समाचारं

wuxi apptec इत्यनेन मार्केट् उद्घाटनात् पूर्वं आपत्कालीनघोषणा कृता किं जातम्?

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाजारपूर्व आपत्कालीन घोषणा।

wuxi apptec इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये १० सितम्बर्-मासस्य प्रातःकाले घोषितं यत् कम्पनीं ज्ञातवती यत् अमेरिकी-प्रतिनिधिसदनेन प्रस्ताविते "जैवसुरक्षा-अधिनियमस्य" विषये ९ सितम्बर् २०२४ (अमेरिका-समये) hr8333-सङ्ख्यायुक्तं विधायी-मसौदां पारितम् अस्मिन् समये पारितः कानूनस्य मसौदाः पूर्वं १५ मे २०२४ (अमेरिकनसमये) सदनस्य निरीक्षण-जवाबदेही-समित्या मतदानस्य संस्करणस्य आधारेण अस्ति, यस्मिन् wuxi apptec इत्यस्य "चिन्तायाः जैव-प्रौद्योगिकी-कम्पनी" इति नामकरणं समावेशितम् अस्ति यथाविधिं विना अनुमानितं अयुक्तं च नामकरणम्। एतत् विधेयकं सर्वकारप्रायोजित-अनुबन्धानां निष्पादने निर्दिष्ट-कम्पनीभिः प्रदत्तानां कतिपयानां जैव-प्रौद्योगिकी-उपकरणानाम् अथवा सेवानां उपयोगाय अमेरिकी-सर्वकारस्य धनस्य, ऋणस्य, अनुदानस्य वा उपयोगं सीमितं करिष्यति एतस्य प्रतिबन्धकप्रावधानस्य अभावेऽपि विधेयकस्य पूर्ववृत्तप्रावधानमपि अन्तर्भवति यत् निर्दिष्टकम्पनयः २०३२ पर्यन्तं स्वग्राहकानाम् कृते अमेरिकीसर्वकारवित्तपोषितसन्धिं निरन्तरं कर्तुं शक्नुवन्ति

wuxi apptec इत्यनेन उक्तं यत्, संयुक्तराज्यसंस्थायाः अन्यस्य वा देशस्य कृते राष्ट्रियसुरक्षाजोखिमं न जनयति, न करोति, न च करिष्यति, तथा च कम्पनी अमेरिकीसरकारीसंस्थाभ्यः किमपि प्रतिबन्धं न कृतवती। कम्पनी पुनः एकवारं अपि अवदत् यत् wuxi apptec इत्यस्य मानवजीनोमिक्सव्यापारः नास्ति, तथा च कम्पनीयाः विद्यमानविविधव्यापारेषु संयुक्तराज्यसंस्थायां, चीनदेशे वा अन्यस्मिन् क्षेत्रे मानवजीनोमदत्तांशसङ्ग्रहः न भवति।

wuxi biologics इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये अपि घोषितं यत् वैश्विक-जैव-औषध-सीआरडीएमओ-मञ्चरूपेण, कम्पनीयाः न मानवजीनोमिक्स-व्यापारः अस्ति, न च सा स्वस्य कस्मिन् अपि वैश्विक-व्यापारे मानव-जीनोम-दत्तांशं संग्रहयति कम्पनी दृढतया विश्वसिति यत् सा संयुक्तराज्यसंस्थायाः अन्यस्य वा देशस्य कृते राष्ट्रियसुरक्षाजोखिमं न जनयति, न करोति, न च करिष्यति, तथा च यथाविधिं विना कस्यापि अप्रमाणितस्य अनुमानितपदनामस्य दृढतया विरोधं करोति कम्पनी विधायिकाप्रक्रियायां निकटतया ध्यानं ददाति, सम्बन्धितपक्षैः सह संवादं च निरन्तरं करिष्यति। कम्पनी विश्वस्य ग्राहकसेवायै दृढतया प्रतिबद्धा अस्ति तथा च येषु न्यायक्षेत्रेषु व्यापारं करोति तेषु सर्वेषु न्यायक्षेत्रेषु प्रयोज्यकायदानानां नियमानाञ्च अनुपालनेन कार्यं करोति।

९ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं wuxi apptec इत्यस्य ए-शेयरेषु १.५७%, एच्-शेयरेषु ३.९% वृद्धिः, कुल-विपण्यमूल्यं च १०० अरब-युआन्-अधिकं जातम्

घटना समीक्षा

२०२४ तमस्य वर्षस्य जनवरीमासे अन्ते अमेरिकी-"जैवसुरक्षा-अधिनियमस्य" प्रासंगिकाः प्रस्तावाः किण्वनं कृतम् । प्रासंगिकप्रस्तावस्य सीनेट् संस्करणं 25 जनवरी 2024 दिनाङ्के निर्मितम् आसीत् तस्य प्रस्तावः : राष्ट्रियजैवसुरक्षायाः दृष्ट्या wuxi apptec सहितं जैवप्रौद्योगिकी आपूर्तिकर्ताभिः सह अनुबन्धानां हस्ताक्षरं प्रतिषिद्धं कर्तुं अनुशंसितं यत् विदेशीयजैवप्रौद्योगिकीकम्पनयः अमेरिकीकरदातारं प्राप्तुं न शक्नुवन्ति इति सुनिश्चितं भवति निधिः । २०२४ तमस्य वर्षस्य जनवरी-मासस्य २६ दिनाङ्के wuxi-समूहस्य फ्लैश-दुर्घटना अभवत्, ततः सः क्रमशः व्यापारदिनद्वयं यावत् सीमायाः अधः पतितः ।

६ मार्च दिनाङ्के अमेरिकी-सीनेटस्य होमलैण्ड्-सुरक्षा-सरकारी-कार्य-समितेः सुनवायी-समये जैवसुरक्षा-अधिनियमस्य सीनेट्-संस्करणेन wuxi apptec-इत्यस्य लक्ष्यं कृत्वा प्रावधानं उच्चमतेन पारितं कृत्वा मार्केट-चिन्ता अधिका अभवत्

७ मार्च दिनाङ्के मध्याह्ने wuxi apptec इत्यनेन स्पष्टीकरणघोषणा जारीकृता यत् कम्पनी यथाविधिं विना एतादृशी पूर्वाग्रही अनुचितपरिभाषां प्रति दृढतया आपत्तिं करोति wuxi apptec इत्यनेन न, न, भविष्ये च न संयुक्तराज्यसंस्था वा अन्यः कोऽपि देशः राष्ट्रियसुरक्षाजोखिमः भवति । कम्पनी पुनः एकवारं अपि अवदत् यत् wuxi apptec इत्यस्य मानवजीनोमिक्सव्यापारः नास्ति, तथा च कम्पनीयाः विद्यमानव्यापाराः मानवजीनोमस्य आँकडानां संग्रहणं न करिष्यन्ति।

१३ मार्च दिनाङ्के अमेरिकीजैवप्रौद्योगिकीनवाचारसङ्गठनेन (bio) एकं वक्तव्यं जारीकृतं यत् अमेरिकीजैवसुरक्षाकायदाने समर्थनं करिष्यति तथा च यदा विधानस्य प्रगतिः भविष्यति तदा अमेरिकीकाङ्ग्रेसेन सह सहकार्यं करिष्यति इति संस्थायाः wuxi apptec इत्यनेन सह सहकार्यं समाप्तम्

मे १० दिनाङ्के अमेरिकादेशेन संशोधितं जैवसुरक्षाकानूनम् प्रकाशितम्, यस्मिन् चीनीय-अमेरिकन-जैव-प्रौद्योगिकी-कम्पनीनां मध्ये सम्बन्धं विच्छिन्दितुं अधिकं समयं दातुं अभिप्रायः अस्ति

अमेरिकीप्रतिनिधिसदनेन ९ तमे स्थानीयसमये ३०६ मतैः ८१ मतैः जैवसुरक्षाकानूनम् (hr8333) पारितम् । विधेयकेन अमेरिकीसङ्घसर्वकारः "राष्ट्रीयसुरक्षा" इति आधारेण केभ्यः जैवप्रौद्योगिकीप्रदातृभिः सह व्यापारं कर्तुं प्रतिबन्धितः अस्ति ।