समाचारं

इवान् वर्गात् बहिः गन्तुं निष्कासितः इति समग्राः प्रेक्षकाः उद्घोषयन्ति स्म! १ विजयः, २ सममूल्यता, ३ हानिः च सह ६ क्रीडाः प्रशिक्षयित्वा सः राजीनामा दातुं न अस्वीकृतवान् : अद्यापि राष्ट्रियपदकक्रीडादलस्य आशा अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सेप्टेम्बर्-दिनाङ्के सायं विश्व-प्रारम्भिक-क्रीडायाः शीर्ष-१८-समूहस्य ग-समूहस्य द्वितीय-परिक्रमे चीनीय-पुरुष-फुटबॉल-दलं सऊदी-दलेन एकेन अपि क्रीडकेन सह १-२ इति स्कोरेन विपर्यस्तं जातम्, तथा च क्रमशः द्वौ पराजयः अभवत्

अस्मिन् क्रीडने चीनीयदलेन स्वप्नप्रारम्भः प्राप्तः, एकं गोलं कृत्वा एकं अधिकं क्रीडकं योजितवान् । परन्तु उत्तमस्थितौ अन्ततः राष्ट्रियपदकक्रीडादलस्य विपर्ययः अभवत्, प्रशिक्षकस्य इवान् इत्यस्य प्रशिक्षणक्षमतायाः पुनः आलोचना अभवत्, विशेषतः द्वितीयपर्यन्तं विलम्बेन प्रतिस्थापनस्य कारणात् क्रीडायाः अनन्तरं इवान्कोविच् शिरः नत्वा शिरः नत्वा प्रेक्षकाणां मध्ये प्रशंसकाः सामूहिकरूपेण उद्घोषयन्ति स्म यत् इवान् निष्कासितः अस्ति!

इवान्कोविच् इत्यस्य राष्ट्रियपदकक्रीडादलस्य प्रशिक्षणं दत्तस्य षष्ठः क्रीडा अस्ति, यत्र कुलम् १ विजयः, २ सममूल्यता, ३ हानिः च अभवत् । अस्य क्रीडायाः अनन्तरं राष्ट्रियपदकक्रीडादलस्य सऊदी अरबविरुद्धं कुलम् ७ विजयाः, ५ सममूल्याः, ९ हानिः च इति अभिलेखः आसीत्, २५ गोलानि कृत्वा २८ गोलानि अपि त्यक्तवन्तः अन्तिमवारं २०१५ तमे वर्षे एशिया-कप-क्रीडायां प्रतिद्वन्द्विनं पराजितवान्, विश्वकप-प्रारम्भिक-क्रीडायां च अन्तिमवारं १९९७ तमे वर्षे प्रतिद्वन्द्विनं पराजितवान् ।

जियाङ्ग शेङ्गलोङ्गः मैचोत्तरसाक्षात्कारे अवदत् यत् - "अस्माकं समर्थनं कृतवन्तः प्रशंसकाः क्षमा करोमि। वयं एकेन अपि खिलाडिना सह अन्त्यपर्यन्तं न स्थातवन्तः अन्तिमानि ३ अंकाः अपि न आनयामः। अहं मन्ये अस्माकं प्रतिद्वन्द्विनः अन्तः सन्ति अस्माकं समाना स्थितिः। यदि वयं हारिष्यामः।" "मम सामर्थ्यं पर्याप्तं न भवति ये अस्मान् समर्थयन्ति ये प्रशंसकाः अग्रिमे क्रीडने उत्तमप्रदर्शनेन प्रतिदातुं शक्नोमि।"