समाचारं

ज्ञातव्यं |.20~27°c, मम देशस्य चिकित्साबीमानिधिस्य बुद्धिमान् पर्यवेक्षणं पूर्णं कवरेजं प्राप्नोति! बीजिंग-प्राथमिक-माध्यमिक-विद्यालयेषु खाद्य-सुरक्षा-निदेशकानां स्थापना भविष्यति! २०२४ बीजिंग सामाजिक विज्ञान लोकप्रियता सप्ताहस्य आरम्भः!

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina






मम देशस्य चिकित्साबीमानिधिषु बुद्धिमान् पर्यवेक्षणं पूर्णं कवरेजं प्राप्नोति

राष्ट्रीयचिकित्साबीमाप्रशासनेन अद्यैव उक्तं यत् चिकित्साबीमानिधिनां बुद्धिमान् पर्यवेक्षण उपप्रणाली मम देशे सर्वेषु समन्वितक्षेत्रेषु पूर्णकवरेजं प्राप्तवती, भविष्ये च वास्तविकसमयगतिशीलं, पूर्णप्रक्रिया, पूर्णलिङ्कबुद्धिमान् पर्यवेक्षणव्यवस्था च प्राप्तवती स्थापिता भविष्यति।

२०१९ तः मम देशः चिकित्साबीमानिधिनां बुद्धिमान्निरीक्षणार्थं "प्रदर्शनबिन्दुनाम्" निर्माणं कृतवान् २०२२ तमे वर्षे चिकित्साबीमानिधिषु बुद्धिमान् समीक्षायै नियमाधारं च स्पष्टीकरोति २०२३ तमे वर्षे वैज्ञानिकं, मानकीकृतं, राष्ट्रियरूपेण एकीकृतं "द्वौ दत्तांशकोशौ" रूपरेखाप्रणाली निर्मितं भविष्यति । २०२३ तमे वर्षे राष्ट्रियचिकित्साबीमाप्रशासनेन भुक्ति-अस्वीकारस्य बुद्धिमान्-समीक्षायाः निरीक्षणस्य च माध्यमेन चिकित्सा-बीमा-निधिषु २.६७२ अरब-युआन्-रूप्यकाणां वसूली कृता सम्प्रति मम देशे सर्वेषु समन्वयप्रदेशेषु चिकित्साबीमाकोषस्य बुद्धिमान् पर्यवेक्षण उपव्यवस्थायाः उपयोगः कृतः अस्ति।






राष्ट्रीयसांख्यिकीयब्यूरो : अगस्तमासे उपभोक्तृमूल्येषु वर्षे वर्षे ०.६% वृद्धिः अभवत् ।

"कृत्रिमबुद्धिसुरक्षाशासनरूपरेखा" इत्यस्य संस्करणं १.० विमोचितम् ।

चीनतटरक्षकदलेन उत्तरप्रशान्तसागरे २०२४ तमे वर्षे उच्चसमुद्रमत्स्यपालनकानूनप्रवर्तनगस्त्यमिशनं सफलतया सम्पन्नम् ।

२०० अरबं भङ्गयन्! मम देशे महाविद्यालयैः विश्वविद्यालयैः च परिवर्तितानां वैज्ञानिकप्रौद्योगिकीनां उपलब्धीनां परिमाणं सामान्यतया वर्धितम् अस्ति ।

चीन उपभोक्तृसङ्घः उपभोक्तृणां स्मरणपत्रं जारीकृतवान् यत् उपभोक्तृणां वैधाधिकारस्य हितस्य च उल्लङ्घनं कुर्वन्तः व्यावसायिकभण्डारस्य बन्दीकरणात् सावधानाः भवन्तु।

प्रत्यारोपणीयमानवरक्तकोशिकाभ्यः निर्मितं एतत् ल्युकेमिया-रोगस्य व्यक्तिगतचिकित्सानां विकासं कर्तुं शक्नोति ।


राजधानीविमानस्थानके अन्तर्राष्ट्रीयक्षेत्रीययात्रिकाणां संख्या अस्मिन् वर्षे एककोटिभ्यः अधिका अभवत् ।

बीजिंगस्य प्राथमिकमाध्यमिकविद्यालयेषु खाद्यसुरक्षानिदेशकाः स्थापिताः भविष्यन्ति, शिक्षकाः, छात्राः, अभिभावकाः च "मेनू" इत्यस्य निर्माणे भागं गृह्णन्ति।

चीन-विज्ञान-प्रौद्योगिकी-सङ्ग्रहालयेन विज्ञान-चलच्चित्र-दान-प्रदर्शन-मासस्य क्रियाकलापः आरब्धः, विज्ञान-विषयक-चलच्चित्रेषु १२ निःशुल्कं द्रष्टुं शक्यते स्म ।

२०२४ तमे वर्षे बीजिंग-सामाजिकविज्ञान-लोकप्रियीकरणसप्ताहस्य आरम्भः अभवत्, ततः ग्राण्ड्-व्यू-उद्याने अमूर्तसांस्कृतिकविरासतां परियोजनानां सङ्ख्यायाः अनावरणं कृतम् ।

जुयोङ्गगुआन् नाइट् ग्रेट् वॉल १५ सितम्बर् तः २१ सितम्बर् पर्यन्तं अस्थायीरूपेण बन्दः भविष्यति।

प्राकृतिक-इतिहासस्य राष्ट्रिय-सङ्ग्रहालयः : मध्य-शरद-महोत्सवस्य अवकाशस्य समये सामान्यरूपेण उद्घाट्यते ।


बहुधा प्रकोपः भवति चेत् किं प्रयोजनम् ? कथं तस्य उपशमनं करणीयम् ?

उदरप्रकोपस्य कारणानि शारीरिकाणि भवेयुः, यथा बहुमात्रायां वायुः निगलनं, कार्बोनेटेड् पेयं पिबितुं, अथवा सोयापदार्थाः, मधुर आलू इत्यादीनि सहजतया वायुं उत्पादयन्ति आहारपदार्थाः खादितव्याः

अपचः अपर्याप्तं आन्तरिकगतिशीलता च इत्यादिभिः रोगैः अपि श्वासप्रकोपः भवति, तथैव पेप्टिकव्रणः, दीर्घकालीनजठरशोथः, कोलाइटिसः, पित्तपाषाणः इत्यादयः पेटशोथस्य लक्षणं भवितुं शक्नोति

यदि भवन्तः केवलं अल्पकालीनप्रकोपं अनुभवन्ति, अन्यं असुविधां च न अनुभवन्ति तर्हि निम्नलिखितपरिहाराः कर्तुं शक्नुवन्ति ।

उदरं संपीडयितुं उष्णजलस्य पुटस्य उपयोगं कुर्वन्तु, गैसस्य सहायतायै जठरान्त्रस्य पेरिस्टलसिस् उत्तेजितुं शक्नोति तथा च उदरस्य विस्तारं न्यूनीकर्तुं शक्नोति ।

उदरस्य परितः हस्तेन मालिशं कुर्वन्तु, घण्टायाः दिशि १० वारं मालिशं कृत्वा ततः घड़ीयाः विपरीतदिशि मालिशं कुर्वन्तु, १५ निमेषपर्यन्तं पुनः कुर्वन्तु।

न्यूनं खादन्तुसोयाबीनमसूरमिष्टान्लूलीकप्याजलशुनादिकं च ।गैस-उत्पादक-आहाराः

यदि भवतः जठरान्त्रगतिशीलतायाः दुर्बलता इति वैद्येन निदानं कृतम् अस्ति तर्हि वैद्यस्य मार्गदर्शनेन भवतःपाचनसहायार्थं वा जठरान्त्रस्य गतिशीलतां प्रवर्धयितुं वा किञ्चित् औषधं सेवन्तु

यदि वमनं, उदरवेदना, अथवा ३ दिवसाभ्यधिकं यावत् स्थास्यं अव्याख्यातं पेटं वा भवति तर्हि उदरस्य तीव्रप्रकोपः भवति तर्हियदि स्थितिः निवारयितुं न शक्यते तर्हि अग्रे परीक्षणार्थं चिकित्सायाश्च समये वैद्यं द्रष्टव्यम् ।


स्रोतः - सिन्हुआ न्यूज एजेन्सी, 1999।बीजिंग दैनिक, सीसीटीवी न्यूज, पीपुल्स डेली, सिन्हुआनेट्, बीजिंग युवा दैनिक, मोजी मौसमप्रतीक्षतु
सम्पादक: गीत xiaoguang

अस्वीकरणम् |.मूलसामग्रीविशेषनिर्देशान् च विहाय पुशपाण्डुलिपिनां पाठः चित्राणि च अन्तर्जालतः प्रमुखमुख्यधारामाध्यमात् च आगच्छन्ति। प्रतिलिपिधर्मः मूललेखकस्य अस्ति । यदि भवान् मन्यते यत् सामग्री उल्लङ्घनम् अस्ति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।

पूर्वं अनुशंसितम्

ज्ञातव्यं |.22~25°c, अद्य बीजिंगनगरे महती वर्षा भविष्यति, प्रातः सायं च भीड़भाडसमये यातायातस्य दबावः अधिकः भविष्यति! २०२४ तमे वर्षे विश्वकृषिविज्ञानप्रौद्योगिकीनवाचारसम्मेलनं अक्टोबर्मासे पिङ्गुनगरे भविष्यति! नागरिक मामलों व्यावसायिक विश्वविद्यालय का उद्घाटन हुआ!
ज्ञातव्यं |.21~26°c, नूतनाः राष्ट्रियरेलविनियमाः आगच्छन्ति! इदं मध्य-शरद-महोत्सवस्य अवकाश-टिकटस्य विषये अस्ति! ९ सितम्बर् दिनाङ्के डैक्सिङ्ग्-नगरे ५१८ साझा-सम्पत्त्याः गृहेषु सार्वजनिक-लॉटरी भविष्यति! जिंगशान सांस्कृतिक नाटक प्रदर्शन ऋतु प्रारम्भ!
जानिए |.18~24°c, 7 पार्सल! अस्मिन् वर्षे व्यावसायिक-आवासीय-उपयोगाय योजनाकृतस्य भू-सूचिकायाः ​​तृतीय-चरणं बीजिंग-नगरे प्रकाशितम् अस्ति! बीजिंग इन्फ्लूएन्जा टीकाकरणं सेप्टेम्बरमासस्य आरम्भे आरभ्यते


यदि भवद्भ्यः रोचते तर्हि द्रष्टुं क्लिक् कुर्वन्तु!
प्रतिवेदन/प्रतिक्रिया