समाचारं

सऊदी अरब-विरुद्धं राष्ट्रिय-फुटबॉल-दलस्य मैचस्य २३-जनानाम् रोस्टरस्य पुष्टिः अभवत्! ज़ी पेङ्गफेइ इत्यस्य चयनं कृतम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

10 सितम्बर् दिनाङ्के beiqing sports इत्यस्मात् लाइव प्रसारणसमाचारः: xie pengfei, cheng jin, huang zhengyu च राष्ट्रियफुटबॉलदल बनाम सऊदी अरब रोस्टरमध्ये समाविष्टाः, यदा bao yaxiong, wang haijian, wei zhen च क्रीडां त्यक्तवन्तः।

९ सेप्टेम्बर्-दिनाङ्के सायं चीनीयपुरुषपदकक्रीडादलं शीर्ष-१८-क्रीडायाः द्वितीय-परिक्रमात् पूर्वं क्षेत्रे प्रशिक्षणार्थं डालियान्-बैराकुडा-बे-व्यावसायिक-क्रीडाङ्गणस्य अन्तःक्षेत्रं गतः हालस्य दलप्रशिक्षणस्य स्थितिं दृष्ट्वा गोलकीपरः बाओ याक्सिओङ्गः, मध्यक्षेत्रस्य वाङ्ग हैजियान्, केन्द्रीयरक्षकः वी जेन् च १० दिनाङ्के सायं क्रीडायां भागं न ग्रहीतुं शक्नुवन्ति इति अधिकतया सम्भाव्यते।

फीफा-एएफसी-योः नियमानुसारं शीर्ष-१८ मध्ये भागं गृहीत्वा प्रत्येकं दलं प्रत्येकं क्रीडायाः कृते २३ खिलाडयः यावत् पञ्जीकरणं कर्तुं शक्नोति । अस्मिन् राष्ट्रियफुटबॉलप्रशिक्षणशिबिरे भागं गृहीतवन्तः २७ खिलाडयः जापानविरुद्धं राष्ट्रियपदकक्रीडादलस्य दूरस्थं मैचं उदाहरणरूपेण गृह्यताम् समानस्थाने स्थितानां कर्मचारिणां तुल्यकालिकरूपेण समृद्धः भण्डारः इत्यादिभिः कारकैः प्रभावस्य कारणात् सः क्रीडायाः कृते २३-जनानाम् पञ्जीकरणपङ्क्तौ प्रवेशं कर्तुं असफलः अभवत् ।

परन्तु यथा beiqing news इत्यस्य एकः संवाददाता पूर्वं ज्ञातवान् यत्, national football league इत्यस्य शीर्ष 18 मेलनानां प्रत्येकस्य दौरस्य खिलाडयः पञ्जीकरणस्य अभ्यर्थिनः प्रतियोगितायाः आवश्यकतानां, कार्मिकस्य चोटस्य अन्येषां च कारकानाम् आधारेण लचीलेन समायोजिताः भविष्यन्ति। अन्तिमेषु दिनेषु दलस्य सज्जतायाः आधारेण राष्ट्रियपदकक्रीडाप्रशिक्षकदलेन चीन-सऊदी-अरब-क्रीडायाः कृते खिलाडयः पङ्क्तिः अन्तिमरूपेण निर्धारिता अस्ति सम्प्रति ये त्रयः क्रीडकाः चीन-सऊदी-अरब-क्रीडायाः पञ्जीकरणं कर्तुं न शक्तवन्तः ते गोलकीपराः सन्ति बाओ याक्सिओङ्ग्, मध्यक्षेत्रस्य वाङ्ग हैजियान्, केन्द्रीयरक्षकः वी जेन् च । इवान् इत्यस्य दृष्ट्या एतेषां क्रीडकानां अन्तर्राष्ट्रीयस्पर्धासु तुल्यकालिकरूपेण अल्पः अनुभवः वा भवति, अथवा तेषां समग्रक्षमता अन्येभ्यः समानस्थाने स्थितेभ्यः क्रीडकेभ्यः किञ्चित् न्यूना भवति, अतः प्रशिक्षकदलः केवलं अनिच्छया एव तेषां सह भागं ग्रहीतुं शक्नोति

ज्ञातव्यं यत् चीनीय-जापानी-क्रीडासु पञ्जीकरणं कर्तुं न शक्तवन्तः अग्रेसराः ज़ी पेङ्गफेई, चेङ्ग जिन्, रक्षात्मकः मध्यक्षेत्रस्य खिलाडी हुआङ्ग झेङ्ग्यु च चीनीय-सऊदी-क्रीडायाः पञ्जीकरणसूचौ अधिकतया समाविष्टाः भविष्यन्ति एतत् वस्तुतः यतोहि तेषां तान्त्रिकगुणाः अस्य क्रीडायाः सामरिक-आवश्यकतानां पूर्तिं कुर्वन्ति । यथा, लियू याङ्गः चोटकारणात् निवृत्तः अभवत्, यद्यपि ली लेइ तस्य स्थाने मुख्यवामपक्षस्य रूपेण स्थास्यति तथापि राष्ट्रियपदकक्रीडादलस्य अद्यापि तस्मिन् एव स्थाने अन्येषां विकल्पानां आवश्यकता वर्तते दलस्य पूर्वसमूहसङ्घर्षप्रशिक्षणे हुआङ्ग झेङ्ग्युः वामपृष्ठरक्षकरूपेण क्रीडितः आसीत् । हुआङ्ग झेङ्ग्यु इत्यस्य प्रायः "चिपचिपा" रक्षाशैली इवान् इत्यनेन अतीव प्रशंसिता अस्ति । यद्यपि ज़ी पेङ्गफेइ इत्यस्य शारीरिकसङ्घर्षक्षमता तुल्यकालिकरूपेण दुर्बलः अस्ति तथापि तस्य व्यक्तिगतं ड्रिब्लिंग् क्षमता, पादकार्यं च उत्कृष्टम् अस्ति, तस्य सामरिकभूमिका च प्रमुखा अस्ति चेङ्ग जिनस्य बहादुरशैली, अन्तः बहिः च क्रीडितुं क्षमता च प्रशिक्षककर्मचारिभ्यः अधिकविकल्पान् प्रदाति ।

सऊदी अरब-विरुद्धं राष्ट्रिय-फुटबॉल-दलस्य मेलस्य सम्भाव्यः २३-जनानाम् रोस्टरः :

गोलकीपरः लियू डायन्जुओ (वुहान सन्झेन्), वांग डालेई (शाडोंग ताइशान्), यान जुनलिंग (शंघाई हैगङ्ग)

रक्षकाः : सूक्ष्म गति (शाण्डोंग ताइशान), हान पेंगफेई (तियानजिन् जिन्मेन् टाइगर्स), जियांग गुआंगताई (शंघाई हैगंग), जियांग शेंगलोंग (शंघाई शेनहुआ), ली लेई (बीजिंग गुओआन), यांग जेक्सियांग (शंघाई शेन्हुआ), झू चेन्जी (शंघाई शेन्हुआ)। ) ९.

मध्यक्षेत्रस्य खिलाडी : चेंग जिन (झेजियांग), हुआंग झेंग्यु (शाडोंग ताइशान), ली युआनी (शाडोंग ताइशान), वांग शांगयुआन (हेनान), ज़ी पेंगफेई (शंघाई शेनहुआ), ज़ी वेनेंग (शानोंग ताइशान), जू हाओयांग (शंघाई शेनहुआ)

अग्रेसराः : एलन (किंग्डाओ पश्चिम तट), बायहोलम (शेन्झेन ज़िन्पेंगचेंग), फर्नाण्डो (शंघाई शेन्हुआ), लिन लिआंगमिंग (बीजिंग गुओआन), वू लेई (शंघाई बंदरगाह), झांग युनिंग (बीजिंग गुओआन)