समाचारं

उष्ण अन्वेषणम् ! लुओ योन्घाओ प्रतिवदति स्म यत् "एकवर्षे एकबिलियनं वित्तपोषणं व्ययितम्"... सः अवदत् यत् सः मित्रतां कृत्वा "iq tax" उत्पादानाम् विक्रयणं च नियन्त्रयितुं न शक्नोति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वस्तुतः एतयोः मध्ये सार्वजनिकरूपेण परस्परं कलहः प्रथमवारं न भवति ।
अधुना लुओ योङ्गाओ इत्यस्य बहुधा अन्वेषणं कृतम् अस्ति । न तु तस्य नूतनस्य उत्पादस्य कारणात्, अपितु निवेशकेन झेङ्गगङ्गेन सह शब्दयुद्धस्य कारणात्।
पूर्वं जिहुई वेञ्चर् कैपिटलस्य भागीदारः स्मार्टिसान् टेक्नोलॉजी इत्यस्य निवेशकः च झेङ्ग गैङ्ग इत्यनेन हालस्य सार्वजनिकविवादस्य प्रतिक्रियारूपेण वेइबो इत्यत्र अनेकानि अपडेट् प्रकाशितानि, लुओ योन्घाओ इत्यस्य विस्फोटं च कृतम्
९ सितम्बर् दिनाङ्के लुओ योन्घाओ इत्यनेन झेङ्ग गैङ्गस्य "झेङ्ग् गङ्गः: लुओ योन्घाओ इत्यस्य हाले कृतस्य परिष्कारस्य "क्सिओङ्ग वेन" इत्यस्य प्रतिक्रिया (एकः) इत्यस्य प्रतिक्रियारूपेण ""झेन् हुआन चुआन्'' इत्यस्य सप्त अनसुलझी रहस्याः" इति दीर्घः लेखः प्रकाशितः । "" इति ।
निवेशकस्य झेङ्ग-गङ्गस्य प्रश्नस्य उत्तरे यत् एकवर्षे अन्तः एव सीरीज-डी-वित्तपोषणस्य प्रायः १ अर्बं व्ययितम् इति, लुओ योन्घाओ-महोदयः प्रतिवदति स्म यत्, “स्मार्टिसान्-संस्थायाः सीरीज-डी-वित्तपोषणस्य अन्तिम-परिक्रमे १ अर्बं वित्तपोषणं नासीत्, केवलं ६० कोटिः (३० कोटिः) अन्ते निवेशराशिः प्राप्तः आसीत् तथा च ३० कोटिः ऋणानि)।
लुओ योन्घाओ इत्यनेन अपि उक्तं यत् - "झेङ्ग् गङ्गस्य कोषः स्मार्टिसान् प्रौद्योगिक्याः पुरातनः भागधारकः इति नाम्ना व्यक्तिगतरूपेण वित्तपोषणसम्झौतेः प्रत्येकं दौरं पठितवान् हस्ताक्षरं च कृतवान् । अधुना सः सहसा उन्मत्तस्य अभिनयं कृत्वा पृच्छति यत् १ अर्बं कुत्र गतं? किं झेङ्ग गङ्गः भवितुम् अर्हति तस्य स्मृतिभ्रंशः एतावत्पर्यन्तं प्राप्तवान् यत्र तस्य गुण्डा-अभिनयस्य आवश्यकता वर्तते, अतः सः आग्रहेण आक्रमणं करोति?"
झेङ्गगैङ्ग इत्यनेन कर्मचारिणां शिकारार्थं निजीविमानं भाडेन स्वीकृत्य लुओ योङ्गहाओ इत्यस्य "उद्यमनिधिस्य दुरुपयोगस्य" उल्लेखस्य विषये लुओ योन्घाओ इत्यनेन उक्तं यत् विमानस्य किराये कृते धनं वस्तुतः स्वस्य जेबतः एव दत्तं न तु कम्पनीयाः निधितः।
वस्तुतः एतयोः मध्ये सार्वजनिकरूपेण परस्परं कलहः प्रथमवारं न भवति ।
पूर्वं झेङ्ग-गैङ्गः अवदत् यत् सः स्मार्टिसान्-प्रौद्योगिक्याः ए-परिक्रमात् आरभ्य प्रायः प्रत्येकस्मिन् दौरस्य निवेशं कृतवान्, कुलम् प्रायः २० कोटि-युआन्-रूप्यकाणि कृतवान् । यदा स्मार्टिसान् टेक्नोलॉजी विपत्तौ आसीत् तदा सः लुओ योन्घाओ इत्यस्मात् १५ मिलियन युआन् ऋणं गृहीतवान् प्रथमं सः कस्यापि सम्झौते हस्ताक्षरं न कृतवान् अथवा iou निर्गतवान् ।
यदा लुओ योन्घाओ ऋणं व्यययित्वा पुनः धनं ऋणं गृहीतवान् तदा झेङ्ग् गङ्ग् इत्यनेन उक्तं यत् सः वास्तवतः धनं दातुं न शक्नोति, अतः सः लुओ योन्घाओ इत्यस्मै स्वगृहे द्विकरोड युआन् बन्धकऋणं दत्तवान् तथापि लुओ योन्घाओ इत्यनेन तत् अङ्गीकृतम् अपि च आरोपः कृतः असत्यभाषणम्। अस्मिन् वेइबो इत्यस्मिन् झेङ्ग् गङ्ग् इत्यनेन एकं भिडियो संलग्नं कृतम्, यस्मिन् लुओ योन्घाओ इत्यस्य ऋणस्य च मध्ये वीचैट् गपशपस्य इतिहासः दर्शितः आसीत् ।
अस्मिन् दीर्घे लेखे झेङ्गगङ्गः अपि अवदत् यत्, "यदि लुओ योन्घाओ अभिनयं कर्तुम् इच्छति तर्हि अहं तस्य सह गमिष्यामि। वयं "द ट्रू लेजेण्ड्: झेङ्ग गङ्ग·गुओजुन् वाङ्ग vs लुओ योन्घाओ·निउ हुलु" इत्यस्मिन् सह अभिनयं कर्तुं शक्नुमः।
सिक्योरिटीज टाइम्स् इति वृत्तपत्रस्य अनुसारं लुओ योन्घाओ, झेङ्ग् गैङ्ग च कतिपयवर्षेभ्यः शब्दयुद्धे प्रवृत्तौ स्तः यतः एतत् जनदृष्टौ प्रकटितम् अस्ति, तस्मात् द्वयोः पक्षयोः मतं भिन्नं वर्तते, विवादः अद्यापि न निराकृतः। व्यावसायिकदृष्ट्या एषा घटना केवलं व्यक्तिनां मध्ये कलहः एव नास्ति, अपितु सम्पूर्णे उद्यमशीलतापारिस्थितिकीतन्त्रे विश्वासस्य संकटं प्रतिबिम्बयति।
तदतिरिक्तं "पक्षिनीडविक्रयणार्थं मित्राणि कर्तव्यानि वा इति प्रश्नं कुर्वन्तः प्रशंसकाः" इति लुओ योङ्गहाओ इत्यस्य प्रतिक्रिया अपि वेइबो इत्यत्र उष्णसन्धानं जातम् ।
लुओ योन्घाओ अवदत् - "नैतिक-अपहरणं मा कुरुत। अहं चतुर्वर्षेभ्यः लाइव-प्रसारण-ई-वाणिज्यं करोमि, अपि च अहं कदापि एकवारं पक्षि-नीडं न विक्रीतवान् (इदं प्रतीयते यत् एकदा ऑपरेशनेन पूर्वमेव मया सह परामर्शं न कृत्वा तेषां सेवा कृता, तथा च अहं शो त्यक्त्वा जनान् शापितवान्)।
लुओ योन्घाओ इत्यनेन उक्तं यत् मेक फ्रेण्ड्स् इत्यस्य एंकरः तस्य अधीनस्थः नास्ति सः २०२२ तमे वर्षे मेक फ्रेण्ड्स् इत्यस्य प्रबन्धनात् आधिकारिकतया निवृत्तेः घोषणां कृतवान्। "मेक फ्रेण्ड्स् इत्यस्य मुख्यपरिवेक्षकपदाधिकारिरूपेण अहं नियुक्तः। अहं केवलं नकली-अल्प-वस्तूनि विक्रेतुं तान् नियन्त्रयितुं शक्नोमि, परन्तु तथाकथित-'iq tax' उत्पादानाम् विक्रयणार्थं तान् नियन्त्रयितुं न शक्नोमि।
संपादक丨लिन किन बीजिंग व्यापार दैनिक व्यापक qilu शाम समाचार·qilu एक बिंदु ग्राहक, प्रतिभूति टाइम्स, luo yonghao weibo, 21 वीं शताब्दी व्यापार हेराल्ड
चित्र |.luo yonghao weibo स्क्रीनशॉट, zheng gang weibo स्क्रीनशॉट
प्रतिवेदन/प्रतिक्रिया