समाचारं

openai इत्यस्य "strawberry" बृहत्-परिमाणस्य अनुमानस्य प्रतिरूपं सप्ताहद्वयेन उपलभ्यते? उपयोक्तारः धैर्यपरीक्षायाः सामनां कर्तुं शक्नुवन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 11 सितम्बर (सम्पादक शि झेंगचेंग)कतिपयान् मासान् यावत् सुप्तः वैश्विकः एआइ-नेता openai इत्ययं महत् कदमम् अङ्गीकुर्वन् इव दृश्यते ।

मंगलवासरे सूचनादैनिकपत्रिकायाः ​​प्रतिवेदनानुसारं विषये परिचितानाम् अनेकजनानाम् उद्धृत्यopenai इत्यस्य योजना अस्ति यत् "strawberry" ai मॉडल् इत्यस्य मूलरूपेण तर्कक्षमतां कृत्वा प्रायः सप्ताहद्वये आधिकारिकतया प्रारम्भं कृत्वा chatgpt सेवायां सम्मिलितं भविष्यति ।openai ceo altman इत्यादिभिः "strawberry" इत्यस्य प्रबलप्रचारस्य कारणात् कम्पनीयाः वास्तवमेव किञ्चित्कालं यावत् कोऽपि रोमाञ्चकारी वार्ता नास्ति, तथा च बहिः जगतः अस्य नूतनस्य उत्पादस्य विषये किञ्चित् अपेक्षाः सन्ति

एकं विशालं प्रतिरूपं यत् सक्रियरूपेण "ध्यानं" करोति।

प्रतिवेदनानुसारं .तर्कस्य विक्रयबिन्दुरूपेण विशालस्य आदर्शस्य रूपेण, "स्ट्रॉबेरी" जटिल-बहु-चरणीय-प्रश्नानां सम्मुखे वर्तमान-जीपीटी-4o-इत्यस्मात् अधिकं शक्तिशाली, उपयोगाय च सुकरं भविष्यति

gpt-4o इत्यस्य उपयोगं कुर्वन् यदि भवान् बहुचरणीयं तर्कप्रश्नं पृच्छितुम् इच्छति तर्हि यन्त्रस्य यादृच्छिकरूपेण उत्तरं न दातुं प्रायः उपयोक्त्रेण प्रश्नस्य उत्तरं ददाति समये प्रत्येकं तर्कपदं रोबोट् इत्यस्मै स्पष्टतया सूचयितुं आवश्यकं भवति - " चिन्तनशृङ्खलायाः कृते प्रॉम्प्ट् शब्दः" इति । "स्ट्रॉबेरी" इत्यस्य उपयोगः न्यूनः कष्टप्रदः भवति तथा च उत्पादनं श्रेष्ठं भविष्यति । यथा, एतत् प्रतिरूपं न्यूयॉर्क-टाइम्स् इति शब्दप्रहेलिकायां समाधानं कर्तुं समर्थम् आसीत् ।

(स्रोतः - द न्यूयॉर्क टाइम्स्)

अतः गणितस्य, कोडस्य च अतिरिक्तं "स्ट्रॉबेरी" व्यापकानाम् व्यक्तिपरकप्रश्नानां उत्तरं दातुं अपि उपयुक्तम् अस्ति । यथा, यदि विपणनरणनीतिं "मस्तिष्कविक्षेपं" कर्तुं कथ्यते तर्हि "स्ट्रॉबेरी" इत्यनेन दत्तं उत्तरं उपयोक्तुः वास्तविकपरिदृश्यस्य समीपे भवति तथा च विवरणेषु अधिकं ध्यानं ददाति, यथा साप्ताहिकनिष्पादनयोजनां जनयति

उत्तरगुणान्तरस्य मूलकारणानि,कारणं यत् "स्ट्रॉबेरी" मॉडल् तत्क्षणमेव उपयोक्तुः प्रश्नानाम् उत्तरं न दास्यति, अपितु अधिकं व्यापकं उत्तरं दातुं "चिन्तयिष्यति" अपि च उपयोक्त्रे अतिरिक्तप्रश्नान् पृच्छति

अवश्यं, एतत् सोपानम् अपि अन्तर्जाल-उत्पादरूपेण "स्ट्रॉबेरी" इत्यस्य सम्भाव्यं दुर्बलता अस्ति - प्रतिवेदने उक्तं यत्,प्रश्नस्य उत्तरं दातुं मॉडलस्य कृते १०-२० सेकेण्ड् यावत् समयः भवितुं शक्नोति. एआइ इत्यनेन सह वास्तविकसमयसञ्चारस्य उपरि अधिकाधिकं बलं दत्तस्य उद्योगस्य कृते,किं भुक्ताः उपयोक्तारः दशसेकेण्ड्-अधिकं यावत् वर्धमानं अन्तरक्रिया-अन्तरालं स्वीकुर्वन्ति वा इति प्रश्नः ।

अधिका घातकसमस्या अस्ति यत् यदा केषाञ्चन प्रश्नानाम् उत्तरं ददाति येषां विषये gpt-4o अपि तर्कं कर्तुं शक्नोति (वास्तवतः, मनुष्याः अद्यापि न जानन्ति यत् ai इत्यस्य क्षमतायाः सीमाः कुत्र सन्ति), “स्ट्रॉबेरी” केवलं क यदा । अनुभवेन परिचिताः जनाः अवदन् यत् -परिणामेषु सुधारः प्रतीक्षायाः योग्यः नास्ति, gpt-4o, यत् "blurt out" कर्तुं शक्नोति, तस्य अनुभवः उत्तमः अस्ति ।

विषये परिचिताः जनाः अपि अवदन् यत्,आन्तरिकपरीक्षणे "स्ट्रॉबेरी" इत्यस्य अपि वार्तालाप-इतिहासस्य स्मरणं कर्तुं कष्टम् इत्यादीनि समस्यानि आसन् ।. तस्मिन् एव काले, एतत् प्रतिरूपं वर्तमानकाले केवलं पाठं निवेशयितुं निर्गन्तुं च शक्नोति, तथा च चित्राणि संसाधितुं न शक्नोति ।

व्यावसायिकरणनीतिः अपि रुचिकरः बिन्दुः अस्ति

वार्ता समीचीना अपि अस्य विषयस्य मुख्यविषयः न केवलं "स्ट्रॉबेरी" इत्यस्य एव क्षमता, अपितु ओपनएआइ इत्यस्य व्यावसायिकरणनीतिविचारः अपि अस्ति

पूर्वसूचनानुसारं .आन्तरिकचर्चासु openai अनुमानविशेषज्ञतायाः आगामि-बृहत्-परिमाणस्य "स्ट्रॉबेरी"-प्रतिरूपस्य, अथवा अग्रिम-पीढीयाः प्रमुख-प्रतिरूपस्य orion-इत्यस्य, अधिकं मूल्यं निर्धारयितुं विचारयतिएकं अधिकं यथार्थं कार्यं अस्ति यत् openai विद्यमानस्य chatgpt plus मध्ये नूतनं सशुल्कं स्तरं योजयितुं शक्नोति यत् "स्ट्रॉबेरी" असीमितं प्रवेशं वा उन्नतप्रतिसादवेगं वा प्रदातुं शक्नोति अवश्यं, एतत् सर्वस्य आधारः अस्ति यत् बहुसंख्याकाः उपयोक्तारः "स्ट्रॉबेरी" इत्यस्य क्षमतासु सुधारं ज्ञायन्ते ।

वर्तमानमूल्यनिर्धारणप्रणाल्यां व्यक्तिगतप्रयोक्तृणां कृते chatgpt plus प्रतिमासं २० अमेरिकीडॉलर् शुल्कं गृह्णाति, उद्यमप्रयोक्तृणां कृते शुल्कनिर्धारणमानकं प्रतिमासं प्रतिमासं प्रतिलेखं २५-६० अमेरिकीडॉलर् यावत् भवति

गतमासे एतत् ज्ञातं यत् openai उद्यमसेवानां माध्यमेन chatgpt सदस्यतायाः माध्यमेन च मासिकं २८३ मिलियन अमेरिकीडॉलर् अर्जितुं शक्नोति, परन्तु कम्पनी अद्यापि शुद्धहानिस्य अवस्थायां वर्तते।