समाचारं

सनशाइन इन्शुरन्सस्य सूचीकरणात् वर्षद्वयेन अस्य शेयरमूल्यं अर्धं जातम्, कर्मचारिणः महतीं पुस्तकहानिम् अनुभवन्ति, तस्य प्रदर्शनं च अद्यापि कष्टात् न बहिः आगतं

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः- प्रबन्धकमाध्यमस्य अन्तर्गतं "चीनबीमाकर्ता" पत्रिकायाः ​​एकीकृतमाध्यमकेन्द्रम्

घरेलुबीमाकम्पनीनां नूतनपीढीरूपेण तथा च एकः बीमासमूहः यः सूचीकरणं प्राप्तवान्, सनशाइनबीमासमूहकम्पनी लिमिटेड् (अतः परं "सनशाइनबीमा" इति उच्यते) इत्यनेन द्वितीयवर्षे "रिपोर्टकार्ड" इत्यस्य कृते बहु ध्यानं आकर्षितम् अस्ति सूचीकरणम् ।

अन्तरिमप्रतिवेदनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे कुलप्रीमियम-आयः ५१.७६ अरब-युआन् आसीत्, यत् वर्षस्य प्रथमार्धे वर्षे वर्षे १२.९% वृद्धिः अभवत्; -वर्षे ३९.९% वृद्धिः । समग्रतया समूहः “स्थिरस्य सकारात्मकस्य च विकासस्य” उत्तमं प्रवृत्तिं दर्शयति । परन्तु किं तस्य अर्थः अस्ति यत् सूर्यप्रकाशबीमा मन्दप्रदर्शनस्य अवधिं गतः, अथवा केवलं अल्पकालीनसुधारः एव?

वर्षस्य प्रथमार्धे “अगतिः, निवृत्तिः च आसन्” इति

अगस्तमासस्य २७ दिनाङ्के सनशाइन इन्शुरेन्स् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं स्वस्य आधिकारिकजालस्थले प्रकटितम् । परन्तु सहायककम्पनीनां जीवनबीमाव्यापारक्षेत्रं सम्पत्तिबीमाव्यापारक्षेत्रं च हिमवह्निरूपेण वर्णयितुं शक्यते, यत्र महत्त्वपूर्णं अन्तरं भवति

वर्षस्य प्रथमार्धे सनशाइन लाइफ् इत्यनेन ५१.७६ अरब युआन् बीमाव्यापार-आयः प्राप्तः, यत् वर्षे वर्षे १२.९% वृद्धिः अभवत् । तेषु बीमासेवायाः आयः ८.०२४ अरब युआन् आसीत्, यत् वर्षे वर्षे २.१% वृद्धिः अभवत् । निवेशदृष्ट्या विगतत्रिषु वर्षेषु औसतव्यापकनिवेशदरः ४.१४% अभवत्, ठोसप्रदर्शनम् । उपर्युक्तकारणानां प्रभावेण सनशाइन लाइफ् इत्यस्य शुद्धलाभः वर्षे वर्षे १४% वर्धितः, २.७६६ अरब युआन् यावत् । तदतिरिक्तं सनशाइन लाइफस्य १३ मासस्य प्रीमियमस्य निरन्तरता दरः ९६.४% आसीत्, तस्य २५ मासस्य प्रीमियम निरन्तरता दरः ८९.८% आसीत्, वर्षे वर्षे ४.२ प्रतिशताङ्कस्य वृद्धिः आसीत्