समाचारं

आकस्मिक! जैक् मा इत्यस्य आन्तरिकस्वरः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलीबाबा-संस्थायाः स्थापनायाः २५ तमे वर्षे जैक् मा आन्तरिकजालपुटे उक्तवान् ।

जैक मा इत्यनेन दर्शितं यत् अलीबाबा अलीबाबा इति कारणं आदर्शवादस्य भावनायाः अनुसरणं करोति, विपण्यस्य शक्तिं नवीनतायाः मूल्ये च विश्वासं करोति, तथा च दृढतया विश्वसिति यत् समाजस्य कृते वास्तविकं मूल्यं निर्मायमाणाः कम्पनयः एव क दीर्घकालः ।

जैक् मा इत्यनेन अपि उल्लेखः कृतः यत् अन्तर्जाल-एआइ-प्रौद्योगिक्याः तीव्र-विकासस्य, उद्योगस्य च तीव्र-प्रतिस्पर्धायाः च सम्मुखे अलीबाबा-इत्यस्य अनेकाः आव्हानाः सन्ति । जैक् मा इत्यनेन स्वस्य उद्योगस्य च स्वस्थविकासाय स्पर्धा एव चालकशक्तिः इति बोधितम् । सः अलीजनानाम् स्मरणं कृतवान् यत् घोरस्पर्धायां अपि तेषां मूलआकांक्षाः न विस्मर्तव्याः इति।

अलीबाबा हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये समाविष्टः अस्ति

९ सितम्बर् दिनाङ्के शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः एकं सूचनां जारीकृतम् यत् हाङ्ग-सेङ्ग-कम्पोजिट्-लार्ज-कैप्-सूचकाङ्कस्य, स्मॉल-कैप्-सूचकाङ्कस्य च घटक-स्टॉकस्य समायोजनस्य कारणात् दक्षिणदिशि-कनेक्ट्-इत्यस्य विषयाणां सूचीः अन्तर्गतम् शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट् (अतः परं "हाङ्गकाङ्ग-स्टॉक-कनेक्ट्" इति उच्यते) परिवर्तनं जातम् अस्ति समायोजनं अग्रिम-दक्षिण-व्यापार-दिनात् प्रभावी भविष्यति ।

हाङ्गकाङ्ग-शेयर-एक्सचेंजे योजितानां कम्पनीनां सूचीषु अलीबाबा-संस्थायाः सर्वाधिकं ध्यानं आकृष्टम् अस्ति । अस्य अर्थः अस्ति यत् दक्षिणदिशि गच्छन्तः निधिः १० सितम्बर् तः आरभ्य हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-माध्यमेन अलीबाबा-समूहस्य क्रयणं कर्तुं शक्नोति ।

४ सितम्बर् दिनाङ्के हैङ्ग सेङ्ग सूचकाङ्केन नूतनः हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-सूचकाङ्कः द्रुत-समावेश-नियमः योजितः, येषां प्रतिभूति-सूचनाः प्राथमिक-सूचीतः प्राथमिक-अथवा द्वय-प्राथमिक-सूची-रूपेण परिवर्तिताः सन्ति, ते दक्षिण-गामि-स्टॉक-कनेक्ट्-व्यापारस्य योग्याः सन्ति, यदि कुल-समापन-बाजार-मूल्यं क्रमेण भवति शीर्षविद्यमानघटकसमूहेषु १०, अग्रिमे नियमितमासिकसमायोजने सूचकाङ्के समाविष्टं भविष्यति। न्यूयॉर्क-स्टॉक-एक्सचेंज-हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-योः २८ अगस्त-दिनाङ्के द्वय-प्राथमिक-सूचीकरणं सम्पन्नं कृतवान् अलीबाबा-संस्था नूतन-नियमानाम् प्रथमः लाभार्थी अभवत्

अगस्तमासस्य २८ दिनाङ्के अलीबाबा-समूहेन घोषितं यत् सः आधिकारिकतया हाङ्गकाङ्ग-नगरे स्वस्य द्वय-प्राथमिक-सूचीकरणं सम्पन्नवान्, हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-न्यूयॉर्क-स्टॉक-एक्सचेंज-योः च द्वय-प्राथमिक-सूचीकृत-कम्पनी अभवत् तस्मिन् समये अलीबाबा-संस्थायाः हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये सेप्टेम्बर-मासस्य एव समावेशः भविष्यति इति मार्केट्-संस्थायाः अपेक्षा आसीत् ।

गोल्डमैन् सैच्स् इत्यस्य शोधप्रतिवेदने अनुमानितम् अस्ति यत् हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये समाविष्टस्य अनन्तरं दक्षिणदिशि गच्छन्त्याः निधिः अलीबाबा-सङ्घस्य कृते १५ अरब-तः १६ अरब-अमेरिकीय-डॉलर्-पर्यन्तं (प्रायः १०६.७ अरब-आरएमबी-तः ११३.८ अरब-युआन्-पर्यन्तं) सम्भाव्य-पूञ्जी-प्रवाहं आनयिष्यति मोर्गन स्टैन्ले इत्यस्य शोधप्रतिवेदने अपि उल्लेखितम् अस्ति यत् दीर्घकालं यावत् दक्षिणदिशि गच्छन्तीनां निधिनां भागधारकानुपातः १०% अधिकः एव तिष्ठति, येन कम्पनीयाः मूल्यस्य पर्याप्तं वृद्धिशीलं समर्थनं प्राप्यते

त्रैमासिकरूपेण पुनः क्रयणेषु ५.८ अब्ज डॉलरं निवेशितवान्

अलीबाबा समूहस्य हाङ्गकाङ्ग-शेयर-विनिमयेन प्रकटितस्य नवीनतम-घोषणानुसारं २०२४ तमस्य वर्षस्य जून-मासस्य ३० दिनाङ्कपर्यन्तं द्वितीयत्रिमासे कुलमूल्येन ६१३ मिलियन-साधारण-शेयराः (७७ मिलियन-अमेरिकी-निक्षेप-शेयर-समतुल्यम्) पुनः क्रीतवान् अमेरिकी-डॉलर् ५.८ अर्बं स्टॉक-होल्डिङ्ग्स्), तीव्रता विगत-कतिपय-त्रिमासिकानां तीव्रता अतिक्रान्तवती ।

घोषणायाम् उक्तं यत् उपर्युक्तं पुनर्क्रयणं अमेरिकीविपण्ये हाङ्गकाङ्गविपण्ये च शेयरपुनर्क्रयणयोजनायाः अनुसारं कृतम्, यस्मिन् मे २३ दिनाङ्के परिवर्तनीयसीनियरनोटानां निर्गमनस्य मूल्यनिर्धारणं प्रति अमेरिकननिक्षेपशेयरं ८०.८० अमेरिकीडॉलर् मूल्येन अन्तर्भवति . प्रायः १४.८ मिलियन अमेरिकननिक्षेपभागाः पुनः क्रीताः ।

२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं अलीबाबा-समूहस्य बकायाः ​​साधारण-शेयराः १९.०२४ अर्ब-भागाः आसन् । २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कस्य तुलने बकायाः ​​साधारणशेयरस्य संख्यायां ४४५ मिलियनं भागाः न्यूनीभूता, यत् २.३% शुद्धं न्यूनम् अभवत् ।

आँकडानुसारं विगतवित्तवर्षे २०२४ मध्ये अलीबाबा इत्यनेन पुनर्क्रयणे कुलम् १२.५ अरब अमेरिकीडॉलर् निवेशः कृतः, पुनर्क्रयणपरिमाणस्य दृष्ट्या चीनीयसंकल्पनासमूहेषु प्रथमस्थानं प्राप्तम्

२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं अलीबाबा-संस्थायाः शेयरपुनर्क्रयणयोजनायाः अन्तर्गतं २६.१ अब्ज अमेरिकीडॉलर्-रूप्यकाणां पुनर्क्रयणकोटा अद्यापि अस्ति, यत् २०२७ तमस्य वर्षस्य मार्चमासपर्यन्तं वैधम् अस्ति ।