समाचारं

एनबीए खलनायकः ! mavericks इत्यनेन सह सम्मिलितं भवन्तु! जोकिच् इत्यनेन धक्कायमानः सः गम्भीररूपेण घातितः अभवत्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनबीए-सम्वादकस्य शम्स् इत्यस्य मते .मार्किफ् मॉरिस् इत्यनेन मेवेरिक्स्-क्लबस्य सह एकवर्षीयं न्यूनतमवेतनस्य अनुबन्धं कृत्वा डल्लास्-नगरं प्रत्यागतवान् ।मॉरिस् पूर्वमेव परिवर्तनात् बहिः पतितः अस्ति, मेवेरिक्स्-क्लबः लॉकर-कक्षे तस्य भूमिकायां विश्वसिति, अतः ते मॉरिस्-इत्यस्य अन्यं अनुबन्धं दत्तवन्तः । ३० लक्षं अमेरिकी-डॉलर्-अधिकं वार्षिकं वेतनं प्राप्य पार्श्वतः फुटबॉल-क्रीडां द्रष्टुं, तौलियां लहरायितुं च ईर्ष्याजनकं कार्यम् अस्ति ।

२०२३-२४ सत्रे मॉरिस् मेवेरिक्स्-क्लबस्य कृते २६ नियमित-सीजन-क्रीडाः क्रीडितः, यत्र ८ आरम्भाः अपि आसन् । प्रतिक्रीडायां औसतेन ८.३ निमेषाः ।केवलं २.५ अंकाः, १.५ रिबाउण्ड्, ०.६ असिस्ट् च । शूटिंग् प्रतिशतं ३३.८%, त्रिबिन्दुशूटिंग् प्रतिशतं ३५.७%, मुक्तक्षेपस्य प्रतिशतं ८३.३% च आसीत् ।अस्मिन् वर्षे प्लेअफ्-क्रीडायां मॉरिस् केवलं १ क्रीडां क्रीडितः, ५ शॉट्-मध्ये १ शॉट्-मध्ये ३ अंकाः ४ रिबाउण्ड् च प्राप्तवान् ।

२०२२-२३ ऋतौ मॉरिस् मेवेरिक्स्-क्लबस्य कृते ८ नियमितसीजनक्रीडाः क्रीडितः, प्रतिक्रीडायां ८.८ निमेषाः सरासरीकृताः ।सः ४.५ अंकाः, १.५ रिबाउण्ड्स्, ०.८ असिस्ट्स् च प्राप्तवान्, क्षेत्रात् ४२.४%, त्रिबिन्दुपरिधितः ३६.४% शूटिंग् कृतवान्, ० फ्री थ्रो च कृतवान् ।२०२३ तमे वर्षे प्लेअफ्-क्रीडायां सः अपि केवलं १ क्रीडां क्रीडितवान्, ३ निमेषान् क्रीडितवान्, १ शॉट्-मध्ये ० शॉट्-क्रीडां च कृतवान् ।