समाचारं

वुहान-नगरस्य एकस्य नागरिकस्य नवीनतमः विकासः यः "प्रथमं सेकेण्ड्-हैण्ड्-कारं क्रीतवन् ततः ४०% छूटेन विक्रीतवान्" : उभयपक्षयोः सम्झौता अभवत्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वुहान-नगरस्य एकः नागरिकः "प्रथमं क्रयणं ततः सेकेण्ड-हैण्ड्-कार-मञ्चे विक्रयणं च कृत्वा ४०% छूटं दत्तवान्" इति विषये नूतना प्रगतिम् अकरोत् । गुआजी यूज्ड् कार्स् इत्यनेन जिउपाई न्यूज् इत्यस्मै उक्तं यत् उपभोक्तृणा यू महोदयेन सह मैत्रीपूर्णवार्तालापेन सम्झौता कृता, तस्य दुर्बोधतायाः निराकरणं च अभवत्

गुआजी-सेकेण्ड-हैण्ड्-कार-मञ्चे यु-महोदयस्य कार-क्रयण-आदेशः । चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त

जिउपाई न्यूज इत्यनेन सितम्बर् ५ दिनाङ्के उक्तं यत् यू महोदयस्य पूर्ववक्तव्यस्य अनुसारम् अस्मिन् वर्षे एप्रिलमासस्य अन्ते सः गुआजी सेकेण्ड हैण्ड् कार मञ्चे सेकेण्ड् हैण्ड् कारस्य कृते ५०,००० युआन् अधिकं व्ययितवान् अगस्तमासे सः पुनः मञ्चे विक्रेतुं योजनां कृतवान्, परन्तु तस्य कारस्य जले सिक्तस्य शङ्का अस्ति इति सूचितं, मञ्चेन प्रदत्तं मूल्यं २७,९०० यावत् न्यूनीकृतम्

प्रतिवेदनस्य प्रकाशनानन्तरं गुआजी जिउपाई न्यूज इत्यस्मै प्रकटितवान् यत् पुनः वाहनस्य निरीक्षणानन्तरं निर्धारितं यत् एतत् जले सिक्तं वाहनम् नास्ति इति।

संवाददाता पुनः तत्र सम्बद्धस्य व्यक्तिस्य युमहोदयस्य सम्पर्कं कृतवान् । सः पत्रकारैः सह अवदत् यत् सितम्बर्-मासस्य प्रथमे दिने गुआजी-सेकेण्ड-हैण्ड्-कार-मञ्चस्य कर्मचारिभिः वाहनस्य अफलाइन-पुनर्निरीक्षणं कृतम् । ६ सितम्बर् दिनाङ्के यू महोदयः गुआजी-कर्मचारिभिः दत्तं समाधानं प्राप्य सम्प्रति पक्षद्वयं सक्रियरूपेण तस्य उन्नतिं कुर्वन् अस्ति ।

जिउपाई न्यूज रिपोर्टर ओउ किआओयु

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया