समाचारं

अनेकाः सूचीकृताः कम्पनयः आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आपदानां प्रभावं प्रकटितवन्तः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के सायं शुआङ्गचेङ्ग् फार्मास्युटिकल् (००२६९३) इत्यनेन घोषितं यत् ६ सितम्बर् दिनाङ्के हैनन् अस्मिन् वर्षे ११ तमे सुपर टाइफून "मकर" इत्यनेन आहतः अभवत् , हैनान् प्रान्ते आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य प्रचण्डवृष्ट्याः च संयुक्त आपदाभिः प्रभाविताः कारखाने केचन उपकरणाः, सुविधाः, प्रणाल्याः च क्षतिग्रस्ताः अभवन् । आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आपदायाः अनन्तरं कम्पनी तत्क्षणमेव आपदा आपत्कालीनयोजनां प्रारब्धवती, आपदाविरुद्धं युद्धं कर्तुं सर्वान् प्रयत्नानाम् आयोजनं कृतवती, तथा च आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य परिचालनेषु हानिः न्यूनीकर्तुं उत्पादनस्य स्व-उद्धारस्य विविधरूपं तदनुरूपं निवारणपरिहारं च कृतवती .

एतावता अस्मिन् तूफान-आपदे शुआङ्गचेङ्ग-औषधस्य हानिः मुख्यतया उपकरणानां तथा प्रणाली-इञ्जिनीयरिङ्ग-भागानाम् क्षतिषु केन्द्रीकृता अस्ति प्रारम्भिक-अनुमानित-हानिः प्रायः ५२ लक्ष-युआन्-रूप्यकाणि अस्ति, परन्तु कोऽपि क्षतिः न अभवत्आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आपदायाः अनन्तरं कम्पनी सक्रियरूपेण कार्यं पुनः आरभ्य उत्पादनं च कर्तुं निवेशं कृतवती । घोषणादिनाङ्कात् कम्पनीयाः पुनः कार्यस्य उत्पादनस्य च आरम्भः क्रमेण प्रचलति । सम्प्रति कम्पनीयाः पर्याप्तः स्टॉकः अस्ति, एषा आपदा कम्पनीयाः सामान्या आपूर्तिं विक्रयं च न प्रभावितं करिष्यति ।

शुआङ्गचेङ्ग औषधस्य मुख्यव्यापारः औषधस्य इन्जेक्शनस्य, ठोसतयारस्य, एपिआइ इत्यस्य च अनुसन्धानं विकासं च, उत्पादनं विक्रयं च कवरं करोति । कम्पनीयाः मुख्यव्यापारः रासायनिकरूपेण संश्लेषितपेप्टाइड् औषधानां उत्पादनं, विक्रयणं तथा अनुसन्धानं च विकासं च विशेषज्ञः अस्ति तथा रासायनिकरूपेण संश्लेषितपेप्टाइड् औषधानां अन्ये पक्षाः।

वित्तीयदत्तांशतः न्याय्यं चेत्, शुआङ्गचेङ्ग फार्मास्यूटिकल् इत्यस्य परिचालनप्रदर्शनं अन्तिमेषु वर्षेषु बहु आशावादी न अभवत् । २०२३ तमे वर्षे शुआङ्गचेङ्ग फार्मास्युटिकल् इत्यनेन २३६ मिलियन युआन् राजस्वं प्राप्तम्, यत् मूलकम्पनीयाः कारणं शुद्धलाभहानिः ५०.७४ मिलियन युआन् आसीत्, यदा तु गतवर्षस्य समानकालस्य ९.०१२ मिलियन युआन् आसीत्

२९ अगस्त दिनाङ्के कम्पनी २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकटितवती, यस्मिन् दर्शितं यत् वर्षस्य प्रथमार्धे कम्पनी ९४.८९२६ मिलियन युआन् राजस्वं प्राप्तवती, यत् वर्षे वर्षे ३१.७४% न्यूनता अभवत् मूलकम्पनी 16.9462 मिलियन युआन् हानिः अभवत्, तथा च गतवर्षस्य समानकालस्य 8.7903 मिलियन युआन् लाभः अभवत्, अलाभकारीं विहाय शुद्धलाभहानिः 17.7595 मिलियन युआन् आसीत्, यदा तु गतस्य समानकालस्य 1.5152 मिलियन युआन् हानिः अभवत्; वर्ष।

वर्षस्य प्रथमार्धे कार्यप्रदर्शने न्यूनतायाः विषये वदन् शुआङ्गचेङ्ग फार्मास्युटिकल् इत्यनेन पूर्वं उक्तं यत् यथा यथा राष्ट्रियसामूहिकक्रयणं, प्रान्तीयकेन्द्रीकृतक्रयणं वा गठबन्धनकेन्द्रीकृतक्रयणनीतयः अग्रे गच्छन्ति तथा तथा केन्द्रीकृतक्रयणे अधिकाधिकाः प्रकाराः सम्मिलिताः सन्ति। कम्पनीयाः मुख्यं उत्पादं इन्जेक्शनार्थं सोमाटोस्टैटिनं राष्ट्रियकेन्द्रीकृतक्रयणे समाविष्टं कृत्वा मूल्ये महती न्यूनता अभवत्, तथा च केचन प्रकाराः केन्द्रीकृतक्रयणे न समाविष्टाः, यस्य परिणामेण विक्रये न्यूनता अभवत् तदतिरिक्तं इन्जेक्शनार्थं कम्पनीयाः मुख्यं उत्पादं थाइमसफैक्सिन् आसीत् गतवर्षस्य तस्मिन् एव काले नीतिसमायोजनेन निरन्तरं प्रभावितः, तस्य विक्रयस्य परिमाणं च तुल्यकालिकरूपेण बृहत् आसीत् , परन्तु प्रतिवेदनकालस्य मध्ये एतादृशाः कारकाः नासन्, यथा विक्रयस्य न्यूनता।

उल्लेखनीयं यत् शुआङ्गचेङ्ग फार्मास्यूटिकल् सम्प्रति प्रमुखसम्पत्त्याः पुनर्गठनस्य योजनां कुर्वन् अस्ति तथा च सीमापारं अर्धचालककम्पनीनां अधिग्रहणस्य योजनां कुर्वन् अस्ति। शुआङ्गचेङ्ग फार्मास्युटिकल् इत्यनेन २७ अगस्तदिनाङ्के सायं घोषितं यत् कम्पनी प्रमुखसम्पत्त्याः अदला-बदली, शेयर-निर्गमनस्य, नकद-भुगतानस्य च माध्यमेन निङ्गबो आओला सेमीकण्डक्टर्-कम्पनी-लिमिटेड्-इत्यस्य इक्विटीं क्रेतुं योजनां करोति सहायकनिधिं संग्रहीतुं विशिष्टनिवेशकाः . आओला शेयर्स् इति कम्पनीयाः वास्तविकनियन्त्रकैः नियन्त्रितम् अस्ति एषः व्यवहारः प्रमुखं सम्पत्तिपुनर्गठनं भवति ।

शुआङ्गचेङ्ग फार्मास्युटिकल् इत्यस्य अतिरिक्तं हैनान्-नगरस्य बहवः सूचीकृतकम्पनयः आन्ध्र-तूफान-आपदानां प्रभावस्य विषये घोषणां प्रकटितवन्तः ।

स्ट्रेट् होल्डिङ्ग्स् (002320) इत्यनेन घोषितं यत् तूफानस्य चेतावनी जारीकृतस्य अनन्तरं कम्पनी तत्क्षणमेव आन्ध्रप्रदेशस्य आपत्कालीनप्रतिक्रियायोजनां प्रारब्धवती तथा च बन्दरगाहसुविधानां सुदृढीकरणं रक्षणं च तथा च तूफानानां परिहाराय जहाजानां लंगरस्थानेषु स्थानान्तरणम् इत्यादीनां सुरक्षापरिहारानाम् एकां श्रृङ्खलां स्वीकृतवती तथापि अधिकतमम् वायुबलं १७ अतिक्रान्तवान् "मकर" तूफानः अद्यापि कम्पनीयाः सम्पत्तिं क्षतिं कृतवान् ।आपदाहानिः मुख्यतया सिन्हाईयात्रीपरिवहनसङ्कुलस्य भवनघटकेषु केन्द्रीकृता आसीत् तथा च सिन्हाई-बन्दरगाहस्य ज़्युयिंग्-बन्दरस्य च केचन उत्पादन-उपकरणाः केन्द्रीकृताः आसन् हानिः प्रारम्भिक-अनुमानं प्रायः ९ कोटि-युआन्-रूप्यकाणि आसीत्, परन्तु तत्र कोऽपि क्षतिः नासीत्अधिकांशः क्षतिग्रस्तसम्पत्त्याः सम्पत्तिबीमा क्रीतवान्, तथा च बीमाकम्पनी सम्प्रति हानिस्य गणनां कुर्वती अस्ति, तस्य कम्पनीयाः वित्तीयस्थितौ महत्त्वपूर्णः प्रभावः न भविष्यति इति अपेक्षा अस्ति

जलडमरूमध्यस्य शेयर्स् इत्यनेन उक्तं यत् आन्ध्रप्रदेशस्य तूफानस्य दुर्बलतायाः अनन्तरं कम्पनी शीघ्रमेव आन्ध्रप्रदेशस्य तूफाननिवारणजहाजानां पुनरागमनस्य आयोजनं कृतवती, मार्गस्य अवरोधं मलिनतां च स्वच्छं कृतवती, उत्पादनसाधनानाम् मरम्मतं च कृतवती उद्धारदलस्य पूर्णरक्षणार्थं ७ सितम्बर्, आपत्कालीनसाधनानाम्, फलशाकानाम् इत्यादीनां दैनन्दिनावश्यकतानां च कृते शीघ्रं समुद्रं पारं कुर्वन्तु। ८ सितम्बर् दिनाङ्के १३:०० वादने किओङ्गझौ जलडमरूमध्ययात्री रो-रो परिवहनमार्गेण आपत्कालीनपरिवहनकार्यं आरब्धम् अस्ति ।

"सम्प्रति आपदाग्रस्तक्षेत्रेषु कम्पनीयाः उत्पादनं परिचालनं च मूलतः सामान्यं गतं, मरम्मतस्य, अनुरक्षणस्य च कार्यं क्रियते, तथा च हानिः न्यूनीकर्तुं विविधाः हानिनिवृत्तिपरिहाराः सक्रियरूपेण क्रियन्ते। कम्पनी निरन्तरं सक्रियकार्याणि कुर्वती अस्ति सुनिश्चितं करोति यत् कार्मिकाः सामग्रीश्च समुद्रं पारं कुर्वन्ति, तथा च यथाशीघ्रं तत् कर्तुं प्रयतते प्रभावितानां जनानां उद्यमानाञ्च सामान्यजीवनं उत्पादनं च पुनः आरभ्य कर्तुं साहाय्यं कुर्वन्तु" इति स्ट्रेट् होल्डिङ्ग्स् अवदत्।

९ सितम्बर् दिनाङ्के हैनन् येदाओ वीचैट् सार्वजनिकलेखस्य अनुसारं, सुपर-टाइफून "मकर" इत्यनेन प्रभावितः येदाओ-कारखानक्षेत्रं परितः च क्षेत्राणि परिधीयक्षेत्रेषु क्षतिं विहाय केषाञ्चन सुविधानां, मूल-उत्पादनं च कारखानक्षेत्रस्य गम्भीररूपेण प्रभावितः नासीत् । उत्पादस्य आपूर्तिं सुनिश्चित्य ९ दिनाङ्के प्रातःकाले हैनन् येदाओ इत्यनेन पुनः व्यवस्थितरूपेण उत्पादनं आरब्धम्।

हैनन् येदाओ इत्यस्य मुख्यव्यापारे स्वास्थ्यमद्यम्, मद्यम् इत्यादयः सन्ति कम्पनीयाः कथनमस्ति यत् सा सामग्रीं अधिकं पुनः पूरयिष्यति तथा च आपूर्तिं सुनिश्चितं करिष्यति, कार्यस्य उत्पादनस्य च पुनः आरम्भार्थं आवश्यकसामग्रीणां क्रमणं करिष्यति, सामग्रीसूचीं निर्मास्यति, सामग्रीनां आपूर्तिं च सुनिश्चितं करिष्यति।