समाचारं

झेजियांग फार्मास्युटिकल् इत्यस्य मुख्योत्पादानाम् महतीं मूल्यवृद्ध्या अस्मिन् वर्षे प्रदर्शने निरन्तरवृद्धिं चालयिष्यति इति अपेक्षा अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना विटामिनमूल्यानां तीव्रवृद्ध्या पूंजीविपण्यस्य ध्यानं आकृष्टम् अस्ति । १० सितम्बर् दिनाङ्के विटामिन-सम्बद्धेषु उत्पादेषु विशेषज्ञतां विद्यमानेन झेजियांग् फार्मास्युटिकल् (६००२१६) इत्यनेन २०२४ तमे वर्षे अन्तरिम-परिणाम-सम्भाषणं कृतम्, येन निवेशकानां विटामिन-मूल्यानां वर्धमानस्य चिन्तानां प्रतिक्रिया कृता

सभायां झेजिआङ्ग फार्मास्युटिकल् इत्यनेन उक्तं यत् अस्य वर्षस्य आरम्भात् अधुना यावत् विटामिन-उत्पादानाम् विपण्यमूल्यं पुनः उत्थापयितुं आरब्धम् अस्ति, यत् आपूर्तिपक्षे अन्येभ्यः निर्मातृभ्यः सीमित-आपूर्तिः, अधः-प्रवाहस्य पुनर्प्राप्तिः इत्यादीनां कारकानाम् अस्ति प्रजनन-उद्योगे विटामिन-ई, विटामिन-ए इत्यादीनां प्रजातीनां मूल्येषु महती वृद्धिः अभवत् ।

ज्ञातं यत् झेजिआङ्ग फार्मास्युटिकल् इत्यस्य मुख्यव्यापारः जीवनपोषणपदार्थाः, औषधनिर्माणपदार्थाः, औषधव्यापारः च अस्ति, तथा च विटामिन ए विटामिन ई च प्रमुखः घरेलुः आपूर्तिकर्ता अस्ति सार्वजनिकसूचनाः दर्शयति यत् कम्पनीयाः विटामिन ए डिजाइन उत्पादनक्षमता ५,००० टन अस्ति, यत् उद्योगस्य ९% भागं भवति;

वित्तीयप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे झेजियांग फार्मास्युटिकल् इत्यस्य विटामिनश्रृङ्खलायाः उत्पादानाम् परिचालन-आयः १.७३५ अरब-युआन्, वर्षे वर्षे २२.८१% वृद्धिः, राजस्व-अनुपातः च ३९.३७% यावत् वर्धितः अस्य उत्पादानाम् श्रृङ्खलायाः वृद्धिः ४३.५७% यावत् अभवत्, यत् तस्यैव वर्षस्य समानकालस्य तुलने ७.०७ प्रतिशताङ्कस्य वृद्धिः अभवत् ।

मुख्योत्पादानाम् मूल्यवृद्ध्या लाभं प्राप्य वर्षस्य प्रथमार्धे सकारात्मकवृद्धिः प्राप्ता, यत्र कुलसञ्चालनआयः ४.४०५ अरब युआनः प्राप्तः, यत् मूलकम्पन्योः कारणं वर्षे वर्षे ११.८७% शुद्धलाभः अभवत् ३१५ मिलियन युआन् आसीत्, वर्षे वर्षे १५.८२% वृद्धिः । तेषु द्वितीयत्रिमासे मूलकम्पन्योः कारणं शुद्धलाभः २०६ मिलियन युआन् आसीत्, यत् मासे मासे प्रायः १००% वृद्धिः अभवत् ।

ज्ञातव्यं यत् तृतीयत्रिमासे प्रमुखैः विदेशीयविटामिन-आपूर्तिकर्ताभिः आपूर्तिं व्यत्यस्य कारणेन केषाञ्चन विटामिन-उत्पादानाम् मूल्यानि अपि उच्छ्रितानि सन्ति

विशेषतः अस्मिन् वर्षे जुलै-मासस्य २९ दिनाङ्के जर्मनीदेशस्य लुड्विग्शाफेन्-नगरस्य वैश्विक-रासायनिक-विशालकायस्य basf-इत्यस्य रासायनिक-संयंत्रे विस्फोटः अभवत् कैरोटीनोइड पूर्ववर्ती। अगस्तमासस्य २१ दिनाङ्के basf समूहेन स्वस्य आधिकारिकजालस्थले अपि प्रकटितं यत् विटामिन ई, विटामिन ए, कैरोटीनोइड् उत्पादाः च २०२५ जनवरीतः पूर्वं न उत्पादनं करिष्यन्ति इति ।

एतया घटनायाः प्रभावेण विटामिन ए, विटामिन ई इत्यादयः उत्पादाः मूल्यवृद्धौ उदयं प्रारब्धवन्तः । बैचुआन् यिंगफू-आँकडानां अनुसारं विटामिन-ए उदाहरणरूपेण गृहीत्वा १० सितम्बर्-पर्यन्तं वीए-सङ्घस्य सन्दर्भलेनदेनमूल्यं २३० युआन्-२५० युआन्/किलोग्रामस्य परितः आसीत्, यत्र केचन न्यूनमूल्यानि २२० युआन्/किलोग्रामस्य परिधिपर्यन्तं भवन्ति स्म, तथा च केचन उच्चमूल्यकथाः आसन् 260 युआन-270 युआन /किलोग्राम तक। basf इत्यस्य जर्मनकारखाने विस्फोटात् पूर्वं विटामिन ए इत्यस्य विपण्यव्यवहारमूल्यं ९० युआन् तः ९५ युआन्/किलोग्रामपर्यन्तं आसीत् ।

विटामिनमूल्यानां वर्धनेन किं प्रभावः भवति ? झेजियांग फार्मास्युटिकल् इत्यनेन सभायां उक्तं यत् कम्पनीयाः प्रमुखानां उत्पादानाम्, विटामिन ए, विटामिन ई च इत्येतयोः विपण्यमूल्यपरिवर्तनेन कम्पनीयाः जीवनपोषणपदार्थविभागस्य लाभप्रदतायाः पुनर्प्राप्तिः अभवत् तथा च अस्मिन् वर्षे कम्पनीयाः त्रैमासिकप्रदर्शने निरन्तरवृद्धिः भवितुं शक्नोति इति अपेक्षा अस्ति .

तदतिरिक्तं झेजियांग फार्मास्युटिकल् प्रतिवर्षं उत्पादनस्य परिचालनस्य च परिस्थितेः आधारेण उत्पादननिरोधस्य, अनुरक्षणस्य च योजनां निर्मास्यति। अस्मिन् कार्यप्रदर्शनस्य संक्षिप्तसमागमे झेजियांग फार्मास्युटिकल् इत्यनेन उक्तं यत् अस्मिन् वर्षे अनुरक्षणस्य मरम्मतस्य च विषयाः सम्पन्नाः सन्ति तथा च उत्पादनं क्रमेण पुनः आरब्धम् अस्ति उत्पादनस्य अनुरक्षणस्य च निलम्बनस्य कम्पनीयाः सामान्योत्पादने परिचालने च महत्त्वपूर्णः प्रभावः न भविष्यति।