समाचारं

अत्यन्तं शक्तिशालिनः "दानवः भण्डाराः" स्थगिताः अभवन्: "ल्हासा तिअन्तुआन्" सामूहिकरूपेण प्रवेशं कृतवान्, परन्तु सुप्रसिद्धः उष्णधनः "बल्क कार्गो" इत्यत्र आसीत् ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"दानवभण्डारः" अपि कदाचित् "क्लान्तः" भवति!

९ सितम्बर् दिनाङ्के शेन्झेन् हुआकियाङ्ग्, एकः "राक्षसः स्टॉकः" यः अन्तिमेषु दिनेषु मूल्यं त्रिगुणाधिकं कृतवान्, सः उच्चं उद्घाटितवान्, निम्नतरं च गतः, ततः स्वस्य निम्नसीमाम् मुद्रितवान्, पूर्णदिवसस्य कारोबारः ३.५ अरब युआन् अधिकः अभवत् घण्टानां पश्चात् अजगर-व्याघ्र-क्रमाङ्कनस्य आँकडानुसारं क्रयणार्थं शीर्षपञ्च आसनानि सर्वाणि “खुदरानिवेशकानां आधारशिबिराणि” सन्ति – “ल्हासा तिअन्तुआन्”

तदतिरिक्तं, अनेके उच्चमूल्यानां स्टॉक्स् सामूहिकरूपेण स्थगिताः, तथा च अनेके प्रारम्भिकाः सशक्ताः स्टॉकाः यथा जिन्जियाङ्ग ऑनलाइन, फोक्सवैगन पब्लिक यूटिलिटीज, किङ्ग् लाङ्ग ऑटोमोबाइल, फोक्सवैगन ट्रांसपोर्टेशन, वेइशी इलेक्ट्रॉनिक्स इत्यादीनि अपि स्वस्य दैनिकसीमाः बन्दाः अभवन् केचन संस्थाः मन्यन्ते यत् हानिस्य क्षतिपूर्तिं कुर्वन्तः सशक्ताः स्टॉकाः प्रायः ऐतिहासिकमञ्चतलयोः सामान्यघटना भवन्ति । ज्ञातव्यं यत् अद्यतनकाले उष्णधनेन अनुमानितम् अनेकेषां "वृषभ-समूहानां" पृष्ठतः अल्पाः एव सार्वजनिक-निधिः अस्ति तेषु अधिकांशः ईटीएफ अथवा परिमाणात्मकोत्पादानाम् निष्क्रियनिधिभिः धारितः भवति ।

"दानव स्टॉक्स" स्थगितम्

शेन्झेन् हुआकियाङ्गस्य दैनिकसीमाबाजारः १५ अगस्तदिनाङ्के आरब्धः, गतशुक्रवासरपर्यन्तं (६ सितम्बर्) यावत्, १७ व्यापारदिनेषु, स्टोक् १६ दैनिकसीमामूल्यानि प्राप्तवान्, यत्र सञ्चितरूपेण ३७०% वृद्धिः अभवत् परन्तु ९ सितम्बर् दिनाङ्के शेन्झेन् हुआकियाङ्ग् उच्चं उद्घाट्य निम्नतरं गतः ततः निम्नसीमाम् अङ्कितवान्, यत्र ३.५१२ अरब युआन् कारोबारः ८.६४% कारोबारः च अभवत् ड्रैगन-टाइगर-सूचिकायाः ​​आँकडानि दर्शयन्ति यत् क्रीताः शीर्षपञ्च आसनानि सर्वाणि सुप्रसिद्धस्य "ल्हासा तिअन्तुआन्" इत्यस्मात् सन्ति, पञ्चानां विक्रयविभागानाम् कुलशुद्धक्रयणं ५५.५१ मिलियन युआन् अस्ति

सुप्रसिद्धः गरमधनः विक्रयसूचौ प्रकटितः - गुओशेङ्ग प्रतिभूति ningbo sangtian मार्गविक्रयविभागेन शुद्धं 33.2791 मिलियन युआन् विक्रीतवान् एतत् ज्ञातव्यं यत् एतत् आसनं प्रायः केषाञ्चन लोकप्रियानाम् स्टॉकानां अजगर-व्याघ्रसूचौ दृश्यते। तदतिरिक्तं citic securities guangzhou huangpu east road securities sales department तथा ​​shenzhen stock connect इत्यनेन क्रमशः 121 मिलियन युआन तथा 47.5871 मिलियन युआन इत्यस्य शुद्धविक्रयः समर्पितः।

आँकडानुसारं शेन्झेन् हुआकियाङ्गस्य मुख्यव्यापारः इलेक्ट्रॉनिकघटकानाम् अधिकृतवितरणं, इलेक्ट्रॉनिकघटकानाम् उद्योगस्य अन्तर्जालः, इलेक्ट्रॉनिकघटकानाम् इलेक्ट्रॉनिकटर्मिनल् उत्पादानाञ्च भौतिकव्यापारबाजारः (सञ्चालनसंस्था “हुआकियाङ्ग इलेक्ट्रॉनिक वर्ल्ड” अस्ति) अस्ति २०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदने शेन्झेन् हुआकियाङ्ग इत्यनेन उक्तं यत् हुआकियाङ्ग इलेक्ट्रॉनिक वर्ल्ड इत्यस्य विश्वे हुआकियाङ्ग उत्तरस्य अद्वितीयः अप्रतिरूपः च भौगोलिकः लाभः अस्ति, तस्य कब्जादरः च उच्चस्तरस्य स्थिरः अभवत्, येन सः अस्य "नगदगौ" व्यवसायः अभवत्

शेन्झेन् हुआकियाङ्गस्य वर्तमानविपण्यस्थितेः समीक्षा मुख्यतया हुवावे अवधारणाद्वारा उत्प्रेरकरूपेण भवति । अगस्तमासस्य प्रथमे दिने बोर्डसचिवः वाङ्ग यिंग् इत्यनेन सर्वेक्षणस्य समये उक्तं यत् शेन्झेन् हुआकियाङ्गः हिसिलिकॉन् इत्यस्य पूर्णपरिधिस्य उत्पादानाम् अधिकृतः एजेण्टः अस्ति तथा च हिसिलिकॉन् इत्यनेन सह दीर्घकालीनं स्थिरं च व्यावसायिकसाझेदारीम् अस्थापयत्। यथा hisilicon नूतनानां उत्पादवर्गाणां प्रारम्भं निरन्तरं कुर्वन् अस्ति, shenzhen huakiang hisilicon उत्पादानाम् बाजारविस्तारं प्रवर्धयितुं विभिन्न hisilicon उत्पादानाम् अनुप्रयोगसमाधानस्य अनुसन्धानं, विकासं, प्रचारं च वर्धयिष्यति।

परन्तु तस्मिन् समये स्टॉकस्य मूल्ये बहु उतार-चढावः न अभवत्, सर्वेक्षणस्य समाप्तेः अनन्तरं द्वौ दिवसौ अपि पतितः परन्तु १५ अगस्तदिनाङ्के विपण्यं आरब्धम्, उच्चैः उद्घाट्य दैनिकसीमायां मुद्रणं कर्तुं उच्चैः गतवान् तथा च अगस्तमासस्य १८ दिनाङ्के दैनिकसीमायाः क्रमशः द्वयोः दिवसयोः अनन्तरं शेन्झेन् हुआकियाङ्गः घोषणां जारीकृत्य पुनः एकवारं बोधितवान् यत् "कम्पनी hisilicon इत्यस्य मुख्याधिकारिषु एजेण्टेषु अन्यतमः अस्ति। यथा यथा hisilicon क्रमेण नूतनानि उत्पादनानि प्रक्षेपयति तथा तथा कम्पनी hisilicon इत्यस्य अनुप्रयोगसमाधानं वर्धयिष्यति products." r&d and promotion trys will promote the market expansion of hisilicon products." तदनन्तरं कम्पनीयाः शेयरमूल्यं दैनिकसीमायां कतिपयान् दिनानि यावत् वर्धमानम् अभवत्।

21 अगस्त दिनाङ्के शेन्झेन् हुआकियाङ्ग इत्यनेन पुनः निवेशस्य अन्तरक्रियाशीलमञ्चे उक्तं यत् कम्पनी hisilicon इत्यस्य मुख्याधिकारिषु एजेण्टेषु अन्यतमः अस्ति तथा च hisilicon इत्यस्य उत्पादानाम् प्रचारार्थं कम्पनी ग्राहकानाम् आमन्त्रणं करिष्यति अस्मिन् सम्मेलने उपस्थिताः भवन्तु।

अनेकाः सार्वजनिकप्रतिक्रियाः निःसंदेहं शेन्झेन् हुआकियाङ्गस्य विपण्यां ईंधनं योजयन्ति स्म, अगस्तमासस्य ३१ दिनाङ्के प्रकाशितस्य अर्धवार्षिकप्रतिवेदने अपि वर्षस्य प्रथमार्धे मूलकम्पन्योः कारणं शुद्धलाभः १७७ मिलियन युआन् इति ज्ञातम्, यत् वर्षे वर्षे न्यूनता अभवत् ३३.८१% इत्यस्य, परन्तु उदयस्य गतिं निवारयितुं असफलम् अभवत् । तदतिरिक्तं त्रैमासिकदृष्ट्या शेन्झेन् हुआकियाङ्ग इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ११९ मिलियन युआन् इत्यस्य मूलकम्पन्योः कारणं शुद्धलाभः प्राप्तः, यत् वर्षे वर्षे १५.७६% न्यूनता अभवत् यदि सांख्यिकीयकालः दीर्घः भवति तर्हि शेन्झेन् हुआकियाङ्गस्य प्रदर्शनं षट् त्रैमासिकं यावत् क्रमशः न्यूनीकृतम् अस्ति।

९ दिनाङ्के सीमायाः न्यूनतायाः अनन्तरं बहवः निवेशकाः शेन्झेन् हुआकियाङ्ग प्रतिभूतिविभागं प्रति सम्पर्कं कृतवन्तः प्रतिभूतिविभागस्य कर्मचारिणः प्रतिक्रियाम् अददात् यत् स्टॉकमूल्ये उतार-चढावः अनेकैः कारकैः प्रभावितः अस्ति, तथा च ते सम्प्रति सीमापातस्य विशिष्टकारणानि न जानन्ति। तदतिरिक्तं हुवावे इत्यस्य नवीनतमस्य त्रिगुणस्य मोबाईलफोनस्य विषये कर्मचारिणः स्पष्टं कृतवान् यत् शेन्झेन् हुआकियाङ्गः मोबाईलफोनविक्रयव्यापारे न सम्बद्धः अस्ति।

उच्चमूल्यानां स्टॉक्स् सामूहिकरूपेण क्षीणतां प्राप्तवन्तः

शेन्झेन् हुआकियाङ्ग इत्यस्य अतिरिक्तं हुवावे इत्यस्य अवधारणायां अन्यः "दानवः स्टॉकः" - कोर्सन् टेक्नोलॉजी अपि अद्य "आकाशः तलश्च" इति विपण्यतः उद्भूतः । दशवारं यावत् दैनिकसीमायां व्यापारं कुर्वन्ती कोर्सोन् टेक्नोलॉजी अधिकं उद्घाट्य अधः गता, ततः परं पुनः उच्छ्रितवती परन्तु अपराह्णे पुनः सीमां बन्दं कृतवती। कम्पनीयाः जोखिमाः प्रकटिताः सन्ति : सम्प्रति कम्पनी तन्तुस्क्रीन् मोबाईलफोनानां कृते कञ्जानां संयोजनाय बहिःनिर्मितसंरचनात्मकभागानाम् उपयोगं करोति अपेक्षा अस्ति यत् वर्षे अस्मिन् व्यवसाये उत्पन्नं राजस्वं 1% तः न्यूनं भविष्यति २०२४ तमे वर्षे ।

तदतिरिक्तं हुवावे इत्यस्य नवीन "त्रिगुणा" उत्पादाः अपि हालमेव सम्बद्धानां स्टॉकानां स्टॉकमूल्यप्रदर्शनं चालितवन्तः, यिआन् टेक्नोलॉजी, रिजिउ ऑप्टोइलेक्ट्रॉनिक्स, जिन्टुओ टेक्नोलॉजी, विजनॉक्स इत्यादयः सर्वेऽपि हालमेव परिवर्तनं कृतवन्तः।

ज्ञातव्यं यत् ९ सेप्टेम्बर् दिनाङ्के बहवः उच्चमूल्यानां स्टॉक्स् सामूहिकरूपेण स्थगिताः अभवन् । पूर्वोक्तस्य शेन्झेन् हुआकियाङ्ग तथा कोर्सोन् प्रौद्योगिक्याः अतिरिक्तं जिन्जियाङ्ग ऑनलाइन, फोक्सवैगन पब्लिक यूटिलिटीज, किङ्ग् लाङ्ग ऑटोमोबाइल, फोक्सवैगन परिवहन, वेइश इलेक्ट्रॉनिक्स इत्यादीनां प्रारम्भिकानां बहवः सशक्तानाम् स्टॉकानां अपि दैनिकसीमाः बन्दाः अभवन्

सीआईसीसी इत्यनेन उक्तं यत् ऐतिहासिकमञ्चतलयोः प्रायः हानिक्षतिपूर्तिं कुर्वन्तः सशक्ताः स्टॉकाः सामान्यघटना भवति। विपण्यदृष्टिकोणं पश्यन् यद्यपि निकटभविष्यत्काले अद्यापि बहवः आन्तरिकबाह्यदमनकारकाः सन्ति तथापि विपण्यमेव मूल्यपरिधिषु अस्ति, सूचकाङ्कसमायोजनकाले च सकारात्मककारकेषु सीमान्तपरिवर्तनेषु ध्यानं दीयते अद्यतनकाले, बाजारस्य तलस्थाने भवितुं केचन लक्षणानि सन्ति: मुक्तसञ्चारबाजारपूञ्जीकरणस्य आधारेण गणिता ए-शेयर-कारोबार-दरः मूल्याङ्कनस्य दृष्ट्या ऐतिहासिक-तलस्तरं यावत् पतितः अस्ति, यत् सीएसआई ३०० इत्यस्य लाभांश-दरः अस्ति is 1.1 percentage points more than the 10-year government bond interest rate , csi 300 सूचकाङ्कस्य मूल्याङ्कनं ऐतिहासिकतलस्य एकस्य मानकविचलनस्य परितः भवति, तथा च बाजारस्य उत्तमं मूल्याङ्कन आकर्षणं भवति यत् हानिस्य क्षतिपूर्तिं कुर्वन्तः सशक्ताः स्टॉकाः प्रायः सामान्याः भवन्ति ऐतिहासिकमञ्चतलेषु घटना।

ज्ञातव्यं यत् अद्यतन-सशक्त-सञ्चयेषु केवलं लाओबाइबिन्, *एसटी जिंगफेङ्ग् च अवशिष्टाः सन्ति । ९ दिनाङ्के पुनः दैनिकसीमा वर्धिता ततः परं सामान्यजनाः विगत ७ व्यापारदिनेषु ६ दैनिकसीमाः प्राप्तवन्तः भावना।

सार्वजनिककोषस्य सहभागिता अधिका नास्ति

ज्ञातव्यं यत् अद्यतनकाले सक्रियताम् अवाप्तवन्तः स्टॉक्-मध्ये सार्वजनिकनिधिः अल्पाः सन्ति ।

यथा, विगतमासे लाभसूचौ शीर्षस्थाने स्थितस्य शेन्झेन् हुआकियाङ्ग-नगरस्य जूनमासस्य अन्ते ०.६२% सार्वजनिकभागधारकानुपातः आसीत्, तस्य प्रायः सर्वे भागधारकनिधिः निष्क्रियनिधिः आसीत् यथा दक्षिण चीन प्रतिभूति 1000 ईटीएफ, बोशी गोल्ड रश बिग डाटा 100, आदि।

तदतिरिक्तं डॉ. ऑप्टिकल इत्यस्य अपि विगतमासे ५८% यावत् वृद्धिः अभवत्, परन्तु जूनमासस्य अन्ते यावत् सार्वजनिकनिधिनां भागधारकानुपातः प्रायः ४.२% आसीत् ९ तमः बृहत्तमः भागधारकः ।

जूनमासस्य अन्ते सामान्यजनैः धारितानां सार्वजनिकनिधिनां भागधारकानुपातः प्रायः ९.१% आसीत्, चीन-यूरोप-कोषस्य, फसल-कोषस्य च अन्तर्गतं बहवः सक्रिय-इक्विटी-उत्पादाः नियोजिताः आसन् प्रथमत्रिमासिकस्य अन्ते यावत् रोङ्गटोङ्ग् स्वास्थ्य उद्योगः अस्य स्टॉकस्य नवमस्य बृहत्तमस्य भागधारकस्य रूपेण स्थानं प्राप्तवान्, परन्तु द्वितीयत्रिमासे अपि स्वस्य धारणानां न्यूनीकरणं निरन्तरं कृतवान्, तथा च शीर्षदशभागधारकाः कोषे कुत्रापि न दृश्यन्ते स्म