समाचारं

पूर्वचीनदेशे बृहत्तमस्य पम्पयुक्तस्य भण्डारणविद्युत्केन्द्रस्य निर्माणं आरभ्यत इति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ सितम्बर् दिनाङ्के जिमियान् न्यूज् इत्यनेन ज्ञातं यत् झेजियांग जियाण्डे जीसीएल पम्पड् स्टोरेज पावर स्टेशन इत्यस्य ईपीसी अनुबन्धहस्ताक्षरसमारोहः जियाण्डे नगरे आयोजितः, येन विद्युत्स्थानकस्य निर्माणं पूर्णप्रारम्भपदं प्रविष्टम् इति चिह्नितम्। इदं पूर्वचीनदेशे सर्वाधिकं क्षमतायुक्तं पम्पयुक्तं भण्डारणविद्युत्केन्द्रं तथा च जीसीएल ऊर्जाद्वारा निवेशितं बृहत्तमं एकस्वच्छ ऊर्जापरियोजना अस्ति परियोजनायां कुलनिवेशः प्रायः १२.५ अरब युआन् अस्ति तथा च २०३० तमे वर्षात् पूर्वं कार्यान्वितुं योजना अस्ति

झेजियांग जियाण्डे जीसीएल पम्पेड स्टोरेज पावर स्टेशन परियोजना मेइचेन्ग् टाउन वन फार्म, जियान्डे सिटी, झेजियांग प्रान्ते स्थिता अस्ति क्रमशः पूर्वी चीनदेशे विद्युत्जालस्य समीपे झेजियांग प्रान्तीयभारकेन्द्रस्य च समीपे अस्ति । विद्युत्स्थानकं ६ प्रतिवर्तनीयजलजनरेटर-एककैः सुसज्जितम् अस्ति यस्य एकक्षमता ४००,००० किलोवाट् अस्ति, यस्य कुल-स्थापिता क्षमता २४ लक्षं किलोवाट् अस्ति समाप्तेः अनन्तरं एतत् विद्युत्स्थानकं मुख्यतया शिखरविनियमनम्, उपत्यकापूरणं, ऊर्जाभण्डारणं, आवृत्तिविनियमनं, चरणविनियमनम्, पूर्वीचीनविद्युत्जालस्य आपत्कालीनबैकअप इत्यादीनि कार्याणि करिष्यति घण्टाः यावत् प्रतिवर्षं प्रायः ४८०,००० टन मानककोयायाः रक्षणं भवति तथा च कार्बनडाय-आक्साइड् उत्सर्जनस्य न्यूनीकरणं भवति ।

प्रतिवेदन/प्रतिक्रिया