समाचारं

क्वान् होङ्गचान् एयर चाइना सी९१९ इत्यस्य प्रथमे उड्डयनसमारोहे भागं गृहीतवान्: बीजिंगतः शाङ्घाईनगरं प्रति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १० सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य एयर चाइना इत्यस्य प्रथमं सी९१९ विमानं प्रथमं वाणिज्यिकं विमानं आरभेत।

घरेलुमाध्यमानां समाचारानुसारं गोताखोरीविजेता क्वान् होङ्गचान् अपि एयर चाइना सी९१९ इत्यस्य प्रथमविमानसमारोहे उपस्थितः अभवत्, एयर चाइना सी९१९ इत्यस्य ऐतिहासिकक्षणस्य साक्षी च अभवत्

एयर चाइना c919 इत्यस्य प्रथमं विमानं बीजिंग राजधानीतः शाङ्घाई होङ्गकियाओनगरं प्रति अस्ति इति सूचना अस्ति विमानसङ्ख्या ca1523/4 अस्ति अद्य प्रातः 10:55 वादने उड्डीयते।

11 सितम्बरतः आरभ्य एयर चाइना c919 द्वौ मार्गौ उड्डीयते: बीजिंग राजधानी-शंघाई hongqiao/hangzhou, अर्थात् बीजिंग राजधानी-शंघाई hongqiao ca1507, शंघाई hongqiao-बीजिंग राजधानी ca1508;

एतत् अवगम्यते यत् एयर चाइना सी९१९ प्रथमं स्वदेशीयरूपेण निर्मितं विशालं विमानं यत् पञ्चतारकं रक्तध्वजं धारयति यत् एतत् १५८ आसनानां द्विवर्गीयविन्यासयुक्तं विस्तारितं विमानम् अस्ति, यत्र ८ व्यापारिकवर्गस्य आसनानि, १५० अर्थव्यवस्थावर्गस्य आसनानि च सन्ति .

c919 मम देशस्य प्रथमं मुख्यरेखायाः जेट् विमानं अस्ति यत् अन्तर्राष्ट्रीयरूपेण स्वीकृतविमानयोग्यतामानकानुसारं स्वतन्त्रतया विकसितं तथा च स्वतन्त्रबौद्धिकसम्पत्त्याधिकारयुक्तं अस्य आसनक्षमता 158-192, 4,075-5,555 किलोमीटर् यावत् व्याप्तिः च अस्ति

एयर चाइना इत्यस्य द्वितीयं तृतीयं च c919 इति विमानं क्रमशः अक्टोबर्-डिसेम्बर-मासेषु प्राप्स्यति, तस्य गन्तव्यस्य विस्तारः चेङ्गडु-नगरादिक्षेत्रेषु अपि भविष्यति इति सूचना अस्ति