समाचारं

वेतनं दातुं न शक्यते! रूसीसेना आक्रमणे अस्ति, युक्रेनस्य अग्रपङ्क्तिः त्वरितम् अस्ति, ज़ेलेन्स्की च यथार्थतया चिन्तितः अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशे पुनः धनं समाप्तम् अस्ति! ६ सितम्बर् दिनाङ्के दूरदर्शने प्रसारितभाषणे युक्रेन-संसदस्य बजटसमितेः अध्यक्षः रोकोसोनारा इत्यनेन उक्तं यत् अस्मिन् मासे युक्रेनदेशे सैनिकानाम् भुक्तिं कर्तुं पर्याप्तं धनं नास्ति। दिनद्वयात् पूर्वं यदा अमेरिकी रक्षासचिवः ऑस्टिन्, जर्मनीदेशस्य रक्षामन्त्री पिस्टोरियस् च सह मिलितवान् तदा ज़ेलेन्स्की अपि नाटो-सङ्घस्य उपरि दबावं स्थापयितुं आरब्धवान् यत् सः आशास्ति यत् पाश्चात्त्यदेशाः युक्रेन-देशाय शस्त्राणि प्रदातुं प्रतिबन्धान् न स्थापयिष्यन्ति इति रूसीभूमौ उपयोक्तुं। ज़ेलेन्स्की इत्यनेन अपि धनस्य अभावात् शरदऋतुस्य अन्ते यावत् द्वन्द्वस्य समाप्तिः भवितुमर्हति इति बोधयति स्म ।

अवश्यं इदानीं न युक्रेनदेशस्य अन्तिमवाक्यं यत् तस्य समाप्तिः भवितुम् अर्हति वा न वा इति। यदा तया रूसदेशस्य कुर्स्क्-नगरे आक्रमणं कर्तुं स्वसैनिकाः संयोजिताः तदा पूर्वीयमोर्चे क्रमशः पराजयः अभवन् । ८ सेप्टेम्बर् दिनाङ्के रूसस्य रक्षामन्त्रालयेन अन्यत् बृहत्चरित्रयुक्तं पोस्टरं प्रकाशितं यत् ते पोक्रोव्स्क्-नगरस्य दिशि नोवोग्रोडोव्का-नगरं गृहीतवन्तः इति । पोक्रोव्स्क् इति ग्रामः वयं रेड आर्मी ग्रामः इति वदामः रेलमार्गस्य राजमार्गस्य च सङ्गमस्य कारणतः, सुविधाजनकयानस्य च कारणात् युक्रेन-देशस्य अग्रपङ्क्तौ सैनिकानाम् आक्रमणानि सर्वदा प्रदत्तम् अस्ति नोवोग्रोडोव्का लालसेनाग्रामस्य रक्षारेखायां स्थितम् अस्ति । अस्मिन् क्षणे रूसीसेना रेड आर्मी ग्रामस्य बहिः ४.५ किलोमीटर् यावत् प्राप्तवती अस्ति, यत् ब्रिटिशमाध्यमेन "डेली टेलिग्राफ्" इत्यनेन पूर्वं सेप्टेम्बरमासस्य मध्यभागे रेड आर्मी ग्रामं प्राप्तुं पूर्वानुमानेन सह सङ्गतम् अस्ति