समाचारं

तृतीयः जापानी-प्रतिभूति-संस्था आगच्छति वा ? चीनदेशे प्रवेशस्य मिजुहो सिक्योरिटीजस्य प्रगतेः विषये अद्यतनम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयप्रतिभूतिसंस्थाः चीनीयविपण्ये प्रवेशार्थं स्वप्रयत्नाः त्वरयन्ति, जापानीप्रतिभूतिसंस्थायाः मिजुहो सिक्योरिटीजस्य चीनदेशे प्रवेशस्य प्रगतिः अद्यैव अद्यतनः अभवत्

६ सितम्बर् दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन मिजुहो प्रतिभूति (चीन) कम्पनी लिमिटेड् इत्यस्य स्थापनायाः आवेदनदस्तावेजानां विषये स्वप्रतिक्रियाः प्रकटिता, यत्र कम्पनीयाः व्यावसायिकव्याप्तिः सहितं अनेकसूचनाः प्रकटीकरणस्य पूरकत्वं आवश्यकम् अस्ति प्रस्तावितं प्रतिभूतिकम्पनी, प्रारम्भिकं मध्यावधिव्यापारनियोजनं च, प्रस्तावितं अध्यक्षं च महाप्रबन्धकस्य योग्यता इत्यादयः।

मासद्वयाधिकं पूर्वं जूनमासस्य २४ दिनाङ्के चीनदेशे प्रतिभूतिकम्पनीं स्थापयितुं मिजुहो सिक्योरिटीज कम्पनी लिमिटेड् इत्यस्य आवेदनं चीनप्रतिभूतिनियामकआयोगेन स्वीकृतम्। चीनदेशे व्यापारदिशा मुख्यतया चीनीय उद्यमबन्धनस्य अण्डरराइटिंगव्यापारः अस्ति ।

यदि सफलतया अनुमोदितं भवति तर्हि मिजुहो सिक्योरिटीज चीनदेशे पूर्णवित्तपोषितसहायककम्पनीं स्थापयिष्यति, यत् नोमुरा ओरिएंटल तथा दैवा सिक्योरिटीज इत्येतयोः पश्चात् चीनदेशे तृतीया जापानीप्रतिभूतिसंस्था भविष्यति। उत्तरार्द्धयोः गैर-बैङ्क-प्रतिभूति-कम्पनीयोः स्थितिः भिन्ना, मिजुहो-प्रतिभूति-संस्था जापानस्य बृहत्तमस्य वित्तीय-धारक-समूहस्य, मिजुहो-वित्तीय-समूहस्य अन्तर्गतं बृहत्तमेषु वित्तीय-संस्थासु अन्यतमम् अस्ति, तथा च, एषा बैंक-प्रतिभूति-कम्पनी अस्ति

अन्तिमेषु वर्षेषु विदेशीयप्रतिभूतिसंस्थाः चीनीयविपण्ये स्वस्य परिनियोजनं त्वरितवन्तः, यत्र मिजुहोप्रतिभूतिसंस्थाः अपि अस्मिन् वर्षे चीनदेशे अनेकेषां विदेशीयप्रतिभूतिसंस्थानां स्थापनायाः विस्तारस्य वा "प्रगतिपट्टिका" अद्यतनं कृतम् अस्ति यथा, जुलैमासस्य १६ दिनाङ्के बीएनपी परिबास् सिक्योरिटीज (चीन) कम्पनी लिमिटेड् इत्यस्य स्थापना अभवत् । वर्षे कतिपयेभ्यः विदेशीयप्रतिभूतिसंस्थाभ्यः अपि नूतनाः व्यापारयोग्यताः प्रदत्ताः ।

अनुज्ञापत्रस्य आवेदनस्य कार्यकारीक्षमतायाः च विषये पृष्टः

गतवर्षस्य नवम्बरमासे मिजुहो सिक्योरिटीज इत्यनेन चीनप्रतिभूतिनियामकआयोगाय प्रतिभूतिकम्पन्योः स्थापनायाः अनुमोदनार्थं आवेदनसामग्रीः प्रदत्ताः, स्वीकृता च। अर्धवर्षेण अनन्तरं अस्मिन् वर्षे जूनमासस्य अन्ते उपर्युक्तः प्रतिष्ठान-अनुरोधः स्वीकृतः ।