समाचारं

सेवाव्यापारमेला उद्घाटितुं प्रवृत्तः अस्ति, बीजिंग-नगरस्य फेङ्गटाई-नगरस्य त्रयः प्रमुखाः कार्यक्षेत्राणि प्रथमवारं एकत्र दृश्यन्ते ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः जियाङ्ग हुइजी) २०२४ तमे वर्षे चीनदेशस्य अन्तर्राष्ट्रीयमेला सेवाव्यापारस्य ("सेवाव्यापारमेला" इति उच्यते) १२ सितम्बर् दिनाङ्के उद्घाट्यते। फेङ्गताईमण्डलं वित्तीयसेवानां सांस्कृतिकपर्यटनसेवानां च विषये विशेषप्रदर्शनद्वये भागं गृह्णीयात्, येन ३०० तः अधिकाः कम्पनयः ऑनलाइन-अफलाइन-समूहेषु भागं गृह्णन्ति फेङ्गताई-नगरस्य त्रयः प्रमुखाः कार्यक्षेत्राणि प्रथमवारं एकत्र अनावरणं भविष्यन्ति ।
सांस्कृतिकपर्यटनसेवाविशेषप्रदर्शनस्य फेङ्गताईप्रदर्शनक्षेत्रस्य प्रस्तुतिः। फोटो फेंगताई जिला के सौजन्य से
सांस्कृतिकपर्यटनसेवाविशेषप्रदर्शनस्य फेङ्गताईप्रदर्शनक्षेत्रं शौगाङ्गपार्कस्य हॉल ९ मध्ये अस्ति अनुशंसाः इत्यादीनि दर्शयन्तु, शेषवस्तूनि च २०० प्रदर्शनानि प्रदर्शितानि भविष्यन्ति।
"बीजिंग लालटेन महोत्सवः", यः केवलं आधिकारिकतया १४ सितम्बर् दिनाङ्के आरब्धः, २०२४ तमस्य वर्षस्य मध्यशरदमहोत्सवः, राष्ट्रियदिवसस्य लालटेनमहोत्सवः च सांस्कृतिकपर्यटनसेवाविशेषप्रदर्शने पूर्वमेव "प्रकाशितः" भविष्यति प्रदर्शनीक्षेत्रं लालटेनमहोत्सवभ्रमणमार्गं पूर्वमेव डिजिटलपरस्परक्रियाद्वारा "विध्वंसकं" करिष्यति, तथा च निषिद्धनगरेन अधिकृताः प्रासाददीपाः सांस्कृतिकाः रचनात्मकाः च परिधीयवस्तूनि अपि प्रदर्शयिष्यति।
विशेषरूपेण परिकल्पितस्य अमूर्तसांस्कृतिकविरासतां अनुभवस्थाने प्रेक्षकाः इष्टकानिर्माणं, बीजिंगकशीदाकारं, लालटेनं, काष्ठकार्यं, गोचर्मपारोग्राफी इत्यादीनां अमूर्तसांस्कृतिकविरासतां कौशलानाम् प्रशंसाम् अनुभवं च कर्तुं शक्नुवन्ति यिवेन्·चीनी हस्तशिल्प कार्यशाला स्थले "बुनाई, कढ़ाई, पिकिंग्, व्यवस्थापनं, बटनिंग् च" इत्यादीनां पारम्परिककशीदाकारप्रविधिनां प्रदर्शनं करिष्यति। एयरोस्पेस् यिनेङ्ग मोर्टिस तथा टेनन् संरचना सांस्कृतिकं रचनात्मकं च उत्पादं, चीनस्य प्रथमं निष्पक्षमुखं कंक्रीटं रचनात्मकं उत्पादं जुएयी सांस्कृतिकं रचनात्मकं च उत्पादं, तथा च अन्तरिक्षे एयरोस्पेस सांस्कृतिकं रचनात्मकं च उत्पादानाम् एकः नूतनः श्रृङ्खला सर्वेषां अनावरणं भविष्यति। प्रदर्शनीक्षेत्रे प्रतिदिनं "द नम्बर वन मैचमेकर", "हैवोक् इन हेवेन्" इत्यादीनि शास्त्रीयनाटकानि अपि प्रदर्शितानि भविष्यन्ति ।
तदतिरिक्तं बीजिंग-वाहनसङ्ग्रहालयः, वानपिङ्ग्-नगरस्य नाट्यगृहं च एकत्रैव प्रचार-कार्यक्रमं करिष्यति । तेषु चीन-फ्रेञ्च-वाहनसंस्कृतेः एकीकरणयात्रायाः विशेषप्रदर्शनी बीजिंग-वाहन-सङ्ग्रहालये १६ सितम्बर्-दिनाङ्के उद्घाटिता भविष्यति ।एतत् चीनीय-फ्रांसीसी-वाहन-उद्योगयोः मध्ये क्लासिक-सङ्ग्रह-कार-द्वारा, बहुमूल्य-प्रदर्शनीनां माध्यमेन सहकार्यस्य विकास-प्रक्रियाम् दर्शयिष्यति | तथा डिजिटल-वीडियो।
वित्तीयसेवाविशेषप्रदर्शनस्य फेङ्गताईप्रदर्शनक्षेत्रस्य प्रस्तुतिः। फोटो फेंगताई जिला के सौजन्य से
वित्तीयसेवाविशेषप्रदर्शने बीजिंगस्य प्रथमं सर्वकार-नेतृत्वेन आपूर्तिश्रृङ्खलासहकारि-नवीनीकरण-विकास-सेवा-मञ्चं फेङ्गताई-नगरे प्रारम्भं भविष्यति तदतिरिक्तं, त्रयः प्रमुखाः कार्यक्षेत्राः, यथा लिजे वित्तीयव्यापारमण्डलं, झोङ्गगुआकुन् विज्ञानं प्रौद्योगिकी च उद्यानं फेङ्गताई उद्यानं दक्षिणमध्यक्षक्षेत्रं च, वित्तीयसेवाविशेषप्रदर्शने प्रथमवारं एकस्मिन् समये दृश्यन्ते।
आयोजनस्य समयसूचनानुसारं १५ सितम्बर् दिनाङ्के प्रातःकाले फेङ्गताई-नगरस्य उद्घाटन-विकास-प्रवर्धन-समागमः राष्ट्रिय-सम्मेलन-केन्द्रे भविष्यति इयं प्रचारसमागमः बहुराष्ट्रीयकम्पनीः, चीनदेशे राजदूताः, सुप्रसिद्धाः उद्यमाः इत्यादीन् आमन्त्रयति यत् ते फेङ्गताईमण्डलस्य संसाधनसम्पदां विकासावकाशानां च प्रचारं कुर्वन्ति, तथा च सीमापारव्यापारे, सरकारीसेवासु, डिजिटल-अर्थव्यवस्थायां, बीजिंग-तियानजिन्-हेबेइ-नगरे च अभिनव-उपायान् साझां कुर्वन्ति | सहकार्यम् । स्थले एव अनेकाः प्रमुखाः परियोजनाः हस्ताक्षरिताः भविष्यन्ति, तथा च बीजिंग एईओ कृषिप्रदर्शनाधारस्य (फेङ्गटाई) फेङ्गताई व्यापारसुविधासेवाकेन्द्रस्य च स्थापनायाः घोषणा भविष्यति।
सम्पादक झांग कियान
ली लिजुन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया