदस्य १४ अनुसारं : १.
ये लघुकारस्य, लघुस्वचालितकारस्य, विकलाङ्गानाम् कृते लघुस्वचालितयात्रीकारस्य, मोपेड्-वाहनस्य च अनुमत-वाहन-प्रकारस्य आवेदनं कुर्वन्ति, तेषां वयः १८ वर्षाणाम् अधिकः भवितुमर्हति
"चीनगणराज्यस्य मार्गयातायातसुरक्षाकानूनस्य" अनुच्छेदस्य ९९ अनुसारम् ।, यः कोऽपि निम्नलिखितकार्यं करोति तस्य जनसुरक्षा-अङ्गस्य यातायात-प्रबन्धनविभागेन २०० आरएमबी-रूप्यकात् न्यूनं न किन्तु २००० आरएमबी-रूप्यकात् अधिकं न दण्डः भवति:
मोटरवाहनचालनअनुज्ञापत्रं न प्राप्य मोटरवाहनस्य चालनं, यदा मोटरवाहनचालनअनुज्ञापत्रं निरस्तं जातम् अथवा मोटरवाहनचालनअनुज्ञापत्रं निलम्बितम् अस्ति।
सहपाठिनः ध्यानं कुर्वन्तु
१२ वर्षाणाम् अधः कस्यचित् द्विचक्रिकायाः ​​सवारीं कर्तुं अनुमतिः नास्ति
१६ वर्षाणाम् अधः विद्युत्साइकिलयानं कर्तुं निषिद्धम् अस्ति
१८ वर्षाणाम् अधः येषां कृते मोटरवाहनस्य चालनं निषिद्धम् अस्ति
तत्सह, मोटरवाहनस्य चालनार्थं भवद्भिः मोटरवाहनचालनस्य अनुज्ञापत्रं प्राप्तव्यम् ।
स्रोत |.गुआंगडोंग यातायात पुलिस, यांगजियांग यातायात पुलिस
प्रतिवेदन/प्रतिक्रिया