समाचारं

संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे अधिवेशनस्य उद्घाटने सत्तायाः प्रतीकं गवेलं राष्ट्रपतिद्वयेन समर्पितं (फोटो)

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् ११.संयुक्तराष्ट्रसङ्घस्य आधिकारिकजालस्थले अनुसारं १० तमे स्थानीयसमये प्रातःकाले अमेरिकादेशस्य न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायाः ७८ तमे सत्रस्य समापनसमारोहे फिलेमन यंगः , संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे अधिवेशनस्य निर्वाचितः अध्यक्षः कैमरूनदेशस्य पूर्वप्रधानमन्त्री च, सः संयुक्तराष्ट्रसङ्घस्य महासभायाः नूतनाध्यक्षत्वेन शपथं गृहीतवान्

१० तमे स्थानीयसमये प्रातःकाले संयुक्तराष्ट्रसङ्घस्य महासभायाः ७८ तमे अधिवेशनस्य अध्यक्षः फ्रांसिस् इत्यनेन संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षस्य शक्तिप्रतीकं गवेल् नूतनराष्ट्रपतिं फिलेमन् यंग इत्यस्मै समर्पितं चित्रस्य स्रोतः : संयुक्तराष्ट्रसङ्घस्य आधिकारिकजालस्थलम्

तदनन्तरं संयुक्तराष्ट्रसङ्घस्य महासभायाः ७८ तमे सत्रस्य अध्यक्षः फ्रांसिस् ७८ तमे सत्रं बन्दं घोषितवान्, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः महासचिवस्य गुटेरेस् इत्यनेन साक्षीकृत्य संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षस्य शक्तिप्रतीकं गवेल् फिलेमन् यङ्ग् इत्यस्मै समर्पितवान्

१० दिनाङ्के स्थानीयसमये १५:०० वादने फिलेमन् यङ्गः ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः उद्घाटनस्य घोषणां कृतवान् । अस्य सत्रस्य विषयः अस्ति "सर्वत्र सर्वेषां कृते शान्तिं, स्थायिविकासं, मानवगौरवं च प्रवर्धयितुं मतभेदं आरक्षित्वा सामान्यभूमिं अन्वेष्टुम्" इति।

जलवायुपरिवर्तनं, द्वन्द्वस्य वर्धनं, स्थायिविकासस्य मन्दीकरणं च इत्यादीनां वैश्विकचुनौत्यस्य श्रेणीं सम्बोधयितुं फिलेमन यंगः अधिकाधिकं अन्तर्राष्ट्रीयसहकार्यस्य आह्वानं कृतवान्। तस्मिन् एव काले "सर्वदेशाः, परिमाणं न कृत्वा, आर्थिकविकासस्य फलं भोक्तुं शक्नुवन्ति" इति सुनिश्चित्य नवीनतायाः हरित-अर्थव्यवस्थायाः च माध्यमेन समान-आर्थिक-वृद्धेः आवश्यकतायाः उपरि बलं दत्तवान्