समाचारं

राष्ट्रीय टेबलटेनिस कार्यक्रमस्य द्वितीयदिनस्य घोषणा अभवत्! चेन् xingtonng pks hirano miu, wang yidi स्वस्य पदार्पणं करोति, विश्वस्य प्रथमक्रमाङ्कस्य पदार्पणं करोति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य डब्ल्यूटीटी मकाऊ चॅम्पियनशिपस्य द्वितीयः मेलदिवसः आरब्धः, ततः राष्ट्रिय टेबलटेनिस् कार्यक्रमस्य घोषणा अभवत् । चेन् क्सिङ्गटङ्गः अग्रणीः अभवत्, पीकिङ्ग् जापानी-तारकः मिउ हिरानो, वाङ्ग यिडी च कनाडादेशस्य खिलाडी झाङ्ग मोझाओ इत्यनेन सह युद्धं कर्तुं मञ्चे आगतः । तथा सुप्रारम्भं कृतवान्।

अस्मिन् स्पर्धायां भागं ग्रहीतुं राष्ट्रियटेबलटेनिस्-दलेन ९ खिलाडयः प्रेषिताः, तेषु सर्वेषु ४ खिलाडयः प्रथमदिने तियान-झिक्सी-इत्येतत् ३-० इति स्कोरेन पराजितवन्तः, तृतीये क्रीडने वाङ्ग-मन्यु-इत्यनेन ११-१ इति स्कोरेन विजयं प्राप्तवन्तः तथा रोमानिया-तारकस्य विरुद्धं स्वस्य अतुलनीयं प्रदर्शनं निरन्तरं कृतवान् । लिआङ्ग जिंग्कुन् ली युआन्झाङ्ग् इत्यस्य ३-० इति स्कोरेन पराजितवान्, लिन् गाओयुआन् इत्यनेन च अस्सल् इत्यस्य ३-० इति स्कोरेन पराजितः, मिस्रदेशस्य क्रीडकानां विरुद्धं ८ क्रीडासु क्रमशः विजयः प्राप्तः ।

द्वितीयक्रीडादिने चेन् क्षिङ्गटङ्गः मध्याह्न १२:१० वादने क्रीडित्वा मिउ हिरानो इत्यनेन सह स्पर्धां कृत्वा शीर्ष १६ मध्ये योग्यतां प्राप्तवान् । चेन् क्सिङ्गटॉन्ग् विश्वे ६ तमे स्थाने अस्ति सः दक्षिणहस्तेन रैकेटं धारयति तथा च अस्मिन् सत्रे wtt विजयस्य दरं ७४% अस्ति विविधानि सेवानि, दृढं च अग्रहस्तम्। मिउ हिरानो विश्वे १२ तमे स्थाने अस्ति सा २०१६ तमे वर्षे विश्वकप-महिला-एकल-विजेतृत्वं प्राप्तवती तथा च डिंग् निङ्ग्, चेन् मेङ्ग्, सन यिङ्ग्शा इत्यादीनां प्रसिद्धानां राष्ट्रिय-टेबल-टेनिस्-क्रीडकानां पराजयः पूर्णतया सज्जा भवितुम् अर्हति, तत् हल्केन ग्रहीतुं न शक्नोति

वाङ्ग यिडी १५:४५ वादने अङ्कणे आगतः निर्धनः। परन्तु झाङ्ग मो इत्यस्य सीमितबलेन कष्टं कर्तुं कठिनं भवति, वाङ्ग यिडी इत्यस्य सहजतया उत्तीर्णता अपेक्षिता अस्ति ।

विश्वस्य प्रथमक्रमाङ्कस्य वाङ्गचुकिन् १८:३० वादने ओलम्पिकोत्तरं पदार्पणं कृतवान्, यत्र सः हाङ्गकाङ्ग-तारकस्य वोङ्ग-चुन्-टिङ्ग्-इत्यस्य सामनां कृतवान् । वाङ्ग चुकिन् पेरिस-ओलम्पिक-क्रीडायां मिश्रित-युगल-पुरुष-दल-स्वर्णपदकानि प्राप्तवान्, परन्तु पुरुष-एकल-क्रीडायाः प्रथम-परिक्रमे मोरेगार्ड्-इत्यनेन सः निर्मूलितः, शीर्ष-३२ मध्ये समाप्तः च, यस्य विषये प्रश्नः अभवत् यदि वाङ्ग चुकिन् स्वं सिद्धं कर्तुम् इच्छति तर्हि अस्मिन् स्पर्धायां तस्य समर्थनार्थं फैन् झेण्डोङ्ग्, मा लाङ्ग च विना सः केवलं स्वस्य उपरि एव अवलम्बितुं शक्नोति किं सः अद्यापि शेषं दलं निरोधयितुं शक्नोति।