समाचारं

बेलारूस् : बेलारूस-युक्रेन-देशयोः सीमाक्षेत्रेषु १४,००० युक्रेन-सैनिकाः नियोजिताः सन्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन ९ सितम्बर् दिनाङ्के वृत्तान्तः ८ सितम्बर् दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं बेलारूसीसुरक्षापरिषदः राज्यसचिवः अलेक्जेण्डर् वोल्फोविच् इत्यनेन उक्तं यत् युक्रेनदेशे बेलारूसीसीमायाः समीपे क्षेत्रे प्रायः १४,००० युक्रेनदेशस्य सैनिकाः एकत्रिताः सन्ति।
समाचारानुसारं वोल्फोविच् इत्यनेन उक्तं यत् बेलारूस्-देशस्य सीमारक्षायाः सुदृढीकरणस्य निर्णयः युक्तियुक्तः समयसापेक्षः च अस्ति ।
वोल्फोविच् इत्यनेन बेलारूसी-राष्ट्रीयदूरदर्शनेन सह साक्षात्कारे उक्तं यत् - "अस्माभिः दक्षिणक्षेत्रे बहुशस्त्राणि उपकरणानि च संयोजिताः येन मोजिर्-गोमेलयोः दिशानां रक्षणं भवति तथा च सीमारक्षासंस्थानां कार्याणि कर्तुं क्षमता सुदृढा भवति। पश्चिमे युक्रेनदेशे च अद्यतनकाले ते सन्ति सर्वे अस्माकं विषये टिप्पणीं कुर्वन्ति, यत् वयं (अस्माकं देशस्य) दक्षिणप्रदेशात् युक्रेनदेशे आक्रमणं कर्तुं केचन सैनिकाः निर्मितवन्तः इति।
वोल्फोविच् अवदत् - "युक्रेनियनाः पाश्चात्त्यजनाः च वदन्ति यत् वयं तत्र ४,००० तः अधिकान् सैनिकाः संयोजितवन्तः। परन्तु एतेषां सैनिकानाम् आकारः समीपस्थेषु युक्रेनप्रदेशेषु नियोजितानां सैनिकानाम् अपेक्षया बहु लघुः अस्ति। अद्य सीमायाः समीपे, न केवलं अद्य, विगतवर्षद्वये च , युक्रेनदेशे द्वयोः देशयोः सीमायाः समीपे प्रायः १४,००० सैन्यकर्मचारिणः नियोजिताः सन्ति” इति (झाओ ज़िपेङ्ग् इत्यनेन संकलितम्) ।
प्रतिवेदन/प्रतिक्रिया