समाचारं

लुओ हुइजुआन् इत्यस्य मित्रं प्रकटितवान् यत् स्टीफन् चाउ इत्यस्य दुर्बोधता अभवत्? तस्याः भर्तुः दुःखदः इतिहासः - द्वे प्रियभार्याद्वयं क्रमेण कर्करोगेण मृतौ

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के हाङ्गकाङ्ग-नगरस्य तारा जिया सी ले इत्यस्य साक्षात्कारः कृतः, लुओ हुइजुआन् इत्यस्य जीवनस्य विषये दुर्लभतया एव चर्चा कृता ।

जिया सिले इत्ययं उद्योगे पूर्वमेव प्रविष्टवान्, सः अनेकेषां महिलातारकाणां "वक्षःस्थलमित्रः" अस्ति सः लुओ हुइजुआन् च एकस्मिन् दिने एकां मित्रं रात्रिभोजार्थं आमन्त्रितवन्तौ had pancreatic cancer.मित्रः स्तब्धः अभवत्, जिया सिले च रोदनं कर्तुं न शक्तवान् , परन्तु लुओ हुइजुआन् शिथिलदृष्ट्या अवदत्, "किमर्थं त्वं रोदिषि? भोजनं उद्धर्तुं समयः अस्ति।

जिया सिले इत्यनेन उक्तं यत् लुओ हुइजुआन् इत्यस्याः अन्तिमाः क्षणाः अतीव कष्टप्रदाः आसन्, तस्याः कण्ठः च नलिकां पूर्णः आसीत्, लुओ हुइजुआन् १२ वर्षाणि यावत् गतः चेदपि तस्याः पतिः लियू झीमिन् तां कदापि न विस्मरति स्म, तथापि जिया सिले इत्यस्य आमन्त्रणं करिष्यति स्म रात्रिभोजनाय ।

जिया सी ले इत्यनेन उक्तं यत् लुओ हुइजुआन् इत्यस्याः पतिः दुःखदः अस्ति, तस्याः जीवनं च विध्वस्तम् अभवत् यतः तस्याः पत्नयः कर्करोगेण मृताः ।

लियू झीमिन् पश्चात् पुनर्विवाहं न कृत्वा धनिकः भवितुम् निवसति स्म ।

लुओ हुइजुआन् इत्यस्य विषये वदन् अवश्यमेव स्टीफन् चाउ इत्यस्य परिहारः कर्तुं न शक्यते।

जिया सी ले इत्यनेन उक्तं यत् तस्याः लुओ हुइजुआन् च समाना रुचिः अस्ति तथा च ते सर्वस्य विषये चर्चां कुर्वन्ति, परन्तु सा कदापि स्टीफन् चाउ इत्यस्य आलोचनां न कृतवती।

जिया सी ले इत्यस्य मतं आसीत् यत् लुओ हुइजुआन् तस्याः पतिः च यथार्थप्रेमेण स्तः, सः अपि तयोः विवाहस्य साक्षी आसीत् ।

लुओ हुइजुआन् हाङ्गकाङ्ग-नगरस्य सुप्रसिद्धा अभिनेत्री अस्ति १९८९ तमे वर्षे "द ग्रेटेस्ट हीरो" इत्यस्मिन् स्टीफन् चाउ इत्यनेन सह सहकार्यं कृतवती तथा च तयोः त्रयः वर्षाणि यावत् निम्न-कुंजी-सम्बन्धः आसीत् अनन्तरं स्टीफन् चाउ-झू यिन-योः मध्ये घोटालाः बहिः आगताः बाह्यजगत् तेषां सम्बन्धस्य विषये ज्ञातवान् ।

जिया सी ले इत्यनेन उक्तं यत् लुओ हुइजुआन् इत्यनेन कदापि स्टीफन् चाउ इत्यस्य नितान्तं न कृतम्, परन्तु सा एकदा साक्षात्कारे तस्य विषये कथयति स्म, तानि वर्षत्रयं कथं व्यतीतानि इति सा न जानाति इति स्वीकृतवती front of reporters सा न अवगच्छति स्म यत् तस्याः मूल अभिप्रायः say "crazy line" इत्येतत् अन्यपक्षे परिवर्तयितुं किमर्थं आसीत्।

एकदा हाङ्गकाङ्ग-माध्यमेन एतत् वार्ता भग्नं यत् एषा "उन्मत्तरेखा" स्टीफन् चाउ इत्यस्य लुओ हुइजुआन् इत्यस्य अनुरोधस्य तत्कालं प्रतिक्रिया भवितुम् अर्हति यत् सः स्वसम्बन्धं प्रकटयितुं वा विवाहं कर्तुं वा।

वस्तुतः लुओ हुइजुआन् अतीव कष्टप्रदं जीवनं यापयति स्म यतः सा प्रारम्भिकेषु वर्षेषु कर्णपटलस्य क्षतिं, अवसादं च प्राप्नोत् यतः सा अतिशयेन मन्यते स्म यत् तस्याः मित्रं ७ अङ्कीयनिक्षेपेण वञ्चितवती अस्ति, तस्मात् सा एकदा आत्महत्यायाः विषये चिन्तितवती न यावत् सा २००८ तमे वर्षे विवाहं न कृतवती तावत् सा संक्षेपेण २ वर्षाणां कुओताई-जीवनस्य आनन्दं प्राप्तवती ।

यथा सर्वे लेस्ली चेउङ्गस्य मृत्युं तस्य पूर्वप्रेमिका मो शुन्जुन् इत्यस्य उपरि दोषं दास्यन्ति स्म, तथैव लुओ हुइजुआन् इत्यस्य निधनानन्तरं स्टीफन् चाउ जनसमालोचनस्य लक्ष्यं जातम्

स्टीफन् चाउ अपि अस्मिन् विषये पश्चातापेन परिपूर्णः अस्ति यदा सः चाय जिंग् इत्यनेन साक्षात्कारं कृतवान् तदा सः अश्रुपातं कृत्वा अवदत् यत् यदि सः पुनः सर्वं कर्तुं शक्नोति तर्हि सः आशां कृतवान् यत् सः एतावत् व्यस्तः न भविष्यति।

लुओ हुइजुआन् २०१२ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के अस्वस्थतायाः कारणेन मृतः, स्टीफन् चाउ इत्यस्य "पश्चिमयात्रा: राक्षसानां विजयः" इति चलच्चित्रं २०११ तमस्य वर्षस्य जुलैमासे आरब्धम्, मार्चमासे शीघ्रमेव सम्पन्नम्, २०१३ तमस्य वर्षस्य फेब्रुवरीमासे यावत् न प्रदर्शितम् ।दुर्भाग्येन "मिस् डुआन्" इत्यस्य प्रदर्शनं कृतम् अस्ति पूर्वमेव तत् स्नेहपूर्णं स्वीकारं न पुनः श्रोतुं शक्नोमि।

स्टीफन् चाउ अधुना एव "यातायातसङ्केतः" अभवत्, हाङ्गकाङ्ग-नगरस्य कलाकाराः तस्य उपहासं कृतवन्तः ।

वाङ्ग जिंग् इत्यनेन उक्तं यत् स्टीफन् चाउ मित्राणाम् अपेक्षया धनस्य अधिकं मूल्यं ददाति इति पीटर लाई इत्यनेन स्टीफन् चाउ इत्यस्य उपरि क्रोधेन आरोपः कृतः यत् सः जनान् अवहेलयति, भविष्ये पुनः कदापि तस्य सहकार्यं न करिष्यति इति।

पूर्वसखी यु वेन्फेङ्ग् अपि १२ वर्षीयसम्बन्धं न कृत्वा ७ कोटिलाभांशस्य मुकदमान् न्यायालयं गतः, परन्तु अन्ततः प्रकरणं हारितवान् ।

जनसमालोचनायाः लक्ष्यं जातः क्षिन्ग्ये बहिः जगतः आलोचनायाः प्रतिक्रियां न दत्तवान् यत् किं सम्यक् किं च अयोग्यम् इति उच्चैः वक्तुं अधिकं वक्तुं च सम्यक् इति न भवति।