समाचारं

१२० मैच-निर्धारणक्रीडाः ! ६० जनानां प्रतिबन्धः! ४४ जनानां दण्डः दत्तः!

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (१० तमे) प्रातः १० वादने राज्यक्रीडासामान्यप्रशासनेन लोकसुरक्षामन्त्रालयेन च लिओनिङ्ग्-नगरस्य डालियान्-नगरे व्यावसायिक-फुटबॉल-लीगे नकली-द्यूत-विषये विशेष-सुधार-पत्रकारसम्मेलनं कृतम्।

लोकसुरक्षामन्त्रालयस्य लोकसुरक्षाब्यूरो इत्यस्य प्रभारी व्यक्तिः एतादृशी स्थितिं प्रवर्तयति यत्र सार्वजनिकसुरक्षाअङ्गाः कानूनानुसारं फुटबॉलक्षेत्रे द्यूतक्रीडा, मैचनिर्धारण इत्यादीनां अवैधअपराधानां गम्भीरतापूर्वकं अन्वेषणं कुर्वन्ति, तेषां निवारणं च कुर्वन्ति। २०२२ तमे वर्षात् लोकसुरक्षामन्त्रालयेन लिओनिङ्ग इत्यादिषु स्थानेषु सार्वजनिकसुरक्षा एजेन्सीभ्यः सम्बन्धितक्रीडासट्टेबाजी तथा मैच-निर्धारण-परियोजनानां पत्ताङ्गीकरणस्य कार्यं दत्तुं केन्द्रितम् अस्ति, तथा च ऑनलाइन-क्रीडा-सट्टेबाजी, मैच-हेरफेरम्, तथा घूसः १२८ संदिग्धाः गृहीताः तथा च १२ ऑनलाइनद्यूतसमूहाः समाप्ताः अभवन् कुलम् १२० क्रीडाः द्यूतस्य, मैच-निर्धारणस्य च शङ्किताः इति ज्ञातम्, तत्र सम्बद्धानां ८३ क्रीडकानां, रेफरी-प्रशिक्षकाणां, क्लब-प्रबन्धकानां च विरुद्धं आपराधिक-जबरदस्त-उपायाः कृताः सति । सम्प्रति, २.अस्मिन् प्रकरणे सम्बद्धानां ४४ फुटबॉल-अभ्यासकानां न्यायालयेन कानूनानुसारं दण्डः दत्तः, ३४ जनानां च कानूनानुसारं नियतकालीनकारावासस्य वा अधिकं वा दण्डः दत्तः अस्ति

चीनी फुटबॉलसङ्घस्य प्रभारी व्यक्तिः अस्मिन् प्रकरणे सम्बद्धानां ६१ फुटबॉल-अभ्यासकानां अनुशासनात्मकदण्डं प्रवर्तयति स्म । "चीनी-फुटबॉल-सङ्घस्य अनुशासन-संहिता" अनुरूपं चीनीय-फुटबॉल-सङ्घस्य अनुशासन-समित्या अनुमोदितेन च,मम देशे जिन् जिंगदाओ सहितं ४३ जनानां कृते मम देशे पञ्चवर्षपर्यन्तं फुटबॉलसम्बद्धेषु कस्यापि क्रियाकलापस्य निषेधः कृतः;हाङ्गझौ ग्रीनटाउन-दलस्य पूर्वक्रीडकः शेन् लिउक्सी २०१३ तमे वर्षे फुटबॉल-सम्बद्धेषु किमपि कार्येषु संलग्नतायाः आजीवनं प्रतिबन्धस्य दण्डं प्राप्नोत् ।अस्मिन् प्रकरणे सः द चाइनीज-इत्येतत् उद्घाटितवान् फुटबॉलसङ्घः पुनः सम्पूर्णं उद्योगं सूचितवान् तेषु प्रतिबन्धं कठोररूपेण प्रवर्तयतु। चीनीयपदकक्रीडासङ्घस्य प्रभारी व्यक्तिः अवदत् यत् सः फुटबॉलकर्मचारिणः वा क्लबः वा, यावत् सः "नकलीद्यूत" इत्यादिषु अवैध-अपराधेषु सम्बद्धः अस्ति, तावत् तस्य गम्भीरतापूर्वकं निवारणं भविष्यति, तत् न सह्यते समये एव समाजे घोषितं भविष्यति तथा सामाजिकपरिवेक्षणं स्वीकुर्यात्।

(सीसीटीवी संवाददाता याङ्ग वेइ)