समाचारं

द्विगुणमहोत्सवः समीपं गच्छति, सुवर्णं, आभूषणं च शिखरऋतुस्य स्वागतं कुर्वन्ति, सूचीकृतकम्पनयः च युवानां उपभोक्तृणां आकर्षणे ध्यानं ददति।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे प्रथमार्धे सुवर्णमूल्यानां निरन्तरवृद्ध्या सुवर्ण-आभूषण-उद्योगे निश्चितः परिचालनदबावः आगतवान् । परन्तु यथा यथा मध्यशरदमहोत्सवः, राष्ट्रियदिवसः च समीपं गच्छति तथा तथा सुवर्णेन आभूषणैः च उपभोगस्य पारम्परिकं शिखरऋतुः आरब्धः, अनेके कम्पनयः विपणनक्षेत्रे महतीं प्रयत्नाः कुर्वन्ति, विशेषतः युवानां उपभोक्तृणां आकर्षणार्थं

विपण्यस्य अपेक्षाः तुल्यकालिकरूपेण आशावादीः सन्ति

चीनस्वर्णसङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनदेशस्य सुवर्णस्य आभूषणविक्रयः २७०.०२१ टनः आसीत्, यत् वर्षे वर्षे २६.६८% न्यूनता अभवत्

अद्यैव संवाददाता हाङ्गझौ-शङ्घाई-नगरयोः कतिपयेषु शॉपिङ्ग्-मल्-स्थानेषु गत्वा अवलोकितवान् यत् वर्षस्य प्रथमार्धे दमित-सुवर्ण-आभूषण-उपभोगस्य तुलने मध्य-शरद-महोत्सवः, राष्ट्रिय-दिवसः च समीपं गच्छति स्म, तथैव सुवर्ण-आभूषण-काउण्टर्-स्थानानि अत्यन्तं लोकप्रियाः आसन् एकः सुवर्णब्राण्डः यः मध्यशरदस्य छूटकार्यक्रमं प्रारब्धवान् तस्य द्वारे अपि दीर्घा पङ्क्तिः आसीत् ।

आगामिषु कतिपयेषु मासेषु विक्रय-अपेक्षाणां विषये अनेकेषु सुवर्ण-ब्राण्ड्-भण्डारेषु कर्मचारिणः आत्मविश्वासं प्रकटितवन्तः । एकः चाउ ताई फूक् विक्रेता पत्रकारैः सह अवदत् यत् तस्मिन् दिने सुवर्णविवाहानाम् अनेकाः ग्राहकाः प्राप्ताः एव राष्ट्रियदिवसस्य कालः विवाहानां चरमऋतुः एव आसीत्, निकटभविष्यत्काले विक्रयः तुल्यकालिकरूपेण आशावादी भविष्यति इति अपेक्षा अस्ति।

"बान्धवानां मित्राणां च दर्शनकाले उपहारस्य माङ्गल्याः अतिरिक्तं अस्मिन् वर्षे अजगरस्य वर्षम् अस्ति। अनेके 'अजगरनिधिः' जातः, केचन ग्राहकाः तान् स्वसन्ततिभ्यः उपहाररूपेण क्रीतवन्तः jewelry counter इत्यनेन पत्रकारैः उक्तं यत् गतमासे ततः परं अवकाशदिनेषु अनेकेषां मुख्योत्पादानाम् पर्याप्तं आपूर्तिं सुनिश्चित्य अवकाशदिवसस्य उपहारस्य माङ्गल्याः प्रतिक्रियारूपेण कम्पनी भण्डारं पुनः पूरयितुं आरब्धा।