समाचारं

ऐतिहासिकदत्तांशतः qfii निवेशस्य विकासं दृष्ट्वा

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समग्रतया प्रतिफलं विपणात् अधिकं प्रदर्शनं कृतवान् ।

यतः qfii इत्यनेन २००३ तमे वर्षे आधिकारिकतया ए-शेयरेषु प्रवेशः कृतः, ततः २० वर्षाणाम् अधिककालस्य विकासस्य अनन्तरं ए-शेयर्स् इत्यस्मिन् महत्त्वपूर्णं निवेशबलं जातम् अस्ति अस्य वर्षस्य प्रथमार्धस्य अन्ते । विभिन्नेषु चरणेषु qfii निवेशकेन्द्रीकरणं प्रारम्भिकपारम्परिकउद्योगात् चिकित्सा इलेक्ट्रॉनिक्सद्वारा प्रतिनिधित्वं कृत्वा नवीनतमप्रौद्योगिकीदिशापर्यन्तं भिन्नं भवति बाजारे प्रवेशात् आरभ्य qfii इत्यस्य स्थितिप्रतिफलनदरः अतीव प्रभावशाली अभवत्, तथा च विगत २० वर्षेषु तस्य समग्रसञ्चितप्रतिफलदरः समग्ररूपेण बाजारात् दूरं अधिकं प्रदर्शनं कृतवती अस्ति अयं लेखः qfii इत्यस्य निवेशतर्कस्य सारांशं बहुआयामानां माध्यमेन करोति यथा qfii इत्यस्य स्थितिपरिवर्तनं, उपजतुलना, प्रमुखधारणा च ।

२००३ तमे वर्षे जुलैमासस्य ९ दिनाङ्के यूबीएस इत्यनेन योग्यविदेशीयनिवेशक (qfii) तन्त्रस्य माध्यमेन विदेशीयपुञ्जेन ए-शेयरस्य प्रथमं क्रयणं सम्पन्नम्, यत् चीनीयशेयरबाजारे आधिकारिकतया भागं ग्रहीतुं क्यूएफआईआई इत्यस्य ऐतिहासिकघटना अभवत्, तथा च उद्घाटनस्य पर्दा च अभवत् मम देशस्य पूंजीविपण्यस्य आरम्भः अभवत् . विगत 21 वर्षेषु qfii चीनस्य पूंजीबाजारस्य बहिः जगति उद्घाटनस्य प्रतीकेषु अन्यतमं जातम् अस्ति यत् विदेशीयनिधिनां कृते चीनस्य मुख्यभूमिपूञ्जीबाजारे कानूनीरूपेण अनुपालनार्थं च सर्वाधिकं प्रभावी मार्गः इति मन्यते, तथा च एषः महत्त्वपूर्णः वर्गः अस्ति सीमापारवित्तीयव्यापार।

qfii संस्थाः आधिकारिकतया २००३ तमे वर्षे मार्केट्-मध्ये प्रवेशं कृतवन्तः, तस्मिन् वर्षे कुलम् ११ विदेशीय-वित्तपोषित-संस्थाः qfii-योग्यतां प्राप्तवन्तः । प्रवेशबाधानां न्यूनीकरणेन, निवेशव्याप्तेः विस्तारेण, पर्यवेक्षणस्य निरन्तरसुधारेन च योग्यविदेशीयनिवेशकानां संख्यायां महती वृद्धिः अभवत् अस्मिन् वर्षे आरभ्य ३६ विदेशीय-वित्तपोषित-संस्थानां qfii-योग्यतायाः अनुमोदनं कृतम् अस्ति, यत्र ओमान-निवेश-प्राधिकरणम् इत्यादयः मध्यपूर्व-सार्वभौम-धन-निधिः, तथैव ब्रिटिश-पेंशन-सुरक्षा-कोष-मण्डलम् इत्यादयः विदेशीय-पेंशन-विशालकायः अपि सन्ति

अस्मिन् वर्षे जूनमासस्य अन्ते यावत् ८३९ क्यूएफआईआई संस्थाः (आरक्यूएफआईआई संस्थाः सहितम्) विपण्यां आसन् । पवनदत्तांशैः ज्ञायते यत् 10 संस्थाः सन्ति येषां नवीनतमकोटा 2 अरब अमेरिकी डॉलरात् अधिकः अस्ति, यत्र मकाऊ-नगरस्य मौद्रिक-प्राधिकरणं, अबुधाबी-निवेश-प्राधिकरणं, कोरिया-बैङ्कः, सोसाइटी-जनरेल्-एसए, बार्क्लेज-बैङ्क-लिमिटेड्, कुवैत-सरकारी-निवेश-प्राधिकरणम् इत्यादयः सन्ति