समाचारं

शेन्झोउ १६, शेन्झोउ १७ इत्येतयोः अन्तरिक्षयात्रिकाणां पुरस्कारसमारोहः बीजिंगनगरे अभवत् झाङ्ग यूक्सिया इत्यनेन प्रशंसितानां अन्तरिक्षयात्रिकाणां कृते पदकानि प्रमाणपत्राणि च प्रदत्तानि।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् १० (रिपोर्टरः मेई चाङ्ग्वेई) शेन्झोउ १६ तथा शेन्झौ १७ इत्येतयोः अन्तरिक्षयात्रिकाणां पुरस्कारसमारोहः १० दिनाङ्के बीजिंगनगरे आयोजितः। सीपीसी केन्द्रीयसमितेः राजनीतिकब्यूरो सदस्यः केन्द्रीयसैन्यआयोगस्य उपाध्यक्षः च झाङ्ग यूक्सिया राष्ट्रपतिशी जिनपिङ्गस्य केन्द्रीयसैन्यआयोगस्य च पक्षतः पुरस्कारं प्राप्तवन्तः षट् अन्तरिक्षयात्रिकान् हार्दिकं अभिनन्दनं कृतवान्, तथा च तेषां कृते हार्दिकं अभिनन्दनं कृतवान् एयरोस्पेस् मोर्चे सर्वे सहचराः।

चीनगणराज्यस्य गम्भीरराष्ट्रगीतेन पुरस्कारप्रदानसमारोहस्य आरम्भः अभवत् । समारोहे चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या, राज्यपरिषदः, केन्द्रीयसैन्यआयोगेन च षट् अन्तरिक्षयात्रिकाणां मानदपदवीं, योग्यतापदकानि च प्रदातुं कृतानि निर्णयानि पठितानि शेन्झौ १६ अन्तरिक्षयात्रिकाणां जिंग हैपेङ्ग्, झू याङ्गझू, गुई हैचाओ च शेन्झौ १७ अन्तरिक्षयात्रिकाणां ताङ्ग होङ्गबो, ताङ्ग शेङ्गजी, जियांग् ज़िन्लिन् च पदकानि प्रमाणपत्राणि च प्रदत्तानि । चीनीजनमुक्तिसेनायाः उच्चैः सैन्यगीतेन समारोहस्य समाप्तिः अभवत् । केन्द्रीयसैन्यआयोगस्य सम्बन्धितविभागानाम् नेतारः, सैन्यवायुअन्तरिक्षबलस्य अधिकारिणः सैनिकाः च, अनुसन्धानपरीक्षणयोः भागं गृह्णन्तः एयरोस्पेस्मोर्चाप्रतिनिधिः च अस्मिन् समारोहे भागं गृहीतवन्तः।

चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या, राज्यपरिषदः, केन्द्रीयसैन्यआयोगेन च क्रमशः एप्रिल-जुलाई-मासेषु २०२४ तमे वर्षे जिंग-हाइपेङ्ग-इत्यस्मै "विशेषवर्गस्य एयरोस्पेस्-मेरिटोरियल्-पदकं" प्रदातुं, झू-याङ्गझू-गुई-हाइचाओ-इत्येतयोः मानद-उपाधिं च प्रदातुं निर्णयाः अभवन् "वीर-अन्तरिक्षयात्रिकाः" इति पुरस्कारं दत्तवन्तः, तेभ्यः "एरोस्पेस् मेरिटोरियल् मेडल" इत्यनेन पुरस्कृताः, तांग् शेङ्ग्जी, जियांग् ज़िन्लिन् च "वीर-अन्तरिक्षयात्री" इति मानद-उपाधिं प्राप्तवन्तः; तथा "स्तरः ३ एयरोस्पेस् मेरिटोरियल मेडल" इति पुरस्कारः प्रदत्तः ।