समाचारं

बाओजुन् युन्हाई अद्य विक्रयपूर्वमूल्येन १२१,८००-१४५,८०० युआन् इति प्रक्षेपणं कृतम् अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुलभं कारवार्ता बाओजुनस्य नूतनं कॉम्पैक्ट् एसयूवी युनहाई अद्य (10 सितम्बरस्य सायं) प्रक्षेपणं भविष्यति १२१,८००-१४५,८०० युआनस्य ।

बाओजुन् युनहाई इत्यस्य एकः सुरुचिपूर्णः आकारः अस्ति तथा च विभक्तत्रि-खण्डीय-हेडलाइट्स् उपयुज्यन्ते आन्तरिक-प्रकाश-स्रोताः सीढी-शैल्याः व्यवस्थापिताः सन्ति मध्ये उद्घाटितः ।

तदतिरिक्तं आधिकारिकपरिचयस्य अनुसारं नूतनकारस्य निम्नपुञ्जं चालू कृत्वा कारस्य पुरतः ३० मीटर् दूरं ८ लेन् सहजतया प्रकाशयितुं शक्नोति, उच्चपुञ्जस्य विकिरणदूरता १७० मीटर् अधिकं भवति, प्रकाशविस्तारः च ६ लेन्स् व्याप्तुं शक्नोति । तदतिरिक्तं बाओजुन् युन्हाई इत्यस्य कोणप्रकाशाः स्वयमेव प्रकाशन्ते यदा प्रकाशं कृत्वा एकस्मिन् पार्श्वे प्रकाशस्य विस्तारः ४५° तः ७०° यावत् वर्धते ।

पार्श्वतः दृष्ट्वा बाओजुन् युन्हाई इत्यस्य शरीरे स्निग्धाः रेखाः सन्ति, तथा च स्वूपिंग कटिरेखा अग्रे पृष्ठे च द्वारस्य हस्तकं संयोजयति, शरीरेण च धावति, येन क्रीडालुः भावः प्राप्यते पृष्ठभागे आगत्य बाओजुन् युन्हाई एकं खण्डितं छतस्य डकटेल् डिजाइनं स्वीकुर्वति, तथा च पृष्ठस्य एकनेत्रकॅमेरा उच्च-माउण्टेड् ब्रेक लाइट् विजुअल् टेक्नोलॉजी मूवमेंट च पृष्ठपक्षस्य मध्ये एकीकृतम् अस्ति

शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४५४१/१८८०/१६०८मि.मी., चक्रस्य आधारः २७५०मि.मी.

आन्तरिकस्य दृष्ट्या नूतनं कारं सुव्यवस्थितं सौन्दर्यविन्यासं स्वीकुर्वति, तथा च समग्रं डिजाइनं सरलं सुरुचिपूर्णं च अस्ति उत्तमं बनावटम्।

विन्यासस्य दृष्ट्या बाओजुन् युन्हाई ८.८-इञ्च् एलसीडी-यन्त्रेण + १५.६-इञ्च्-प्लवमानेन केन्द्रीय-नियन्त्रण-पर्देन सुसज्जितः भविष्यति, तथा च सम्पूर्ण-श्रृङ्खलायां ८ स्पीकर-सहितं, स्वतन्त्र-प्रवर्धकेन च मानकरूपेण सुसज्जितं भविष्यति तदतिरिक्तं नूतनकारस्य मुख्यचालकस्य आसनस्य मानक ६-मार्गीयविद्युत् समायोजनस्य अतिरिक्तं शुद्धविद्युत्संस्करणं १४०कि.मी.प्लग-इन् संकरसंस्करणं च आरामविकल्पसंकुलेन (वायुयुक्तानि तापितानि च अग्रे आसनानि, यात्रीपीठस्य विद्युत् समायोजनम्)।

उच्च-अन्त-स्मार्ट-ड्राइविंग् बाओजुन् युनहाई इत्यस्य प्रमुखः विक्रय-बिन्दुः अस्ति "" । विशिष्टकार्यं प्रतिबिम्बरहितं नगरस्मृति नेविगेशनसहायता, उच्चगतिबुद्धिमान् नेविगेशनसहायता, पूर्णपरिदृश्यबुद्धिमत्पार्किङ्गसहायता इत्यादयः सन्ति ।

शक्तिस्य दृष्ट्या बाओजुन् युन्हाई तियान्यु आर्किटेक्चर इत्यस्य आधारेण निर्मितः अस्ति तथा च तस्य द्वौ शक्तिसंस्करणौ अस्ति : शुद्धविद्युत्संस्करणं प्लग-इन् संकरसंस्करणं च । तेषु शुद्धविद्युत्संस्करणं ६००कि.मी.अतिदीर्घबैटरीजीवनस्य समर्थनं करोति, यत् नगरात् अन्तरनगरपर्यन्तं सर्वेषां परिदृश्यानां यात्रायाः आवश्यकतां पूरयति स्ववर्गे एकमात्रेन 2c dc द्रुतचार्जरेण सुसज्जितं, 20 निमेषेषु 300km (soc 30%-80%) ऊर्जां पुनः पूरयितुं शक्नोति, 6.6kw मन्दचार्जरेण सह अपि मानकरूपेण आगच्छति, यत् चार्जिंगपरिदृश्यानां समृद्धतरं चयनं प्रदाति ३.३ किलोवाट् बाह्यनिर्वाहेन सुसज्जितः युनहाई "मोबाइल पावरबैङ्क" इति परिणमति ।

प्लग-इन्-संकर-संस्करणं लिङ्गक्सी-संकर-प्रणाल्या सुसज्जितम् अस्ति, यत्र १,१००कि.मी.पर्यन्तं व्यापकपरिधिः, wltc-इन्धनस्य उपभोगः ४.९६एल/१००कि.मी. दीर्घदूर-अन्तर-प्रान्तीय-यात्रा अपि न्यून-इन्धन-उपभोगस्य, दीर्घ-बैटरी-जीवनस्य च यात्रा-अनुभवं प्राप्तुं शक्नोति ।