समाचारं

विडियो जनरेशन मॉडल् स्थिरतायाः समस्यायाः समाधानार्थं "सोरा" विडु इत्यस्य चीनी संस्करणं "एकेन चित्रेण विषयं ताडयितुं" क्षमतां मुक्तं करोति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के शेङ्गशु प्रौद्योगिक्याः मीडिया मुक्तदिवसस्य आयोजनं कृत्वा "विषयसङ्गतिः" इति कार्यं विमोचितम्, यत् कस्यापि विषयस्य सुसंगतं जननं प्राप्तुं शक्नोति, येन विडियोजननं अधिकं स्थिरं नियन्त्रणीयं च भवति एतत् कार्यं सम्प्रति उपयोक्तृभ्यः निःशुल्कं उद्घाटितम् इति अवगम्यते ।

पूर्वं एप्रिलमासस्य अन्ते शेङ्गशु-प्रौद्योगिक्याः सिङ्घुआ-विश्वविद्यालयेन च संयुक्तरूपेण विकसितं मूल-बृहत्-स्तरीयं विडियो-माडलं विडु-इत्येतत् विश्वाय विमोचितं यत् जुलै-मासस्य अन्ते आधिकारिकतया प्रारब्धम् अस्ति, तस्य उपयोगाय च पूर्णतया उद्घाटितम् अस्ति

शेङ्गशु प्रौद्योगिक्याः मुख्यकार्यकारी ताङ्ग जियायुः खुले दिवसे "दैनिक आर्थिकसमाचारस्य" संवाददातृभिः सह मीडिया संवाददातृभ्यः अवदत् यत् "विषयसन्दर्भ" कार्यस्य उद्देश्यं विडियो मॉडलस्य "अनियंत्रित" सीमानां समाधानं भवति। सम्प्रति विडियो मॉडल् इत्यस्य सीमाः सन्ति यथा दुर्बलं निरन्तरता, यादृच्छिकं उत्पादनं च । दुर्बलनिरन्तरतायाः अर्थः अस्ति यत् प्रत्येकं वारं यदा विडियो उत्पद्यते तदा विषयस्य, दृश्यस्य, शैल्याः इत्यादीनां स्थिरतायाः गारण्टी न दातुं शक्यते, विशेषतः यदा जटिलपरस्परक्रियाः सम्मिलिताः भवन्ति यादृच्छिकनिर्गमस्य अर्थः अस्ति यत् उत्पादनपरिणामाः तुल्यकालिकरूपेण यादृच्छिकाः भवन्ति तथा च दर्पणस्य गतिः प्रकाशप्रभावाः इत्यादीनां विवरणानां सूक्ष्मं सटीकं च नियन्त्रणं प्राप्तुं न शक्यते

shengshu technology इत्यस्य ceo tang jiayu इत्यस्य फोटोस्रोतः : रिपोर्टरः li shaoting इत्यस्य फोटो

पूर्वं उद्योगः "प्रथमं एआइ चित्राणि जनयति, ततः चित्राणि विडियो जनयति" इति पद्धतिं स्वीकुर्वितुं प्रयतते स्म, एआइ-चित्रणसाधनानाम् उपयोगेन विभक्त-शॉट्-चित्रं जनयति, प्रथमं विषयं चित्रस्तरस्य सुसंगतं स्थापयति स्म, ततः चित्राणि विडियोरूपेण परिवर्तयति स्म क्लिप्स् तथा सम्पादनं संश्लेषणं च।

"विषयसन्दर्भः" कार्यस्य अन्तर्गतं उपयोक्तारः कस्यचित् विषयस्य चित्रं अपलोड् कृत्वा विषयस्य चित्रं ताडयितुं, वर्णनकारद्वारा मनमाना दृश्यान् स्विच् कर्तुं, समानविषयेण सह विडियो निर्गन्तुं च शक्नुवन्ति एतत् कार्यं केवलं एकस्मिन् वस्तुनि सीमितं नास्ति, अपितु "किमपि विषयं" कृते उद्घाटितम् अस्ति, यत्र पात्राणि, पशवः, वस्तूनि, एनिमेशनपात्राणि, काल्पनिकविषयाणि इत्यादयः सन्ति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया