समाचारं

ए-शेयर-कम्पनीनां द्वितीयत्रिमासे शुद्धलाभस्य न्यूनता अभवत् तथा च कुल-अन्तरिम-लाभांशः वर्षे वर्षे दुगुणः अभवत्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा ए-शेयर-अन्तरिम-रिपोर्ट्-प्रकाशनस्य समाप्तिः भवति तथा तथा शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजेषु ५,१०० तः अधिकाः सूचीकृताः कम्पनयः वर्षस्य प्रथमार्धस्य कृते स्वस्य "रिपोर्ट्-कार्ड्" समर्पितवन्तः तेषु द्वितीयत्रिमासे शुद्धलाभस्य न्यूनता संकुचिता, हानिकारककम्पनीनां अनुपातः च न्यूनः अभवत् ।

३१ अगस्तपर्यन्तं *एसटी वेइचुआङ्ग, *एसटी मेइशाङ्ग, एसटी जिंगङ्ग इत्यादीनां अतिरिक्तं शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजेषु कुलम् ५,१०४ सूचीबद्धकम्पनयः स्वस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि प्रकटितवन्तः वर्षस्य प्रथमार्धे कुलसञ्चालनआयः ३४.८ खरब युआन्, शुद्धलाभः २.९ खरब युआन् च प्राप्तः, यत् वर्षे वर्षे क्रमशः १.४%, २.४% च न्यूनम् तेषु द्वितीयत्रिमासे शुद्धलाभः ०.४% न्यूनः अभवत्, यत् प्रथमत्रिमासे प्रतिवेदने ४.५% न्यूनतायाः अपेक्षया महत्त्वपूर्णतया संकीर्णः आसीत्, कुलम् १,१३७ सूचीकृतकम्पनीनां हानिः अभवत्, यत् २२.३% हानिः अभवत्, यत् १.९ प्रतिशताङ्कं न्यूनम् आसीत् प्रथमत्रिमासे प्रतिवेदनम्।

उद्योगानां दृष्ट्या २८ प्रमुखभौतिकउद्योगेषु वर्षस्य प्रथमार्धे १३ उद्योगेषु सकारात्मकलाभवृद्धिः अभवत् तेषु कृषिः, वानिकी, पशुपालनं, मत्स्यपालनं च, सामाजिकसेवाः, इलेक्ट्रॉनिक्सः, वाहनम्, सार्वजनिकोपयोगिता इत्यादयः उद्योगाः सर्वाधिकवृद्धिदराः आसन् । एकत्र गृहीत्वा सेवायाः उपभोगः, निर्यातवृद्धिः, नूतनानां चालकशक्तीनां संवर्धनं च तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कृतवन्तः ।

सेवा-उपभोग-प्रदर्शनस्य दृष्ट्या निवासिनः यात्रायाः पुनरुत्थानं निरन्तरं भवति स्म, विमानस्थानक-पर्यटन-दृश्यस्थानेषु, होटेल-भोजन-उद्योगेषु च सूचीकृतानां कम्पनीनां परिचालन-आयः वर्षे क्रमशः २०.७%, २८.३%, ३.४% च वर्धितः -वर्ष। वर्षस्य प्रथमार्धे राष्ट्रियरेलमार्गयात्रिकप्रवाहस्य महती वृद्धिः अभवत्, तथा च बीजिंग-शङ्घाई-उच्चगतिरेलमार्गस्य शुद्धलाभः वर्षे वर्षे २३.७७% वर्धितः, प्रथमवारं ६ अरब युआन् अतिक्रान्तवान्, यत् क नवीन उच्चः यतः तस्य सूचीकरणम्।

तस्मिन् एव काले निवासिनः मालस्य उपभोगः सामान्यतया स्थिरः आसीत् प्रजनन-उद्योगेन परिवर्तनं वा हानि-कमीकरणं वा प्राप्तम् ।