समाचारं

ताइवानदेशस्य एकः सैन्यपदाधिकारी अकस्मात् शूलं आकृष्य चिकित्सालयं प्रेषितः इति नेटिजनाः "शत्रुः सर्वदा परितः एव अस्ति" इति शोकं कृतवन्तः ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन ताइवान नेटवर्क, सितम्बर् १० ताइवानस्य "चीन न्यूज नेटवर्क" इति प्रतिवेदनानुसारं ९ सितम्बर् दिनाङ्के प्रातः १० वादने न्यू ताइपेनगरस्य तुचेङ्ग रिजर्वकमाण्ड् मुख्यालयस्य रिजर्वब्रिगेड् इत्यस्मिन् प्रशिक्षणदुर्घटना अभवत्, ततः झेङ्ग् उपनामस्य अधिकारी मृतः . स्थले स्थिताः एम्बुलेन्सकर्मचारिणः तत्क्षणमेव तं चिकित्सायै चिकित्सालयं प्रेषितवन्तः, तस्य चोटाः सम्प्रति प्राणघातकाः न सन्ति ।

अस्याः घटनायाः कारणात् ताइवान-देशस्य नेटिजन-जनानाम् मध्ये उष्णचर्चा अभवत् । बटालियनसेनापतिः झेङ्गस्य परिचालनदोषान् दृष्ट्वा बहवः नेटिजनाः तस्य व्यावसायिकतायाः प्रशिक्षणस्तरस्य च विषये प्रश्नं कुर्वन्तः सन्देशान् त्यक्तवन्तः ।

ज्ञातव्यं यत् एषा घटना ताइवानसैन्यस्य एकमात्रं अद्यतनं "लज्जाजनकं" घटना नास्ति । पूर्वस्मिन् "हान कुआङ्ग ४०" अभ्यासे ताइवान-सैन्येन उपकरणानां विकारस्य, न्यून-हिट्-दरस्य च कारणेन जनसन्देहः अपि उत्पन्नः एतासां घटनानां ताइवानसैन्यस्य प्रतिबिम्बे मनोबलं च निःसंदेहं पर्याप्तं नकारात्मकं प्रभावः अभवत् ।