समाचारं

सऊदी अरबस्य सामना कर्तुं डालियान्-नगरे "top 18" इति कार्यक्रमः भविष्यति किं राष्ट्रिय-फुटबॉल-दलः स्वस्य लज्जां साक्षात्कर्तुं शक्नोति, साहसं च कर्तुं शक्नोति?

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२६ तमस्य वर्षस्य विश्वकप-क्वालिफायर-क्रीडायाः एशिया-देशस्य शीर्ष-१८-क्रीडायाः द्वितीयः दौरः आरब्धः अस्ति । ग-समूहे अद्य रात्रौ ८वादने डालियान्-नगरस्य बैराकुडा-बे-क्रीडाङ्गणे चीनीयदलस्य सामना एशिया-देशे सम्प्रति चतुर्थस्थाने स्थितस्य सऊदी-दलस्य सामना करिष्यति । प्रथमपरिक्रमे राष्ट्रियपदकक्रीडादलं जापानीदलेन ०-७ इति स्कोरेन पराजितम्, सऊदीदलं तु इन्डोनेशियादलेन स्वगृहे १-१ इति स्कोरेन बद्धम् । चीन-सऊदी अरब-दलयोः मध्ये सम्प्रति प्रचण्डदबावः अस्ति, इवान्कोविच्-मानसिनी-योः प्रशिक्षकयोः कृते श्वः रात्रौ युद्धं निर्धारयितुं शक्नोति यत् ते वर्गात् बहिः गन्तुं शक्नुवन्ति वा इति।
राष्ट्रियफुटबॉलक्रीडापूर्वं पत्रकारसम्मेलने विभिन्नमाध्यमानां शताधिकाः संवाददातारः उपस्थिताः आसन्।
चीन-सऊदी अरबयोः मध्ये अस्य १८-परिक्रमस्य मेलस्य कृते ३०० तः अधिकाः चीनदेशीयाः विदेशीयाः च संवाददातारः आयोजनस्य कवरेजार्थं पञ्जीकरणं कृतवन्तः, प्रायः द्वितीयतृतीयांशः जनाः च वास्तवतः उपस्थिताः आसन् विगतपञ्चवर्षेषु राष्ट्रियपदकक्रीडासाक्षात्कारमाध्यमेषु भागं गृह्णन्तः जनाः अपि एषा सर्वाधिकं संख्या अस्ति, यत् बहिः जगति अस्मिन् क्रीडने कियत् ध्यानं दत्तं इति दर्शयति
अद्य राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान्, कप्तानः वाङ्ग डालेइ च द्वौ अपि मैचपूर्वं पत्रकारसम्मेलने भागं गृहीतवन्तौ। इवानः अवदत् यत् विगतदिनानां समायोजनानन्तरं क्रमेण दलं ०-७ पराजयस्य मनोवैज्ञानिकधुन्धात् बहिः आगतं यत् ते शीर्ष १८ मध्ये प्रथमे गृहक्रीडायां अद्भुतं क्रीडां कर्तुं सर्वं गमिष्यन्ति यत् पर्याप्तम् चीनीप्रशंसकान् पुरस्कृत्य।
डालियान्-नगरस्य मूलनिवासी इति नाम्ना वाङ्ग-डालेइ इत्यनेन स्वस्य गृहनगरं प्रति प्रत्यागन्तुं किञ्चित् "लज्जितः" इति अनुभूतम्, विशेषतः यतः सः राष्ट्रिय-फुटबॉल-दलस्य कप्तानः, पूर्व-परिक्रमे मुख्यः खिलाडी, गोलकीपरः च आसीत् "किन्तु यदा वयं डालियान्-नगरं प्रत्यागच्छामः तदापि वयं दृष्टवन्तः यत् प्रतिदिनं अस्माकं होटेलस्य अधः आगच्छन्तः बहवः प्रशंसकाः अस्मान् उत्साहवर्धनार्थम् आगच्छन्ति स्म। अद्य मीडियातः एतावन्तः मित्राणि आगतवन्तः। वयं सर्वेषां कृते यथार्थतया कृतज्ञाः स्मः। अस्मिन् क्रीडने परिवर्तनं कर्तुं आशास्महे our attitude first. , यथार्थतया स्वस्य भावनां दर्शयन्तु तथा च देशे सर्वत्र प्रशंसकाः निराशाः न भवेयुः!”
सऊदी-दलस्य सम्मुखीभूय, यस्य स्थितिः अपि दुर्बलः अस्ति, इवान् निश्चितरूपेण अस्य क्रीडायाः सामरिक-सज्जतायां अधिक-सक्रिय-उपायान् करिष्यति |. "फुटबॉलक्षेत्रे अपराधस्य रक्षायाः च मध्ये सर्वदा बहवः परिवर्तनाः भवन्ति। एतत् केवलं अपराधः रक्षा वा न भवितुम् अर्हति, परन्तु रक्षा एव सर्वाधिकं मूलभूतः अस्ति, "अस्माभिः ड्रा-क्रीडायाः प्रथमदिनात् एव ज्ञातं यत् वयं अस्मिन् स्मः the 'group of death' ', प्रथमपरिक्रमात् प्राप्ताः परिणामाः अपि एतस्य पुष्टिं कृतवन्तः प्रथमत्रिपरिक्रमेषु अस्माकं प्रतिद्वन्द्विनः सर्वे विश्वकपस्य नियमिताः सन्ति, बहरीन-इण्डोनेशिया-देशयोः अपि स्वशक्तिः दर्शिता अस्माकं कृते वयं केवलं स्पर्धां कर्तुं शक्नुमः | प्रत्येकं क्रीडायां।"
अस्मिन् क्रीडने आहतस्य लियू याङ्गस्य स्थाने ली लेइ वामपक्षीयरूपेण स्थास्यति।
सामरिकसज्जतायाः विशिष्टं, इवान् इत्यस्य अभ्यासेषु विगतदिनेषु पुनः डालियान्-नगरे ४४२, ४३३ च इति द्वौ गठनौ सम्मिलितौ । इदानीं केवलं निश्चितं यत् वामपक्षीयः लियू याङ्गः आहतः अस्ति, सः राष्ट्रियपदकक्रीडादलं त्यक्तवान्, तस्य स्थानस्य स्थाने ली लेइ इत्यस्य स्थानस्य सम्भावना वर्तते। मध्यक्षेत्रे वाङ्ग शाङ्गयुआन् रक्षायां कोर-अभ्यर्थी भविष्यति यदि सः ४४२ क्रीडति तर्हि सः द्विगुण-मध्यक्षेत्रस्य खिलाडी भविष्यति ।
आक्रामक अन्ते वु लेइ अद्यापि मुख्यशक्तिः अस्ति एलन, फर्नाण्डो, बैहे लामु, लिन् लिआङ्गमिङ्ग् च सर्वे तस्य साझेदारी कर्तुं शक्नुवन्ति, यत् ते द्विगुणं अग्रे वा त्रयः अग्रे वा क्रीडन्ति इति अवलम्ब्य। इवान् अवदत् यत् - "वयं पूर्वस्मिन् सामरिकमानकानि रात्रौ एव परिवर्तयितुं न शक्नुमः। अहं केवलं क्रीडकान् क्लबे परिचितस्थानानि क्रीडितुं प्रयतितुं शक्नोमि, परन्तु क्रीडकानां भिन्नप्रशिक्षकाणां सामरिकव्यवस्थानां अनुकूलता अपि आवश्यकी अस्ति is, अस्मिन् क्रीडने इवान् अद्यापि प्रथमं रक्षणं प्रतिहत्यां च करिष्यति, आक्रमणं कर्तुं न त्वरितम्।
इवान् इत्यस्य पूर्वजीवनवृत्ते सः अरबक्षेत्रीयलीगे, राष्ट्रियदले च प्रशिक्षकः अस्ति । सः अवदत् यत् सऊदी-लीगस्य अन्तिमेषु वर्षेषु महतीं निवेशं कृत्वा तस्य गुणवत्तायां सुधारः अभवत्, अतः ते गतविश्वकप-क्रीडायां अर्जेन्टिना-क्रीडां अपि पराजितवन्तः, अतः सः जानाति यत् प्रतिद्वन्द्वस्य क्रीडकाः अतीव समर्थाः अनुभविनो च सन्ति। "विशेषतः सऊदीदलस्य प्रशिक्षकः। सः यूरोपीयकपविजेता प्रशिक्षकः अस्ति। तस्य अनुभवः सऊदीदलस्य अवश्यमेव साहाय्यं करिष्यति।"
थाईदेशस्य रेफरी सदुरो गुर्मुलोडी चीन-सैण्ड्-योः युद्धस्य रेफरी करोति
चीनस्य सऊदी अरबस्य च युद्धं थाई-देशस्य रेफरी-दलेन क्रियते, यत्र सदुरो गुर्मुलोडी मुख्यः रेफरी अस्ति । अयं व्यक्तिः प्रथमवारं राष्ट्रियपदकक्रीडाक्रीडायाः पदाधिकारी अभवत् ३६ तमस्य दौरस्य दक्षिणकोरियादलस्य सिङ्गापुरदलस्य उपरि ७-० इति स्कोरेन विजयस्य पदाधिकारी अभवत् ।
तदतिरिक्तं सीसीटीवी प्रतिलिपिधर्मकारणात् चीन-सऊदी अरबयुद्धस्य लाइव-प्रसारणं निरन्तरं न ददाति, तथा च घरेलुप्रशंसकाः केवलं ऑनलाइन-मञ्चस्य माध्यमेन एव द्रष्टुं भुक्तुं शक्नुवन्ति बैराकुडा बे-क्रीडाङ्गणे ६०,००० तः अधिकाः जनाः निवसन्ति यद्यपि टिकटस्य उच्चमूल्येन उपस्थितिः प्रभाविता इति वार्ता आसीत् तथापि वर्तमानदृश्यात् प्रतिक्रियाः दर्शयन्ति यत् देशस्य सर्वेभ्यः प्रशंसकाः सहितं ५०,००० तः अधिकाः प्रशंसकाः क्रीडां द्रष्टुं क्रीडाङ्गणे प्रविशन्ति . "ड्रैगन टीम" प्रशंसक क्लबस्य बहुसंख्याकाः प्रशंसकाः डालियान्-नगरे एकत्रिताः सन्ति ।
पाठ/गुआंगझौ दैनिक नवपुष्पनगर संवाददाता: झांग झे
गुआंगझौ दैनिक नवीन फूल शहर सम्पादक: यांग मिन
चित्रस्य स्रोतः : चीनी फुटबॉलसङ्घः
प्रतिवेदन/प्रतिक्रिया