समाचारं

openai, anthropic, google इति कर्मचारिणः सार्वजनिकरूपेण कैलिफोर्निया-एआइ-विधेयकस्य समर्थनं कुर्वन्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप्स् इत्यनेन ज्ञापितं यत् १० सितम्बर् दिनाङ्के विदेशीय-रिपोर्ट्-अनुसारं बृहत्-कृत्रिम-गुप्तचर-कम्पनीनां वर्तमान-पूर्व-कर्मचारिणः १०० तः अधिकाः कैलिफोर्निया-राज्यस्य गवर्नर् गेविन् न्यूसम-महोदयं राज्यस्य नूतनं कृत्रिम-गुप्तचर-नियामक-विधेयकं पारितं कर्तुं आह्वयन्ति स्म

ओपनएआइ, एन्थ्रोपिक्, गूगलस्य डीपमाइण्ड्, मेटा, एक्सएआइ इत्यादीनां वर्तमानपूर्वकर्मचारिणां हस्ताक्षरिते पत्रे कतिपयानां कृत्रिमबुद्धिप्रतिमानानाम् विकासस्य विषये चिन्ता प्रकटिता अस्ति।

एसबी १०४७ इति विधेयकेन कृत्रिमगुप्तचरकम्पनीभिः स्वप्रणालीनां सुरक्षापरीक्षणं जनसामान्यं प्रति विमोचनात् पूर्वं करणीयम् इति उक्तम्। एतत् कम्पनीभ्यः स्वमाडलेन कृतस्य विनाशकारीक्षतिस्य उत्तरदायी अपि करिष्यति तथा च कुशलकार्यकर्तृणां कृते श्वसनकर्तासंरक्षणस्य अनुमतिं ददाति।

पत्रे पठ्यते यत् - अस्माकं मतं यत् अत्यन्तं शक्तिशालिनः एआइ-माडलाः शीघ्रमेव गम्भीरं जोखिमं जनयितुं शक्नुवन्ति, यथा जैविकशस्त्राणां विस्तारितः उपयोगः, महत्त्वपूर्णमूलसंरचनानां उपरि साइबर-आक्रमणम् च। अत्याधुनिक-एआइ-कम्पनीनां कृते एतत् परीक्षणं कर्तुं शक्यते यत् अत्यन्तं शक्तिशालिनः एआइ-प्रतिमानाः गम्भीरं हानिं कर्तुं शक्नुवन्ति वा इति तथा च एतादृशानां जोखिमानां विरुद्धं उचितसुरक्षां कार्यान्वितुं शक्नुवन्ति

एक्सिओस् प्रथमं घोषणां कृतवान् ।

एसबी १०४७ राज्यस्य सदनं, सिनेट् च पारितम् अस्ति । अधुना न्यूसमस्य विषयः अस्ति यत् सः ३० सेप्टेम्बर् यावत् विधेयकस्य कानूनरूपेण हस्ताक्षरं करोतु अथवा तस्य वीटो कर्तुं शक्नोति। राज्यपालः अद्यापि विधेयकस्य विषये स्वस्थानं न उक्तवान्, सः उभयपक्षेभ्यः तीव्रपक्षपातस्य सामनां कुर्वन् अस्ति ।

विधेयकस्य समर्थकाः वदन्ति यत् रक्षकमार्गं विना कृत्रिमबुद्धेः विकासस्य विनाशकारी परिणामः भवितुम् अर्हति । xai संस्थापकः एलोन् मस्कः कृत्रिमबुद्धेः नियमनस्य सार्वजनिकरूपेण समर्थनं कृतवान् अस्ति । अमेजन, अल्फाबेट् च समर्थितः ओपनएइ प्रतिद्वन्द्वी एन्थ्रोपिक् अपि अस्य विधेयकस्य समर्थनं करोति ।

कृत्रिमबुद्धेः अग्रगामिनौ योशुआ बेङ्गियो, जेफ्री हिंटन् च कैलिफोर्निया-नेतृभ्यः पूर्वं मुक्तपत्रे लिखितवन्तौ यत् इदानीं सर्वकारः एतान् शक्तिशालिनः कृत्रिम-बुद्धि-प्रणाल्याः विकासं कथं करणीयम् इति विषये यत् विकल्पं करोति तस्य परिणामः कैलिफोर्निया-देशस्य वर्तमान-भविष्य-पीढीनां कृते भवितुम् अर्हति तथा च दूर-दूर-पर्यन्तं भवितुं शक्नोति। विश्वे प्रभावान् प्राप्य।