समाचारं

गुआङ्गडोङ्ग-प्रान्ते त्रयः अधिकारिणः दण्डिताः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ग्वाङ्गझौ, ११ सितम्बर (रिपोर्टरः चेङ्ग जिंग्वेई) अनुशासननिरीक्षणनिरीक्षणनिरीक्षणाय गुआंगडोङ्गप्रान्तीयआयोगस्य "नान्युए किङ्ग्फेङ्ग् नेटवर्क्" इत्यनेन ११ दिनाङ्के त्रयाणां कार्यकर्तानां दण्डस्य सूचना दत्ता।

प्रतिवेदनानुसारं अद्यैव गुआंगडोङ्ग प्रान्तीयदलसमित्याः अनुमोदनेन अनुशासननिरीक्षणनिरीक्षणनिरीक्षणनिमित्तं ग्वाङ्गडोङ्गप्रान्तीयआयोगेन डोङ्गगुआन सीपीपीसीसी, 1999 इत्यस्य दलसमूहस्य पूर्वसदस्यस्य उपाध्यक्षस्य च लुओ जिओकिन् इत्यस्य विषये प्रकरणसमीक्षां अन्वेषणं च प्रारब्धम्। गुआङ्गडोङ्ग-प्रान्ते, अनुशासनस्य कानूनस्य च गम्भीर-उल्लङ्घनस्य कृते ।

अन्वेषणस्य अनन्तरं लुओ जिओकिन् स्वस्य आदर्शान् विश्वासान् च त्यक्तवान्, स्वस्य मूलं अभिप्रायं मिशनं च परित्यजति स्म, दलस्य प्रति बेवफाईं बेईमानं च अभवत्, अष्टानां केन्द्रीयविनियमानाम् भावनायाः विरोधं कृतवान्, संगठनात्मकसिद्धान्तानां उल्लङ्घनेन उपहारं च स्वीकृतवान् तथा आवश्यकतानुसारं व्यक्तिगतविषयाणां सूचनां दातुं असफलः सः एकः अधिकारी अपि आसीत्, नियमानाम् उल्लङ्घनेन लाभप्रदकार्यं कृतवान्, सार्वजनिकशक्तिं निजीलाभार्थं साधनरूपेण परिणमयितवान्, धनस्य कृते शक्तिव्यवहारं कृतवान्; परियोजना-अनुबन्धे, अचल-सम्पत्-विकासे, व्यापार-सञ्चालने इत्यादिषु अन्येषां लाभाय तेषां पदं, अवैधरूपेण च विशाल-मात्रायां सम्पत्तिं स्वीकृतवान्

लुओ जिओकिन् इत्यनेन दलस्य राजनैतिक-अनुशासनस्य, संगठनात्मक-अनुशासनस्य, अखण्डता-अनुशासनस्य च गम्भीरं उल्लङ्घनं कृतम्, सः गम्भीरं आधिकारिकं उल्लङ्घनं कृतवान् तथा च चीनस्य साम्यवादी-दलस्य १८ तमे राष्ट्रिय-काङ्ग्रेसस्य अनन्तरं सः न संयमितवान्, न च स्थगितवान् तथा दुष्प्रभावः भवति, तस्य च भृशं व्यवहारः कर्तव्यः। "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्" अनुसारं चीनगणराज्यस्य पर्यवेक्षणकानूनम्, लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनम्, अन्ये च प्रासंगिकप्रावधानाः, अध्ययनानन्तरं... अनुशासननिरीक्षणार्थं गुआंगडोङ्गप्रान्तीयआयोगस्य स्थायीसमितिः ग्वाङ्गडोङ्गप्रान्तीयदलसमित्या अनुमोदनार्थं च लुओ जिओकिन् इत्यस्य दलात् निष्कासनस्य निर्णयः कृतः गुआंगडोङ्ग-प्रान्तस्य १३ तमे पार्टी-काङ्ग्रेसस्य प्रतिनिधिरूपेण च तस्य अवैध-आयस्य जब्धं कुर्वन्ति तथा च तस्य संदिग्ध-आपराधिक-विषयान् अभियोजकं प्रति स्थानान्तरयन्ति, तथा च सम्पत्ति-अनुसारं समीक्षां करिष्यन्ति, अभियोजनं च करिष्यन्ति संलग्नाः एकत्र स्थानान्तरिताः भविष्यन्ति।