समाचारं

नाटकस्य उद्घाटनसमारोहे डॉक्टरेट्-छात्रौ लिन् गेङ्गक्सिन्, याङ्ग हाओयु च उपस्थितौ

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के शङ्घाई-नाट्य-अकादमी २०२४ छात्राणां वर्गस्य उद्घाटनसमारोहं कृतवती ।


नूतनः डॉक्टरेट्-छात्रः इति नाम्ना अभिनेता लिन् गेङ्गक्सिन् उद्घाटनसमारोहे उपस्थितः । सामाजिकमाध्यमेषु बहवः नेटिजनाः "वरिष्ठभ्रातुः लिन् गेङ्गक्सिन् इत्यस्य सम्मुखीभवनं संयोगेन" इति पोस्ट् कृतवन्तः ।


अन्तर्जालद्वारा प्रकाशितचित्रेषु सः "शङ्घाई-नाट्य-अकादमी" इति मुद्रितं टी-शर्टं धारयन्, विद्यालयस्य बिल्लां च धारयन् प्रेक्षकाणां मध्ये उपविष्टः दृश्यते स्म ।


चित्र स्रोतः सामाजिक मञ्चः


जिउपाई न्यूज इत्यस्य पूर्वसमाचारानाम् अनुसारं १२ जून दिनाङ्के शङ्घाई थिएटर एकेडमी प्रवेशजालस्थले "२०२४ शङ्घाई थिएटर एकेडमी डॉक्टरेट् उम्मीदवारसूची" इति घोषितवती दूरदर्शन प्रदर्शन निर्माण प्रमुख।


स्रोतः - शङ्घाई नाट्य अकादमी


ज्ञातव्यं यत् अस्मिन् प्रवेशसूचौ कुलम् २७८.१५ अंकैः प्रथमस्थानं प्राप्तवान् याङ्ग जियानपिङ्ग् वस्तुतः अभिनेता याङ्ग हाओयु इत्यस्य वास्तविकं नाम अस्ति


१० सितम्बर् दिनाङ्के उद्घाटनसमारोहे याङ्ग हाओयुः नवीनशिक्षकाणां प्रतिनिधिरूपेण वदति स्म, "प्राचीनतमः नवीनः छात्रः" इति च स्वस्य उपहासं कृतवान् । सः ओपेरापरीक्षां दत्तस्य दृश्यस्य अपि स्मरणं कृतवान् ।


"परीक्षाकाले परीक्षाकक्षे एकः स्वरः मां अवदत्, 'परीक्षक, कृपया एवं आगच्छतु।' अटपटे किन्तु विनयेन वायुः जमति स्म, एतस्य लज्जायाः लज्जायाः च समाधानार्थं मम मनसि असंख्यानि वचनानि भ्रमन्ति स्म: "जीवन्तु शिक्षन्तु।


याङ्ग हाओयु इत्यस्य उद्घाटनेन प्रेक्षकाणां हास्यं जातम् सः अग्रे अवदत् यत् "अद्य अत्र स्थित्वा अहं अधिकं निश्चिन्तः अस्मि यत् मम अद्यापि निरन्तरं शिक्षणस्य आवश्यकता अस्ति" इति ।


चित्र स्रोतः सामाजिक मञ्चः


सार्वजनिकसूचनाः दर्शयन्ति यत् याङ्ग हाओयुः १९७४ तमे वर्षे सितम्बर्-मासस्य २५ दिनाङ्के जन्म प्राप्नोत् ।सः १९९७ तमे वर्षे शङ्घाई-नाट्य-अकादमीयाः प्रदर्शनविभागे स्नातकस्य छात्रः अस्ति । "ज्येष्ठतमः नवीनः छात्रः" इति नाम्ना सः स्वस्य ५०तमं जन्मदिनम् आयोजयितुं प्रवृत्तः अस्ति ।


याङ्ग हाओयु इत्यस्य अभिनयस्य समृद्धः अनुभवः अस्ति, यत्र नाटकानि, चलच्चित्राणि, टीवी-श्रृङ्खलानि इत्यादयः सन्ति । २०२३ तमस्य वर्षस्य एप्रिल-मासस्य १ दिनाङ्के तस्य अभिनीतं "अन्तरिक्ष-अन्वेषण-सम्पादकीय-विभागः" इति विज्ञान-कथा-हास्य-चलच्चित्रं प्रदर्शितम् ।


चित्र स्रोतः सामाजिक मञ्चः


तदतिरिक्तं शङ्घाई-नाट्य-अकादमीयाः प्रदर्शनविभागस्य १९९८ तमे वर्षे स्नातकः वाङ्ग याङ्गः पूर्वविद्यार्थीप्रतिनिधिरूपेण वदति स्म । सः सहपाठिनः "सर्वस्य पुष्पकालः भिन्नः" इति प्रोत्साहयति स्म, महाविद्यालयस्य चतुर्वर्षस्य तुलनां बहिः गमनात् पूर्वं पैकिंग-मञ्चेन सह करोति स्म ।


वाङ्ग याङ्गः पूर्वं वाङ्ग याङ्ग इति नाम्ना प्रसिद्धः, १९७८ तमे वर्षे मार्चमासस्य १३ दिनाङ्के हेइलोङ्गजियाङ्ग-प्रान्तस्य हार्बिन्-नगरे जन्म प्राप्नोत् ।सः मुख्यभूमिचीनदेशस्य चलच्चित्र-दूरदर्शन-अभिनेता, नाटक-अभिनेता च अस्ति २००२ तमे वर्षे बीजिंग-जनकला-रङ्गमण्डपे प्रवेशं प्राप्य "ली बाई" "चायगृहम्" इत्यादिषु अनेकेषु नाटकेषु अभिनयम् अकरोत् । २०१९ तमे वर्षे "celebrating more than years" इत्यस्मिन् टेङ्ग ज़िजिंग् इत्यस्य भूमिकायाः ​​कारणात् वाङ्ग याङ्ग इत्यस्य व्यापकं ध्यानं प्राप्तम् ।



स्रोतः : जिउपाई न्यूज व्यापकसमाचारः, पूर्वप्रतिवेदनानि, सार्वजनिकसूचनाः, नेटिजनटिप्पण्याः

प्रतिवेदन/प्रतिक्रिया