समाचारं

एप्पल् आईफोन् १६ श्रृङ्खला विमोचिता: एआइ अद्यापि अर्धसमाप्तं उत्पादम् अस्ति, बृहत्तमं प्रकाशनं अप्रत्याशितम् अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

iphone 16 pro

ifeng.com technology news बीजिंगसमये १० सितम्बर् दिनाङ्के अद्य प्रातःकाले एप्पल् इत्यनेन iphone 16 श्रृङ्खलायाः मोबाईलफोनस्य नूतना पीढी प्रकाशिता। परन्तु दृश्यतः iphone 16 इत्यस्य गतवर्षस्य मॉडलस्य च मध्ये कोऽपि स्पष्टः अन्तरः नास्ति, केवलं दक्षिणभागे एकं लघु बटनं विहाय

इदं बटनं कॅमेरा नियन्त्रणकार्यम् अस्ति, यत् चतुर्षु अपि iphone 16 मॉडल् मध्ये दृश्यते, किञ्चित् अवगाहितं खांचे इव दृश्यते । तत्क्षणमेव तत् दबावन् कॅमेरा-स्टार्टअप-पर्दे उपरि आगच्छति, येन भवान् स्वस्य शॉट्-इत्यस्य सूक्ष्म-समायोजनं कर्तुं शक्नोति । द्वितीयः प्रेसः फोटो गृह्णाति।

एप्पल् इत्यनेन एतत् dslr-कॅमेरे शटर-बटनस्य उपयोगस्य अनुभवस्य प्रतिकृतिं कर्तुं डिजाइनं कृतम् । सम्पूर्णा प्रक्रिया अतीव सरलं भवति तथा च दक्षिणहस्तेन दूरभाषं धारयित्वा अङ्गुष्ठेन बटन् नुदन् सर्वोत्तमरूपेण कार्यं करोति। अवश्यं वामहस्तेन तस्य संचालनं कर्तुं शक्यते, परन्तु भवन्तः किञ्चित् हावभावं समायोजयितुं शक्नुवन्ति ।

कॅमेरा नियन्त्रणबटनाः हाइलाइट् भवन्ति

परन्तु ततः परं बटनस्य कार्यं तावत् सरलं नास्ति । यदा कैलिफोर्निया-देशस्य क्युपर्टिनो-नगरे एप्पल्-कम्पन्योः मुख्यालये संवाददातारः तस्य हस्तं प्राप्तवन्तः तदा तेषां बटनस्य अन्यकार्यैः परिचितः भवितुम् किञ्चित् समयः अभवत् । फोटोग्राफं ग्रहीतुं वा रिकार्डिङ्ग् आरभ्यतुं वा नुदनस्य अतिरिक्तं बटन् उपरि अङ्गुलीं स्थापयित्वा कॅमेरा विकल्पान् स्विच् कर्तुं हल्केन द्विवारं ट्याप् अपि कर्तुं शक्नुवन्ति । भवन्तः स्वस्य अङ्गुलीं स्लाइड् कृत्वा जूम् लेवलं समायोजयितुं वा अन्ये सेटिङ्ग्स् अपि मोड् इत्यस्य आधारेण परिवर्तयितुं शक्नुवन्ति ।

तथापि शल्यक्रियायाः एषः भागः बहु सुचारुतया न गतः । एतस्य विशेषतायाः परीक्षणं कृतवन्तः अनेके पत्रकाराः, अपि च केचन एप्पल्-कर्मचारिणः प्रथमप्रयासे मोड्-स्विच्-प्रवर्तने कष्टं प्राप्नुवन् ।

iphone 16 इत्यस्मिन् अन्ये केचन सूक्ष्माः परिवर्तनाः सन्ति । अधुना प्रो संस्करणानाम् स्क्रीन आकारः किञ्चित् बृहत्तरः अस्ति, क्रमशः ६.३ इञ्च्, ६.९ इञ्च् च । तेषां एप्पल्-उत्पादस्य संकीर्णतमाः बेजलाः अपि सन्ति, येन स्क्रीन-अचल-सम्पत्त्याः अधिकतमं करणाय सहायकं भवति ।

तदपि बहवः उपभोक्तारः भेदं न लक्षयन्ति स्यात् । iphone 16 pro इत्यस्य ६.३ इञ्च् स्क्रीनः पूर्वपीढीयाः ६.१ इञ्च् स्क्रीन इत्यस्मात् महत्त्वपूर्णतया बृहत् न दृश्यते ।

ऐ अर्धसमाप्त उत्पाद

iphone 16 इत्यस्मिन् अधिकानि स्थूलपरिवर्तनानि सॉफ्टवेयर-अद्यतनतः आगमिष्यन्ति, यत्र सर्वाधिकं उल्लेखनीयं "apple intelligence" इति कृत्रिम-बुद्धि-उपकरणानाम् एकः समुच्चयः । परन्तु भवद्भिः धैर्यं धारयितव्यं भविष्यति: आगामिमासे प्रणाल्याः बीटा-संस्करणं विमोचितं भविष्यति, iphone 16 विक्रयणार्थं गमनस्य बहु अनन्तरम्।

एप्पल् जननेटिव आर्टिफिशियल इन्टेलिजेन्स इत्यस्य क्षेत्रे अपि ग्रहणं कर्तुं प्रयतते, परन्तु गूगल, माइक्रोसॉफ्ट इत्यादयः प्रौद्योगिकीसमवयस्काः अस्मिन् क्षेत्रे महतीं प्रगतिम् अकरोत् एप्पल् इत्यस्य सोमवासरस्य आयोजनं, उपभोक्तृभ्यः वालस्ट्रीट् इत्यस्मै च अंशतः सन्देशः आसीत् यत् कृत्रिमबुद्धेः विषये एप्पल् इत्यस्य गम्भीरतापूर्वकं ग्रहणं कर्तव्यम् इति।

परन्तु एप्पल्-कम्पन्योः एआइ-प्रौद्योगिकी अद्यापि प्रारम्भिकपदे एव अस्ति । एप्पल् इन्टेलिजेन्स इत्यत्र बहुविधविलम्बः अभवत्, अनेके प्रमुखाः विशेषताः आगामिवर्षपर्यन्तं न प्रक्षेपिताः । इदानीं कृते, प्रौद्योगिकी मुख्यतया सन्देशानां सूचनानां च सारांशं प्रति केन्द्रीकृता अस्ति, न तु प्रतियोगिभिः प्रसारितानां आश्चर्यजनकानाम् ai-विशेषतानां मेलनं कर्तुं

एप्पल्-कम्पन्योः एआइ-प्रौद्योगिक्याः अधिकांशः अद्यापि सज्जः नास्ति, येन तस्य iphone-विक्रयणस्य उन्नयनं मन्दं भवितुम् अर्हति । यदा एप्पल् इन्टेलिजेन्स प्रथमवारं अक्टोबर् मासे लाइव् भवति तदा अपि एतत् केवलं बीटा इत्यत्र एव भविष्यति, यत् एतत् परीक्षितुं इच्छुकानाम् उपभोक्तृभ्यः उपलभ्यते ।

"एतत् सूचयति यत् अनेके विशेषताः अद्यापि आधिकारिकविमोचनार्थं सूक्ष्मरूपेण परिष्कृताः सन्ति तथा च अद्यापि प्रक्षेपणार्थं सज्जाः न सन्ति। एप्पल्-संस्थायाः सुरक्षा-गोपनीयता-विषये ध्यानं एतेषां विशेषतानां प्रक्षेपणस्य विलम्बस्य कारणं भवितुम् अर्हति सेविल्लादेशेन एकस्मिन् प्रतिवेदने उक्तम्।

१० सितम्बर् दिनाङ्के एप्पल् इत्यस्य वार्षिकं प्रमुखं नूतनं उत्पादं iphone १६ श्रृङ्खला वैश्विकरूपेण tmall इत्यत्र प्रारब्धम् । अस्मिन् वर्षे tmall apple store आधिकारिकः प्रमुखः भण्डारः प्रथमवारं 24 व्याजमुक्तकिस्तयोः सम्पूर्णं iphone 16 श्रृङ्खलां समर्थयति, येन इदं अधिकं व्यय-प्रभावी भवति।

विश्वस्य एकमात्रे ई-वाणिज्य-मञ्चे एप्पल्-संस्थायाः आधिकारिक-प्रमुख-भण्डारत्वेन, tmall apple store-सङ्घस्य आधिकारिक-प्रमुख-भण्डारः अन्येभ्यः ई-वाणिज्य-मञ्चेभ्यः ७ दिवसपूर्वं १३ सितम्बर-दिनाङ्के रात्रौ ८वादने iphone 16-श्रृङ्खलायाः पूर्व-विक्रयणार्थं उपलभ्यते, while sharing inventory with apple's official website , मालस्य परिमाणं अधिकं पर्याप्तं भवति, प्रबन्धनं पर्याप्तं भवति, विक्रयोत्तरसेवा च आधिकारिकजालस्थलस्य समाना भवति (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।