समाचारं

संगीतसङ्गीतस्य समये झाङ्ग जी इत्यस्य "स्वयं निवेदितस्य" मोबाईल-फोन-सङ्ख्यायाः कारणात् शौकियानां दूरभाष-कॉलस्य विस्फोटः अभवत् इति स्टूडियो क्षमायाचनां कृतवान् : समाधानार्थं दूरभाषस्य स्वामिना सह वार्तालापं कुर्वन् अस्ति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के झाङ्ग जी इत्यस्य स्टूडियो इत्यनेन पूर्वस्य संगीतसङ्गीतस्य दूरभाषसङ्ख्यायाः घटनायाः प्रतिक्रियारूपेण एकः लेखः जारीकृतः यत् तस्मात् दिवसात् आरभ्य वयं प्रत्यक्षतया क्षमायाचनस्य अवसरं प्राप्नुमः इति आशां कुर्वन्तः स्मः समाधानस्य वार्तालापं कुर्वन्।

अद्यैव झाङ्ग जी इत्यनेन एकस्मिन् संगीतसङ्गीतसमारोहे तस्य जन्मदिनस्य समरूपध्वनिः इति सङ्ख्या निवेदिता इति कथ्यते । परन्तु संयोगवशं तत् सङ्ख्या वस्तुतः अस्तित्वं आसीत्, ततः झाङ्ग जी इत्यस्य प्रशंसकानां बहूनां संख्यायां सङ्ख्यां आहूतवती, यस्य प्रभावः स्वामिनः जीवने अभवत्, ततः आह्वानकर्त्ता स्वस्य दूरभाषं निष्क्रियं कृतवान्

झाङ्ग जी स्टूडियोतः मूलपाठः:

६ सितम्बर् दिनाङ्के झाङ्ग जी इत्यस्य फूझौ संगीतसङ्गीतस्य मञ्चस्य अन्तरक्रियाशीलसत्रस्य समये वयं पूर्वमेव संख्यायाः सत्यापनं न कृतवन्तः, येन स्वामिने कष्टं दुःखं च जातम् .

तस्मात् दिवसात् आरभ्य वयं प्रत्यक्षतया क्षमायाचनस्य अवसरं प्राप्नुमः इति आशां कुर्वन्तः स्वामिना सह सक्रियरूपेण सम्पर्कं कुर्मः अद्य रात्रौ वयं प्रारम्भिकं प्रगतिम् अकरोम, सम्प्रति समाधानस्य वार्तालापं कुर्मः। अत्र वयं भवतः आलोचनानि, सुधारणानि च विनयेन स्वीकुर्मः, तस्मिन् एव काले पुनः यन्त्रस्वामिनं न बाधितुं च यथाशक्ति प्रयत्नशीलाः भविष्यामः । पुनः स्वामिनः सर्वेभ्यः च ये अस्य विषयस्य चिन्तां कुर्वन्ति तेषां कृते अहं हार्दिकतया क्षमायाचनां करोमि!