समाचारं

रोदनं यावत् रोदिति स्म : बक्स् आफिसः १० कोटिः अतिक्रान्तवान्, डौबन् च एकलक्षाधिकेभ्यः जनाभ्यः ९.० इति उच्चं स्कोरं प्राप्तवान्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीकन प्रोफेशनल् एडिशन इत्यस्य वास्तविकसमयस्य आँकडानुसारं "grandma's grandson" इति चलच्चित्रं थाई चीनीयपरिवारस्य कथां कथयति, ९ सितम्बर् दिनाङ्कपर्यन्तं तस्य बक्स् आफिसः आसीत् १०८ मिलियनं कृत्वा अस्मिन् वर्षे १० कोटिं भङ्गं कृत्वा ५१तमं चलच्चित्रं जातम् ।
चीनीयपारिवारिककथां सुकुमारतया रचयितुं ताजानां थाई-प्रतिमानां उपयोगेन अस्मिन् चलच्चित्रे उष्णता गभीरता च अस्ति । तस्य प्रकाशनात् आरभ्य मुखवाणी निरन्तरं वर्धमानः अस्ति, यत्र डौबन्-अङ्कः ९.० अस्ति ।
चलच्चित्रं मुख्यतया भावनाभिः चालितम् अस्ति, तथा च चीनीयतत्त्वानां बहूनां संख्यायां चीनीयसंस्कृतेः च स्वाभाविकतया एकीकृता अस्ति, सावधानीपूर्वकं दृश्यविन्यासेन, धैर्यपूर्णकथाविकासेन च सह मिलित्वा चीनीयदर्शकाः प्रायः निर्विघ्नतया सम्बन्धं कर्तुं शक्नुवन्ति इदम्‌। चलचित्रे पितामह-पौत्रयोः सुकुमारः मार्मिकः च प्रेम्णः प्रेक्षकान् अश्रुपातं कृतवान्, तेषां बाल्यकालस्य, तेषां पूर्वजानां च स्मरणं कृतवान् ये वृद्धाः सन्ति वा गृहे न जीवन्ति वा
अनेके दर्शकाः टिप्पणीं कृतवन्तः यत् "दादी-पौत्रः" अतीव मार्मिकः अस्ति, परन्तु अत्र अत्यधिकं कागद-तौल्यम् आवश्यकम् अस्ति । "चलच्चित्रे एकः अपि अपव्ययितः शॉट् नास्ति। आरम्भे ये विवरणाः पूर्वछाया भवन्ति ते सर्वे पश्चात् प्रतिध्वनिताः भविष्यन्ति, अतीव मर्मस्पर्शी च। यथा पितामहेन रोपितः दाडिमवृक्षः कनिष्ठेन खादितुं न अनुमन्यते स्म son प्रबल भावनात्मक शक्ति। "अहं शो इत्यस्य उत्तरार्धात् एव रोदिमि स्म, मम पृष्ठतः पङ्क्तौ उपविष्टः एकः प्रेक्षकः अश्रुपातं कृतवान्।"
प्रतिवेदन/प्रतिक्रिया