समाचारं

zaozidao एप्पल् iphone 16 श्रृङ्खलां विमोचयति;

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल्-कम्पनी iphone 16 इति श्रृङ्खलां विमोचयति
मंगलवासरे बीजिंगसमये प्रातः १ वादने एप्पल्-संस्थायाः शरदऋतु-नव-उत्पाद-प्रक्षेपण-सम्मेलनं कृतम्, यत्र iphone 16-श्रृङ्खला, airpods-इत्यादीनां च अनेके नवीन-उत्पादानाम् अनावरणं कृतम् iphone 16 श्रृङ्खला a18 चिप् विशेषतया ai बृहत्-परिमाणस्य जननात्मक-माडलस्य चालनार्थं डिजाइनं कृतम् अस्ति तथा च apple इत्यस्य कृत्रिम-बुद्धि-कार्यं apple intelligence इत्यनेन सुसज्जितम् अस्ति, एतत् विमानन-श्रेणीयाः एल्युमिनियम-धातुना निर्मितम् अस्ति तथा च पञ्चभिः वर्णैः भवति: कृष्णवर्णः, बेजः, गुलाबी, हरित, नीला च । iphone 16 pro श्रृङ्खलायाः स्क्रीनः बृहत्तराः अभवन्, pro 6.3 इञ्च्, pro max 6.9 इञ्च् (अद्यपर्यन्तं iphone इत्यस्मिन् बृहत्तमः प्रदर्शनः) ते नवविमोचितेन a18 pro चिपेन सुसज्जिताः सन्ति, तेषां नूतनं 48- 48- इति चिप् अस्ति । मेगापिक्सेल फ्यूजन कैमरा। एप्पल् इत्यनेन नूतनं "visual intelligence" इति सुविधा अपि प्रारब्धम्, कॅमेरा नियन्त्रणबटनं क्लिक् कृत्वा धारयन्तु, iphone इत्येतत् किमपि दर्शयन्तु, ततः स्वयमेव तत्सम्बद्धानि विस्तृतानि सूचनानि, यथा रेस्टोरन्ट् समीक्षा, श्वापदजातयः इत्यादीनि निष्कासयिष्यति। iphone 16 श्रृङ्खला 13 सितम्बर् दिनाङ्के रात्रौ 8वादने पूर्वादेशार्थं उपलभ्यते, 20 सितम्बर् दिनाङ्के आधिकारिकतया प्रारम्भः भविष्यति।
बृहत्-परिमाणस्य मॉडल-क्षमतानां निर्माणं निरन्तरं कुर्वन्, lagou recruitment इत्यनेन ai सिमुलेशन साक्षात्कार-उत्पादः "gou xiaoai" इति प्रारम्भः कृतः ।
हाल हीमेव, lagou recruitment इत्यनेन ai बुद्धिमान् भर्ती सहायकस्य "gou xiaoai" इत्यस्य प्रारम्भस्य घोषणा कृता साक्षात्कार परिदृश्य। इदं ज्ञातं यत् उपयोक्तारः lagou recruitment app इत्यस्य कार्यविवरणपृष्ठस्य अधः क्लिक् कृत्वा एतस्य उत्पादस्य उपयोगं कर्तुं शक्नुवन्ति। नकलीसाक्षात्कारः सम्प्रति द्वौ मोडौ समर्थयति : पाठः स्वरसाक्षात्कारः च मण्डारिनभाषायाः अतिरिक्तं स्वरसाक्षात्कारः साक्षात्कारकर्तायाः भाषारूपेण बोलीनां समर्थनं अपि कर्तुं शक्नोति ।
मेइटुआन् इत्यस्य विदेशसंस्करणं कीटा इत्यस्य आधिकारिकरूपेण सऊदी अरबदेशे प्रारब्धम् अस्ति
९ सितम्बर् दिनाङ्के ९ सितम्बर् दिनाङ्के प्रातः ११ वादने (सऊदी अरबसमये) मेइटुआन् टेकअवे कीटा इत्यस्य विदेशसंस्करणं सऊदी अरबदेशे न्यूनकुंजीरूपेण प्रक्षेपणं भविष्यति, येन चीनदेशात् बहिः प्रथमः अन्तर्राष्ट्रीयविस्तारः आरभ्यते।
अलीबाबा : हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये व्यापारितस्य कम्पनीयाः साधारण-शेयरस्य समावेशः शाङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-शेनझेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-इत्येतयोः मध्ये कृतः अस्ति
९ सितम्बर् दिनाङ्के समाचारानुसारं अलीबाबा इत्यनेन घोषितं यत् हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे व्यापारितस्य कम्पनीयाः साधारण-शेयराः शङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये समाविष्टाः सन्ति, ये १० सितम्बर्-दिनाङ्कात् प्रभावी भवन्ति
xianyu “student fish” इति चैनलं प्रारभते
अद्यैव, xianyu "छात्रमत्स्य" चैनलस्य आधिकारिकं प्रारम्भं घोषितवान्, छात्रसमूहस्य कृते निर्मितस्य अनन्यव्यापारसञ्चारविभागस्य एषः उद्योगस्य प्रथमः व्यापारिकः चैनलः विशेषतया परिसरवृत्तस्य कृते अस्ति। आधिकारिकपरिचयस्य अनुसारं, भविष्ये, xianyu "xianyu परिसर अभिजात योजना" प्रारम्भं कर्तुं शतशः महाविद्यालयानाम् विश्वविद्यालयानां च महाविद्यालयस्य छात्रैः सह अपि सम्बद्धः भविष्यति, छात्राः च विद्यालयस्य "छात्रः" इत्यस्य संचालने व्यक्तिगतरूपेण भागं ग्रहीतुं शक्नुवन्ति मत्स्य" चैनल।
शेन्झेन् डिसिफाङ्ग सूचनाप्रौद्योगिकीकम्पनीयां झेजियांग कैनिआओ इत्यस्य इक्विटी अधिग्रहणं सार्वजनिकसूचना अवधिं प्रविष्टवान् अस्ति
९ सितम्बर दिनाङ्के समाचारानुसारं झेजियांग कैनिआओ आपूर्तिश्रृङ्खला प्रबन्धन कम्पनी लिमिटेड् इत्यस्य शेन्झेन् डी सिफाङ्ग सूचना प्रौद्योगिकी कम्पनी लिमिटेड इत्यस्य इक्विटी इत्यस्य अधिग्रहणं सार्वजनिकघोषणावधिं प्रविष्टवान् अस्ति। उपक्रमानाम् एकाग्रतायाः सरलीकृतप्रकरणानाम् सार्वजनिकसूचनाप्रपत्रं दर्शयति यत् zhejiang cainiao आपूर्ति श्रृंखला प्रबन्धन कं, लिमिटेड ("zhejiang cainiao"), shenzhen disifang सूचना प्रौद्योगिकी कं, लिमिटेड ("लक्ष्य कंपनी"), shenzhen shangcheng निवेश कं ., लिमिटेड ("शेन्ज़ेन शांगचेंग") "), क्वांटियम सॉल्यूशंस इन्टरनेशनल प्राइवेट लिमिटेड ("qsi") इत्यादिभिः "पूञ्जीवृद्धि सदस्यतासमझौते" तथा "शेयरधारकसमझौते" हस्ताक्षरितम्। झेजियांग कैनिआओ इत्यनेन इक्विटी इत्यस्य ५.९४५९% भागः प्राप्तः पूंजीवृद्ध्या लक्ष्यकम्पनीयाः। लक्ष्यकम्पनी मुख्यतया अन्तर्राष्ट्रीयमालवाहनसेवासु संलग्ना अस्ति । अस्य लेनदेनात् पूर्वं झेजियांग कैनिआओ, शेन्झेन् शांगचेङ्ग, तथा क्यूएसआई इत्येतयोः लक्ष्यकम्पनीयाः क्रमशः ४५.०००%, ३०.०६६७%, १९.७४९४% च इक्विटी आसीत् , zhejiang cainiao लक्ष्यकम्पनीयां 50.9459% इक्विटी अस्ति, यस्याः नियन्त्रणं केवलं zhejiang cainiao इत्यनेन भवति ।
प्रतिवेदन/प्रतिक्रिया