समाचारं

फुटबॉल |.विश्वकप क्वालीफायर : चीन बनाम सऊदी अरब

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के डालियान्-नगरे आयोजितस्य २०२६ तमस्य वर्षस्य फीफा-विश्वकप-एशिया-क्वालिफायर-क्रीडायाः शीर्ष-१८-समूहस्य ग-समूहस्य द्वितीय-परिक्रमे चीन-दलस्य गृहे सऊदी-दलस्य सामना अभवत्
↑चीनीदलस्य आरम्भिकक्रीडकाः क्रीडायाः पूर्वं समूहचित्रं गृहीतवन्तः। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जिया हाओचेङ्ग
↑चीनप्रशंसकाः क्रीडायाः पूर्वं जयजयकारं कुर्वन्ति। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता काओ कैन्
↑चीनीदलस्य खिलाडी बैहे लामु (वामतः प्रथमः) क्रीडायाः समये आक्रमणं करोति। सिन्हुआ न्यूज एजेन्सी रिपोर्टर पान युलोङ्ग इत्यस्य चित्रम्
↑चीनदलस्य क्रीडकाः क्रीडायाः समये स्कोरिंग् इत्यस्य उत्सवं कुर्वन्ति। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जिया हाओचेङ्ग
↑सऊदीदलस्य खिलाडी कादेशः (वामभागे) चीनीयदलस्य खिलाडी फर्नाण्डो इत्यनेन सह युद्धं करोति। सिन्हुआ न्यूज एजेन्सी रिपोर्टर पान युलोङ्ग इत्यस्य चित्रम्
↑चीनदलस्य क्रीडकाः क्रीडायाः समये स्कोरिंग् इत्यस्य उत्सवं कुर्वन्ति। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हू झिंग्यु
↑चीनदलस्य खिलाडी जियाङ्ग शेङ्गलोङ्ग (ऊर्ध्वभागे) क्रीडायाः समये गोलं शिरसा कृतवान्, येन प्रतिद्वन्द्वी स्वगोलं कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हू झिंग्यु
↑चीनीदलस्य खिलाडी ली युआनी (नीचे) युद्धाय भूमौ पतति। सिन्हुआ न्यूज एजेन्सी रिपोर्टर ली गैङ्ग इत्यस्य चित्रम्
↑चीनीदलस्य खिलाडी बैहे लामु (दक्षिणे) सऊदीदलस्य खिलाडी मालकी इत्यनेन सह शीर्षस्थानार्थं स्पर्धां करोति। सिन्हुआ न्यूज एजेन्सी रिपोर्टर ली गैङ्ग इत्यस्य चित्रम्
↑चीनदलस्य खिलाडी गाओ झुन्यी (वामभागे) सऊदीदलस्य खिलाडी अल-दवासरी च क्रीडायां युद्धं कुर्वन्ति । सिन्हुआ न्यूज एजेन्सी रिपोर्टर ली गैङ्ग इत्यस्य चित्रम्
↑खेलात् पूर्वं चीनीयदलस्य प्रशिक्षकः इवान्कोविच्। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जिया हाओचेङ्ग
↑चीनदलप्रशिक्षकः इवान्कोविच् (मध्यः) सऊदीदलस्य प्रशिक्षकः मन्सिनी (वामभागे) च क्रीडायाः पूर्वं परस्परं अभिवादनं कुर्वन्ति। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जिया हाओचेङ्ग
↑क्रीडायाः पूर्वं सऊदी-दलस्य प्रशिक्षकः मन्सिनी । सिन्हुआ न्यूज एजेन्सी रिपोर्टर पान युलोङ्ग इत्यस्य चित्रम्
↑सऊदी-दलस्य खिलाडी ब्रायकान् (शीर्ष) क्रीडायाः समये शीर्षस्थानस्य कृते स्पर्धां करोति । सिन्हुआ न्यूज एजेन्सी रिपोर्टर पान युलोङ्ग इत्यस्य चित्रम्
↑चीनदलस्य क्रीडकाः क्रीडायाः समये स्कोरिंग् इत्यस्य उत्सवं कुर्वन्ति। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता काओ कैन्
↑खेलस्य समये चीनीदलस्य प्रशंसकाः जयजयकारं कृतवन्तः। सिन्हुआ न्यूज एजेन्सी रिपोर्टर ली गैङ्ग इत्यस्य चित्रम्
↑सऊदी-दलस्य खिलाडी कानुः (अग्रे वामभागे) क्रीडायाः समये रेफरी कबिरोव् इत्यनेन लालपत्रेण प्रेषितः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जिया हाओचेङ्ग
सम्पादकाः : मेंग योंगमिन्, ज़िया फांगफांग, लुओ युआन, गीत यान्हुआ
प्रतिवेदन/प्रतिक्रिया