समाचारं

रूसदेशाय रक्ताधानं दत्तवती पौराणिकः “रहस्यपूर्णः पूर्वीशक्तिः” भारतः एव अभवत्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-युद्धस्य आरम्भानन्तरं बेलारूस्-देशं विहाय प्रायः कोऽपि देशः रूस-देशस्य मुक्ततया समर्थनं कर्तुं न इच्छति स्म । यद्यपि पृथिव्यां सर्वे जानन्ति यत् इरान्-उत्तरकोरिया-देशयोः रूसीसेनायाः तात्कालिक-आवश्यकतानां पूर्तये ड्रोन्-गोलाबारूदं च दत्तम्, तथापि ते शान्ततया, अत्यन्तं न्यून-कुंजी-प्रकारेण च प्रेषिताः |.

इलेक्ट्रॉनिकघटकसम्बद्धाः उत्पादाः अपि सन्ति, येषां संचालनं रूसस्य कृते कठिनम् अस्ति । फलतः युद्धक्षेत्रस्य सूचनाकरणस्तरस्य दृष्ट्या रूसीसेनायाः युक्रेनसेनायाश्च मध्ये सर्वदा महत्त्वपूर्णः पीढीअन्तरालः अस्ति विशेषतः युद्धस्य आरम्भिकेषु दिनेषु अवरुद्धस्य रूसस्य विश्वसनीयानाम् एकीकृतनिगरानीय-आक्रमण-ड्रोन्-यानानां अभावात् पङ्क्तिबद्धरूपेण महती हानिः अभवत्

अवश्यं सैन्यऔद्योगिकक्षमतायाः दृष्ट्या रूसदेशः अद्यापि अतीव उत्तमः अस्ति, परन्तु यदा उच्चसटीकविद्युत्घटकानाम् विषयः आगच्छति तदा युद्धात् पूर्वं मूलतः विदेशेषु क्रयणेषु अवलम्बितम् आसीत्

वस्तुतः सोवियतयुगात् आरभ्य अङ्कीयपरिपथप्रौद्योगिक्यां तेषां विकासः अतीव प्रबलः न अभवत् ।

मूलतः सोवियत-देशः स्वस्य उत्तम-बौद्धिक-संसाधनानाम् उपरि अवलम्ब्य एनालॉग्-सर्किट्-संशोधन-विकास-प्रयोगयोः अतीव दुर्बलं कार्यं कुर्वन् आसीत्

अस्मिन् समये सोवियतसङ्घः अद्यापि गणितशास्त्रे स्वस्य लाभानाम् उपरि अवलम्बितुं शक्नोति स्म, मूलभूतविज्ञानस्य अभावं पूरयितुं प्रणाली-इञ्जिनीयरिङ्ग-प्रविधिनाम् उपयोगं कर्तुं शक्नोति स्म, चिप्-कार्यस्य साक्षात्कारार्थं ट्यूब-सर्किट्-इत्यस्य उपयोगं कर्तुं च शक्नोति स्म यद्यपि विशालाः सन्ति तथापि केचन क्षमताः एकीकृतपरिपथानाम् अपि अतिक्रमन्ति ।

पश्यन्तु mig-25 इत्यस्य मूर्खं, विशालं, कृष्णं रडारं, यत् सोवियत-उद्योगस्य सूक्ष्मं जगत् अस्ति ।

परन्तु सूचनायुगे प्रवेशानन्तरं सोवियतसङ्घः/रूसीजनाः अद्यापि प्रौद्योगिकीविकल्पानां दृष्ट्या "एनालॉग् सर्किट्" इत्यस्य आग्रहं कुर्वन्ति स्म, फलतः अङ्कीयपरिवर्तनस्य अवसरं त्यक्तवन्तः

यदा ते तत् चिन्तितवन्तः तदा ते मूकाः अभवन् ।

सूचनासाधनेषु नेविगेशनं संचारसाधनं च उच्चसटीकविद्युत्घटकेभ्यः अविभाज्यम् अस्ति । तद्विना तानि शक्तिशालिनः उपकरणानि प्रायः स्क्रैप् मेटलस्य राशौ भवन्ति स्म ।

अस्मिन् काले रूसदेशः अपि स्वकीयानि उत्पादनानि निर्मातुं प्रयतते, परन्तु सः विश्रामं कर्तुं न शक्नोति अद्यापि अल्पकालीनरूपेण विश्वसनीयप्रदर्शनयुक्तानि डिजिटलसर्किट्-उत्पादानाम् उत्पादनं कठिनम् अस्ति

अतः उच्च-सटीक-इलेक्ट्रॉनिक-घटकाः पश्चिमस्य नाकाबन्दी-रूस-विरुद्ध-प्रतिबन्धैः लक्षितेषु प्रमुखेषु क्षेत्रेषु अन्यतमाः सन्ति, सैन्य-उपयोगस्य विषये किमपि न वक्तव्यम्, नागरिक-उपयोगः अपि अवरुद्धः अस्ति

परन्तु रूसदेशेन कतिपयैः माध्यमैः आयातस्य केचन स्रोताः सुरक्षिताः इति विविधाः संकेताः सन्ति ।

अयं स्रोतः "रहस्यपूर्णस्य पूर्वीयदेशस्य" उत्पादः इति मन्यते ।

केवलं अधिकांशजनानां कृते गलत् विचारः भवितुम् अर्हति इति एव।

अधुना एव ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायाः ​​अस्याः "रहस्यपूर्णस्य पूर्वीयशक्तेः" - भारतस्य - परिचयः प्रकाशितः ।

ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायाः ​​रूस-सर्वकारस्य पत्रस्य उद्धृत्य उक्तं यत् रूस-भारतयोः व्यापारः केवलं तैलेन एव सीमितः नास्ति, अपितु इलेक्ट्रॉनिक-उत्पादानाम् एकां श्रृङ्खला अपि अन्तर्भवति तथा भारतं "आक्रमणकारिणां" साहाय्यं कृतवान् इति आरोपं कृतवान् ।

तस्य प्रतिक्रियारूपेण "हिन्दुस्तान" इत्यनेन परदिने एकः लेखः प्रकाशितः यत् रूसदेशं प्रति अस्माकं सर्वे निर्याताः नागरिकोत्पादाः सन्ति वयं भारते असङ्गतदेशः स्मः, सर्वदा एव आसन्। अहं कानि उत्पादनानि निर्यातयामि मम आन्तरिककार्याणि विदेशीयसैनिकानाम् हस्तक्षेपस्य अधिकारः नास्ति।

अत्र एकं अपि वक्तव्यं यत् यद्यपि भारतं अस्माकं अन्तर्जालस्य स्थानात् बहिः दृश्यते तथापि कूटनीतिक्षेत्रे तस्य प्रदर्शनं अद्यापि अत्यन्तं विलक्षणम् अस्ति ।

असंरेखित-आन्दोलनस्य प्रवर्तकत्वेन भारतं सर्वदा स्वतन्त्रं विदेशनीतिं अनुसृत्य वर्तते । अन्येषु शब्देषु, ते सर्वाङ्गिणः सन्ति तथा च सदैव सोवियतसङ्घस्य/रूसस्य अमेरिकायाः ​​च लक्ष्यं भवन्ति यदा रूसः अमेरिका च भारतस्य उपयोगं कुर्वन्ति तदा तेषां उपयोगः भारतेन अपि निरन्तरं क्रियते।

अतः, असङ्गतदेशत्वेन भारतं यदा अमेरिका-पश्चिमयोः सह मैत्रीपूर्णः अस्ति, तदा स्वाभाविकतया रूस-देशेन सह व्यापारं कर्तुं विलम्बं न करोति | दोषं दातुं वस्तुतः कठिनम् अस्ति।

मोदी इत्यस्य प्रथमा रूसयात्रायाः कृते पुटिन् इत्यस्य पुरातनमित्रवत् उष्णतापूर्वकं आलिंगनं कर्तुं तस्य द्वितीयं युक्रेनयात्रायाः प्रभावः न अभवत्, यत्र सः जेलेन्स्की इत्यनेन सह सुखदं वार्तालापं कृतवान्

विशेषतः रूस-युक्रेन-युद्धस्य आरम्भात् परं भारतं रूसं च भारतीयरूप्यकस्य स्थानीयमुद्रानिपटानप्रतिरूपं अपि निर्मितवन्तौ ।

तस्मिन् वर्षे रूस-युक्रेन-सङ्घर्षस्य प्रकोपेण रूसदेशः सर्वतोभ्यः व्याप्तः अभवत् ।

अस्मिन् सन्दर्भे रूसस्य एशियादेशीयाः क्रेतारः अतीव महत्त्वपूर्णाः सन्ति ।

अस्मिन् समये भारतेन रूसदेशात् कच्चे तैलक्रयणं वर्धयिष्यामि इति शीघ्रमेव प्रस्तावः कृतः ।

परन्तु भारतीयरूप्यकेषु निपटनं अवश्यं करणीयम्।

अवश्यं रूसदेशः अपि मूर्खः नास्ति। भवतः भारतीयरूप्यकाणि अन्तर्राष्ट्रीयनिपटानमुद्रा नास्ति, भारतं विहाय अन्यः कोऽपि न इच्छति, मया सह तस्य सहलेखनं अपशिष्टपत्रस्य राशेः विनिमयस्य बराबरम्।

स्पष्टतया तथाकथितं रुप्यकनिपटनं रूसदेशः भारते मालक्रयणार्थं रुप्यकाणां उपयोगं कर्तुं शक्नोति।

भारतात् किं क्रेतुं शक्नोमि ?

रूसदेशे बहु धान्यं, काष्ठं, निम्नस्तरीययन्त्राणि च सन्ति येषां उपयोगं ते कर्तुं न शक्नुवन्ति, भारतस्य अपेक्षया गुणवत्ता च श्रेष्ठा अस्ति ।

परन्तु रूसस्य कृते बहवः विकल्पाः न अवशिष्टाः सन्ति रूस-भारत ऊर्जाव्यवहारः प्रायः पूर्णतया क्रेतुः विपण्यम् अस्ति।

अतः विगतवर्षद्वये वा जनाः अतीव हास्यास्पदं दृश्यं दृष्टवन्तः रूसस्य हस्ते बहुभारतीयरूप्यकाणि सन्ति। तानि कुत्र व्ययितव्यानि इति न जानन्ति इव।

तथापि इदानीं दृश्यते यत् एतत् केवलं पृष्ठभागस्य एव भवितुम् अर्हति ।

भारतीयरूप्यकैः रूसदेशः वास्तवमेव स्वस्य आवश्यकानि कानिचन वस्तूनि क्रीतवन्तः ।

यद्यपि भारतस्य इलेक्ट्रॉनिक्स-निर्माणक्षेत्रं चीन-पश्चिमयोः इव उत्तमं नास्ति तथापि रूसस्य आपत्कालस्य प्रतिक्रियां दातुं अद्यापि तत् सर्वथा समर्थम् अस्ति

पूर्वोक्तस्य फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​उद्धृतस्य रूसीसर्वकारस्य पत्रस्य विषयः एषा एव ।

पत्रस्य लीकीकरणस्य शङ्कितः रूसी अधिकारी अलेक्जेण्डर् गापोनोवः रूसी उद्योगव्यापारमन्त्रालयस्य "रेडियो-इलेक्ट्रॉनिक्स" विभागस्य उपनिदेशकः अस्ति फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् अस्य विभागस्य उत्तरदायी क्षेत्रं विशेषतया संवेदनशीलम् अस्ति यतोहि रूसदेशः क्षेपणास्त्रं, ड्रोन्, इलेक्ट्रॉनिकयुद्धं च कर्तुं विदेशीयविद्युत्उत्पादानाम् उपरि अवलम्बते।

पत्रस्य विषयवस्तुनुसारं तथा च पाश्चात्य-अधिकारिणः, सम्बन्धितव्यापारे सम्बद्धौ व्यापारिणौ च रूसी-उद्योग-व्यापार-मन्त्रालयेन २०२२ तमस्य वर्षस्य अक्टोबर्-मासात् एव गोपनीययोजना निर्मितवती, तस्याः कार्यान्वयनार्थं च प्रायः ८२ अरब-रूप्यकाणि (लगभगम् १ अरब अमेरिकी-डॉलर्) व्ययितवती

२०२२ तः भारतस्य रूसदेशाय निर्यातस्य परिवर्तनं रुप्यकरूपेण

अस्मिन् विषये भारतीयकम्पनी इनोविओ वेञ्चर्स् इत्यस्य वार्षिकव्यापारप्रतिवेदनमपि द्रष्टुं शक्नुवन्ति । कम्पनी रूसदेशं प्रति न्यूनातिन्यूनं ४९ लक्षं डॉलरमूल्यानां इलेक्ट्रॉनिकसाधनानाम्, किर्गिस्तानदेशं प्रति ६,००,००० डॉलरमूल्यानां प्रेषणस्य आपूर्तिकर्तारूपेण सूचीकृता आसीत् । तेषु रेडियो-इलेक्ट्रॉनिक-प्रणालीषु प्रयुक्तानि इलेक्ट्रॉनिक-उपकरणाः ५६८,००० अमेरिकी-डॉलर्-मूल्याः पाश्चात्य-प्रतिबन्धानां अधीनं रूसी-कम्पनीं प्रति प्रेषिताः ।

अवश्यं एते व्यवहाराः सर्वे रुप्यकेषु निश्चिन्ताः भवन्ति, "नागरिकव्यापारः" इति वर्गीकृताः च भवन्ति ।

अस्य विषयस्य उदघाटनानन्तरं यथा पूर्वं उक्तं, पाश्चात्यदबावस्य सम्मुखे भारतं सर्वथा आतङ्कितः न अभवत्, प्रत्यक्षतया हस्तौ प्रसारितवान् च ।

प्रथमं, वयं असङ्गतदेशः, अस्माकं व्यापारः कूटनीतिः च पूर्णतया स्वतन्त्रः, विदेशदेशानां हस्तक्षेपस्य अधिकारः नास्ति;

द्वितीयं, अहं यत् निर्यातयामि तत् "नागरिकवस्तूनि" यथा रूसः तान् किमर्थं उपयुङ्क्ते, मम चिन्ता नास्ति;

तृतीयम्, रुप्यकस्य स्थानीयमुद्रानिपटानपद्धतिः भवता बाध्यता कृता। swift-देयता-व्यवस्था चिरकालात् रूस-देशं बहिष्कृतवती अस्ति यदि अहं तस्मै अमेरिकी-डॉलर्-रूप्यकाणि ददामि तर्हि सः तत् व्ययितुं न शक्नोति। यदि रूसदेशः भारतीयवस्तूनाम् क्रयणार्थं भारतीयरूप्यकाणां उपयोगं करोति तर्हि तस्य भवद्भिः सह किं सम्बन्धः?

एतत् वक्तुं शक्यते यत् एषा घटना आक्रोशजनकः इव भासते, परन्तु भारते यदा एषा घटना भवति तदा अतीव युक्ता दृश्यते ।

तत्र अमेरिकादेशः स्वस्य आपूर्तिशृङ्खलायाम् विविधतां कृत्वा भारताय निरन्तरं निवेशं करोति, ऋणं च ददाति; भारते व्ययितव्यम् ।

अतः अन्तिमेषु वर्षेषु भारतं अमेरिका-रूस-देशयोः खादन् अतीव सुखदं जीवनं व्यतीतवान् ।

मूल लेख, प्राधिकरणं विना कस्मिन् अपि रूपेण पुनरुत्पादनं वा अनुकूलनं वा न भवति!